________________
[ श्रीवीतरागस्तोत्रे
वि० - हे विश्ववत्सल ! यावदहं त्वदनुभावजां सर्वाद्भुतत्वत्मभावप्रभवाम्, परां परानन्दस्वरूपाम्, पदवीं-मुक्तिलक्षणाम्, नामोमिन लभे, तावन्मयि शरणं श्रिते चरणतलनिलीने, शरण्यत्वं शरणोपनतसत्त्वोचितं पालकत्वम् मा मुचः मा - त्याक्षीः, प्राप्तश्च परमपदवीं वल्लीलयैव विलसन्न करिष्ये कस्यापि शरणादिप्रार्थनादैन्यमिति ॥ ८ ॥
"
इति श्रीवीतरागस्तोत्रे सप्तदशस्य शरणस्तवस्य पदयोजना |
२२२
एवं स्तुतिकृत्रिजगद्गुरुशरणानुसरण सावष्टम्भस्तदितरदेवान्निभृतमुपहसितुकामः परिणामसुकुमारयापि प्रमुख परुषया गिरा भगवन्तं तुष्टुषुः । कठोरोक्तिस्तवमाह - तस्य चायं प्रस्तावना श्लोक:न परं नाम मृद्वेव, कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ||१|| ॥१॥
केवळ कोमळ वचनथी ज नहि, किन्तु विशेषज्ञएकान्त हितकर एवा स्वामीने अंतःकरणनी शुद्धि माटे कांई कठोर वचनथी पण विनंति करवी जोइए. १
प्रभुं शरणतया प्रपद्योपेक्षाविगमभयाः (१) किञ्चित्कठोरं विज्ञपयन्ति ।
अव० न परं० - हे वीतराग ! विशेषज्ञाय एकान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org