________________
[ श्रीवीतरागस्तोत्रे
आथी ए सिद्ध युं के कोई पण पदार्थ सर्वथा नाश पण पामतो नथी, तेम सर्वथा नवीन पण बनतो नथी, पण ते पदार्थ परिणामान्तरने पामे छे; जेम - सुवर्ण विगेरेना आभूषणवत् । आधी दरेक बुद्धिमान पदार्थ मात्रने उत्पाद, व्यय, धौव्य युक्त माने छे, ते माटे काशीना मर्हम महामहोपाध्याय राम मिश्र शास्त्रीजी वि. अनेकान्त माटे पोतानो उच्च-अभिप्राय दर्शावे छे.
१३२
अथोपसंहारं कुर्वन्त आहुः
अ० - तेनो० । हे वीतराग ! तेन कारणेन ये केचन कृतधियो ज्ञातारस्त्वदुपज्ञं त्वयैव प्रथममुपदिष्टं वस्तु सत् परमार्थरूपम्, प्रपन्नाः - कक्षीकृतवन्तः, वस्तु किं विशिष्टम् १, उत्पा० उत्पत्तिक्षयस्थिरतामिश्रम्, किंवत् १, गोरसादिवत् । यथा गोरसं दुग्धतया विनश्यदधितयोत्पद्यमानं गोरसतया तिष्ठत्येव ।। १२ ।।
"
वि०-हे भगवन् ! तेन कारणेन कृतधियः कृतिनस्त्वत्प्ररूपितमेव वस्तु वस्तुवृत्त्या सत् पारमार्थिकमिति यावत् प्रपन्ना अङ्गीकृतवन्तः; कथम्भूतं वस्त्वित्याह- उत्पादव्ययस्थेमसम्भिन्नं उत्पादविनाश स्थितिसम्भवखभावम् । को भावः ?, उत्पादादयः समुदिताः सत्त्वं गमयन्ति, सत एव तद्भावात् । नहि सर्वथाऽप्यसतस्तुरङ्गशृङ्गादेः केनचिदप्याकारेणानुपाख्यायमानस्योत्पादादयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org