________________
[ श्रीवीतरागस्तोत्रे
दित्वत्प्रतिपक्षाणां तस्य योगस्य कथैव वाचैव का ?, न कापि, योगमार्ग आसन्नोऽपि नास्तीत्यर्थः ॥ ४ ॥
૭૪
वि० - सिद्धाद्भुतयोग ! भगवंस्त्वद्योगाय तव योगोपनिषदे आसतामणिमादिमहर्द्धयः, किन्तु तेऽपि परमपदोपकण्ठप्रतिष्ठा लवसप्तमा अनुत्तरसुराः स्पृहयन्ति । यदुताहो मन्दभाग्यानामस्माकं सप्तलवन्यूने पूर्वभवायुषि वीतरागोपमा योगसमृद्धिर्न सङ्घटिता कदा पुनरिमां प्राप्स्याम इत्यहरहः स्पृहामावहन्ति । तस्यैवंविधस्य त्वद्योगस्य परेषां कथापि वार्तापि का कौतस्कुती !, किं विशिष्टानां ?, बहिर्देहसंस्थानरूपया योगस्य मुद्रया दरिद्राणां निःस्वानाम् । तथा चायमेव स्तुतिकृत् स्युत्यन्तरे प्राह- वपुश्च पर्यङ्कशयं लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ।। १ ।। " इति एवं योगमुद्रयापि दरिद्राणां तेषां तपस्विनां कुतस्त्वद्विपक्षतेति ।
एवं च स्थिते यद्विधेयं तदाह
त्वां प्रपद्यामहे नाथं, त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता, किं ब्रूमः ?, किमु कुर्महे ?, । ५॥
अनु० - आपने अमे नाथ तरीके स्वीकारीए छीए, आपनी अमे स्तुति करीए छीए अने आपनी अमे उपासना करीए छीए; कारण के आपनाथी अधिक बीजो कोई रक्षक नथी, आपनी स्तुतिथी अधिक
Jain Education International
66
For Private & Personal Use Only
www.jainelibrary.org