________________
चतुर्थः प्रकाश: ] माध्यस्थ्यमुपेक्षा ताभ्यां कृपोपेक्षाभ्यां प्रतीक्षाय जगत्पूज्याय तुभ्यं नमः । कुतः पुनरयं मैत्र्यादियोगप्रकारः प्रभोरभूदित्याह । योगात्मनेसिद्धाद्भुतयोगसम्पदे । एवंविधाय च तुभ्यं त्वत्स्वरूपप्राप्तिनिमित्तमहं प्रणतोऽस्मीति । इति श्रीवीतरागस्तोत्रे तृतीयस्य कर्मक्षयजातिशयवर्णनस्तवस्य
पदयोजना ॥ १५ ॥ एवं कर्मक्षयजातिशयानभिधाय सुरकृतातिशयांश्चतुर्थप्रकाशे प्रस्तावयन्नाहमिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्चक्रं तवैधते ॥१॥
अनु०-मिथ्यादृष्टिओने प्रलय-काळना सूर्य तुल्य अने सम्यग्दृष्टिओने अमृतना अञ्जन-तुल्य शान्तिकारी, तीर्थकरनी लक्ष्मीना तिलकभूत हे प्रभु ! आपनी आगळ धर्मचक्र शोभी रह्यं छे. (१)
सुरकृतातिशयान् प्रकटयन्ति
अव०-मिथ्या० हे वीतराग ! तव पुरः पदतले धर्मचक्रमेधते-दीप्यते किं विशिष्टम् ?, मिथ्यादृशां-मिथ्यात्विनां युगान्तः प्रलयकालस्तत्सूर्यः सन्तापकत्वात् , सुदृशाममृताअनमिव, तीर्थकरपदव्या भाले तिलकमिव ॥१॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org