________________
[ श्रीवीतरागस्तोत्रे
अनु० - हे प्रभु ! चारित्ररूपी उपायमां वारंवार अभ्यासथी आप तेवा प्रकारे प्रवृत्त थया छो के जेथी नहि इच्छवा छतां उपेय-मोक्षनी उत्कृष्ट लक्ष्मीने आपे प्राप्त करी छे. (१४ )
૪૦
अव० - तथो० हे वीतराग ! त्वं क्रियासमभिहारतः क्रियायाः पौनःपुन्येन नैरन्तर्येणोपाये चारित्ररूपे तथा प्रवृत्तः आहतवान् यथोपेयस्योपायसाध्यस्य परमपदस्य परां प्रकृष्टां श्रियं परमार्हन्त्यलक्षणामवाञ्छन्नप्यशिश्रियः प्राप्तवानपि - र्गम्यः ॥ १४ ॥
वि०-हे सकलसदुपायनिलय भगवंस्त्वं तथा तेन लोकोत्तरप्रकारेण कर्मणां क्षयोपाये सम्यग्ज्ञानदर्शनचारित्रासेवनलक्षणे प्रवृत्तः प्रवृत्तिमकार्षीर्यथा परां श्रियमशिश्रियः । कथं प्रवृत्त इत्याह-क्रियासमभिहारतः पौनःपुन्येन नैरन्तर्येण । गृहीतमुक्ता ज्ञानादयो न खलु स्वसाध्यसाधनायालम् । ननु यदि सम्यग्ज्ञानादय एव कर्मक्षयावन्ध्यसाधनं तत्किं सकृन्निषेविता एव न स्वकार्यं कुर्युः येन क्रियासमभिहार इत्युक्तं ?, उच्यते - परिणामप्रकर्षाधीना हि ज्ञानादीनां कर्मक्षयहेतुता, परिणामश्च मन्दमध्यतीत्रमेदात्रिधा अतस्तदनुमानेन तदाराधकानां साध्यसिद्धिः । यदवाचि वाचकमुख्येन - " आराधनास्तु तेषां तिस्रस्तु जधन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिध्यन्त्याराधकास्तासां ॥ १ ॥ " तेषां ज्ञानादीनां मन्दमध्यतीव्रपरिणामवशाज्जघन्यमध्यमोत्कृष्टास्तिस्रः किलाराधनाः,
:
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org