________________
तृतीयः प्रकाशः ] अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मकक्षमुन्मूलयति मूलतः ॥१३॥
अनु०-अनन्त कालथी उपार्जन करेल अने अन्त विनाना कर्मवनने आपना सिवाय बीजो कोई मूलथी उखेडी नांखवाने समर्थ नथी. (१३)
अव०-अन०-हे वीतराग ! अनन्तकालेनानन्तपुद्गलपरावतः प्रचितमुपार्जितमनन्तमपि कर्मकक्षं कर्मकाननं त्वत्तोऽन्योऽपरो हरिहरादिमूलतस्सर्वथा सर्वप्रकारैर्नोन्मूलयतिन छिनत्ति ॥ १३ ॥
वि०-हे निरुपमशक्तिसंपन्न!, स्वामिस्त्वद्विधात्त्वदनुगृहीताद्वा अन्यो व्यतिरिक्तः, कर्मणां-ज्ञानावरणादीनां कक्षं मूलोत्तरप्रकृतिजालगहनं क इव मूलादुन्मूलयति । किं विशिष्टं ?, अनन्तकालप्रचितं अनन्तैः पुद्गलपरावर्तरुपचयं नीतं, अत एवानन्तमपिरिमि-- तम् । कथं ?, सर्वथा सर्वात्मनाऽपुनरुद्भवाय । एवंविधं च कर्म कक्षं त्वमिवाविदितोन्मूलनोपायः कः समूलमुन्मूलयितुमलम्भूष्णुर्न कोऽपीति भावः ॥ १३ ॥ अथ कथमेवमतिमात्रप्रचितस्य भगवता समूलोन्मूलनमकारीत्युपदर्शयन्नाह । तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः। यथानिच्छन्नुपेयस्य, परां श्रियमशिश्रियः ॥१४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org