________________
एकादशः प्रकाशः ]
१५५ ङ्ख्यास्तेषां चमू-श्रेणी निघ्नन्-विनाशयन् सर्वोत्तमयाऽधिसहनशत्या विफलोदयं कुर्वन् , तथा उपसर्गान् प्रतिक्षिपन् , उपसृज्यते सत्पथात् प्रच्याव्यते कातराणामन्तःकरणमेभिरित्युपसर्गाः प्रति कूलानुकूलाः सुरासुरनरतिर्यगादिजनिता यातनाविशेषाः । यश्च कश्चिन्निहन्ति प्रतिक्षिपति वा तस्य कथं शमसौहित्यम् ?, भगवतश्च परीषहोपसर्गविजयेनैव तत्फलरूपं शमसौहित्यमजायत । तस्मादहो महतां महिमवती कापि लोकोत्तरा वैदुषी । इदं हि महदेव वैदुष्यम् , यद्-विपक्षविक्षेपश्च विधीयते, चण्डोऽयमित्यात्मनो विगान च गोपाय्यते । अतः स्वामिनः परीषहोपसर्गवर्गविजयेऽपि शममुपेयुषः स्थाने वैदुष्यमिति ।
तथा-- अरक्तो भुक्तवान्मुक्तिमद्विष्टो हतवान्द्विषः । अहो ! महात्मनां कोऽपि महिमा लोकदुर्लभः॥२॥
हे नाथ ! आप रागरहित छो छतां मुक्तिरूपी स्त्रीने भोगवो छो, अने द्वेषरहित छो छतां आंतरिक दुश्मनोने हणो छो. अहो ! लोकने विषे महान् आत्माओनो दुर्लभ एवो महिमा कोई अद्भुत ज होय छे. (२) ___ अव० अर०-हे वीतराग! त्वमरतो रागरहितो मुक्तिकामिनी भुक्तवानद्विष्टो द्वेषरहितस्त्वं द्विषः कषायादीन हतवा
१ प्रतिकूला xxx
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org