________________
षष्टः प्रकाशः ]
६९ पानमनागुपशान्तमिथ्याविषाणां भवत्येव बोघेराभिमुख्यमित्यहो स्वामिनः सर्वोपकारितेति । इति श्रीवीतरागस्तोत्रे पञ्चमस्य प्रातिहार्यस्तवस्य पदयोजना ।
___ एवं भावार्हद्रुपस्य परमात्मनो भुवनातिशयहेतुनतिशयानभिधाय साम्प्रतं तदतिशयलेशेनापि वश्चितानचिद्रूपान् देवाभासांस्तत्तुलायामारोप्य तस्मिन् भगवति ये विपक्षतामुपक्षिपन्ति तान्निरसिसिषुर्विपक्षनिरासस्तवं स्तुतिकृदाहलावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय, किं पुनद्वेषविप्लवः ।। ___ अनु०-नेत्रोने अमृतना अंजन तुल्य अने लावण्यवडे पवित्र शरीरवाळा एवा आपने विषे मध्यस्थपणुं धारण करवू, ए पण दुःखने माटे छे, तो पछी द्वेषभाव धारण करवो, ए माटे तो कहेवूज शु?(१)
यथा चक्रवर्तिनश्चक्रादिचतुर्दशरत्नादिसामग्रीसम्भवे वैरिजयायोत्साहः । एवं प्रभोरपि धर्मचक्रादि प्रदर्य प्रतिपक्षनिरासमाह____ अव०-लाव० हे वीतराग ! त्वयि लावण्यं लवणिमा तेनाभिलषणीयकाये नेत्राणां नयनानाममृताञ्जनवत्प्रकाशकरे दृष्टे इति गम्यम् ,माध्यस्थ्यमुदासीनतापि दौःस्थ्याय-दुःखाय स्यात् । यथा चिन्तामणिं वीक्ष्यानादृतवतो नरस्य मतिमद्भिर्निर्देवोऽयमित्यपवादः। पुनद्वेषविप्लवो द्वेषेणेय॑या विप्लवोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org