________________
१९४
[ श्रीवीतरागस्तोत्रे पण आपने ज्ञान न रघु-तेना ज्ञाननी आपे दरकार पण न करी. (७)
अव० तथा०-हे वीतराग ! त्वया परमे समाधौ ध्याने, तथाऽऽत्मा विनिवेशितः स्थिरीकृतः, यथा इति न प्रतिपन्नवान् न ज्ञातवान् , इतीति किम् ?, अहं सुख्यस्म्यथवा दुःखी इति ॥७॥
वि०-हे भगवन् ! त्वया तथा तेन प्रकारेण, परमे त्वदितरयोगिनामगम्ये, समाधौ परमाध्यात्मलये, आत्मा विनिवेशितो निष्पकम्पतामारोपितः यथा-अहं सुखी यदि वा दुःखी अस्मि नास्मीत्येतदपि न प्रतिपन्नवान् चिदानन्दात्मनि निलीनो न वेत्ति भवान् ॥ ७॥
यस्माच्च सुखदुःखसत्त्वासत्त्वानि ध्यानावसरे विलीयन्ते तमेव स्वामिनो योगमहिमानमुदीरयन्नाहध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम्। इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥ ___ ध्याता, ध्येय; अने ध्यान ए त्रणे आपने विषे एकपणाने-अभेदभावने पामी गया छे. आ प्रकारना आपना योगना माहात्म्यने बीजाओ केवी रीते श्रद्धा करी शके ? (८)
अव० ध्याता-ध्याता क्षपकश्रेण्यारूढः, ध्येयं पर
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org