________________
एकोनविंशतिः प्रकाशः ]
२३३
एवं जगद्विलक्षणैरुपलक्षितोऽपि भगवान् यदाराधनेन स्वारा - धितो भवति तां भगवदाज्ञामाज्ञास्तवेन स्तुतिकृत् प्रस्तौति, तस्य चायमाद्यश्लोकः
--
तव चेतसि वर्तेऽहमिति वार्त्तापि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥ १ ॥
हे नाथ ! लोकोत्तर चरित्रवाळा आपना चित्तने विषे हुं रहुं ए तो असंभवित छे, परन्तु मारा चित्तने विषे आप रहो, ए बनवाजोग छे अने जो एम बने तो मारे बीजा कोई मनोरथ करवानी जरुर ज रहेती नथी ! ( १ )
कठोरं विज्ञप्यात्मनो (न) आज्ञाढतां ज्ञापयन्ति ।
अव० तव० - हे वीतराग ! तत्र चेतसि चित्तेऽहं वर्त्तेवसामीति वार्त्तापि दुर्लभा अपरं तु दूरे, तव केवलित्वेन चित्ताभावात् मम च तादृगद्भुत गुणाभावात् । मम चित्ते यदि त्वं वर्त्तसे स्थिरीभवसि ( तदा) अन्येन केनचित्प्रसादप्रभुता प्रदानादिनाऽलं - सृतम् ॥ १ ॥
वि० - हे विश्वननीन ! किल भृत्यो हि निष्कृत्रिमभक्तिः क्रमेण सङ्क्रामत्येव स्वामिनश्चेतसीति लोकस्थितिः त्वयि तु लोकोचरचरिते दुर्घटमिदमित्याह -- तव संबन्धिनि विगतरागे चेतसि दहं वर्त्ते - निवसामि इत्येवंरूपा वार्त्तापि दुर्लभा - दुष्प्रापैव, केवलं
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org