________________
षोडशः प्रकाशः]
२१३ माध्यस्थ्येनोपेक्षितुं न युक्तम् , आश्रितोपेक्षणं हि न सुस्वामिधर्म इति ॥ ८ ॥ ___ न च त्वं मां मोहादिभिर्विडम्ब्यमानं न वेत्सि, यतःज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः। नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः॥९॥
हे तात ! आप ज एक ज्ञाता छो. आपनाथी अधिक बीजो कोई दयाल नथी, अने माराथी अधिक बीजो कोई दयापात्र नथी. करवा लायक कार्यमां आप कुशळ छो, तेथी जे करवा योग्य होय ते करवामां तत्पर थाओ. (९) __ अव० ज्ञाता०—हे तात ! पितस्त्वमेवैकोऽद्वितीयः ज्ञातासि, सर्वोपायचतुरोऽसि, ज्ञात्रापि दयारहितेन किं स्यादित्याहुः । त्व० त्वत्तोऽन्यः कृपापरोनास्ति । तेनापि किं यदि दयाविषयोऽत्र न स्यादिति पुनराहुः । नान्यो० अन्य:परो मत्तः कृपापात्रं करुणास्थानं नास्ति । एवं सति त्वं यत्र यत्कृत्यं यद्विधेयं तत्र कर्मठस्तत्परः एधि भव ॥ ९ ॥
___ इति षोडशप्रकाशस्यावचूर्णिः । वि० हे तात ! संयमशरीरोत्पादक ! त्वमेवैकोऽप्रतिहतज्ञानदृष्टिर्मम दुर्दशाया ज्ञाता, ननु जानानोऽप्यकरुणः कथं परमनुगृह्णातीत्याह-त्वत्तोऽप्यन्यः-परः क इव जगति निष्कारणकारु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org