________________
पञ्चदशः प्रकाशः ]
२०१
न च सर्वथा सदसद्विचारे परे परिक्षीणमनीषाः, केवलमनादिमिथ्यावासनोल्लसदतुच्छमत्सरास्त्वय्यसूयन्ति, ततः स्तुतिकृतेषां मुखपरुषमायतिहितं च किञ्चिदुदीरयतिअनेडमूका भूयासुस्ते तेषां त्वयि मत्सरः । शुभोदाय वैकल्यमपि पापेषु कर्मसु ॥ ६ ॥
हे नाथ ! जेओने आपना उपर इर्ष्याभाव छ, तेओ व्हेरा अने मूंगा हो; कारण के परनिन्दानां श्रवण अने उच्चारण आदि पापकार्योमा इन्द्रियोनुं रहितपणुं शुभ परिणाम माटे ज छे. अर्थात् कान अने जीभना अभावे आपनी निन्दानुं श्रवण अने उच्चारण नहि करी शकवाथी तेओ दुर्गतिमां जई शकशे नहि, ए तेओने भाविमा महान् लाभ छे. (६) ___अव० अने०-हे वीतराग ! ते नरा अनेडमका वाकर्णरहिता भवन्तु, येषां त्वयि मत्सर ईर्ष्या, यतः पापेषु परिनिन्दादिषु कर्मसु व्यापारेषु वैकल्यं वाकर्णरहितत्वं शुभोद० शुभः शोभनो य उदर्क आगामिकाले फलपाकस्तस्मै स्यात् । कोऽर्थः ? वैकल्याचनिन्दादि कर्तुमशक्तास्तथाविधदुर्गतिं नाप्नुवन्तीति ।। ६॥
वि०-हे स्वामिन् ! येषां त्वय्यपि निष्कारणजगद्वत्सले मत्सरोऽसूया, ते अनेडमूका अवाश्रूतयो भूयासुः, यथा निर्मल
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org