________________
द्वितीय प्रकाशः ]
जासङ्खथसुराखण्डलपादलुठनादिकं किं वक्तुं-वदितुं ईश्महेसमर्था भवामः १, अपि तु न भवामः; यद्यस्मात् कारणाद् हे प्रभो ! तव मांसमप्यविस्रमकलुषमबीभत्समजुगुप्सनीयं शुभ्रं गोदुग्धधारानुकार्यस्ति ( इति ) द्वितयेन द्वितीयः ॥ ६॥
वि०-हे प्रभो ! भुवनाधिनाथ ! भगवंस्तव जगद्विलक्षणं जगदसामान्यमन्यद्रूपलवणिमबलकलाकौशलदानध्यानज्ञानादिकं गुणगणं वयं स्तोतारः सम्भूयापि किं कियन्मानं वा वक्तुं वर्णयितुमीश्महे-समर्था भवामः । यद्यस्मात्त्वदेहधातुषु यन्मांसं - पिशितं तदपि जगद्विलक्षणम् । तथाहि-मांसं विस्रं बीभत्सं लोहितं च भवति, तव तु तदप्यविनमदुर्गन्धि परमपरिमलाढ्यमबीभत्समजुगुप्सनीयं शुभं डिण्डीरपिण्डपाण्डुरमतस्तव देहधातवोऽपि यदि जगदसामान्यास्तत्किमिवान्यल्लोकोत्तरं (न) भविष्यतीतिभावः । तृतीयं सहजातिशयमाह-- जलस्थलसमुद्भुताः, संत्यज्य सुमनःस्त्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥७॥
अनु०-जल अने स्थलने विषे उत्पन्न थयेला पुष्पोनी माळाओनो त्याग करीने भ्रमरो आपना निकळता श्वासनी सुगंध लेवाने माटे आपनी पाछळ आवे छे. (७)
अव०-जल० हे वीतराग ! जलस्थलसमुद्भूता जल
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org