Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/600170/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ અહો શ્રુતજ્ઞાનમ” ગ્રંથ જીર્ણોધ્ધાર ૦૨ શ્રી નીતિહર્ષ મહેનમંગલપ્રભાઅરિહંતસિદ્ધહેમપ્રભસૂરિભ્યોનમઃT. ઉત્તરાધ્યયન સૂત્ર ચૂણી दिव्य आशिष- श्री रैवताचल चित्रकूटादि तीर्थोद्धारक प.पू. आचार्यदेव श्री विजयनीतिसूरीश्वरजी म.सा. मिष्म तपस्वी गच्छाधिपति प.पू. आचार्यदेव श्री विजयअरिहंतसिबसूरीश्वरजी म.सा. शुभ आशिष - शासन प्रभावक गच्छाधिपति प.पू. आचार्यदेव श्री विजयहेमप्रभसूरीश्वरजी म.सा. प्रेरणा - फालना अम्बाजी नगर तीर्य प्रेरिका स्व. सा. श्री ज्ञानश्रीजी म.सा. की सुशिष्या सरल स्वभावी सा. श्री गुणप्रभाश्रीजी म.सा. की सुशिष्या शांतस्वभावी सा.श्री आनंदश्रीजी म.सा. की सुशिष्या सा.श्री मुक्तिप्रियाश्रीजी म.सा. निमित - मांडवला निवासी मुथा गोडीदासजी सोनवाडिया परिवार द्वारा आयोजित श्री गिरनार से श्री सिद्धाचल महातीर खालित संघ यात्रा तथा मुया बाबुलालजी एवं उनकी धर्मपत्नी श्रीमती कमलादेवी के जीवन में उपासित विविध तपस्या एवं सुकृत अनुमोदनार्थ उद्यापन प्रसंगे.... द्रव्य सहायक - मुथा बाबुलाल, पारसमल, पुखराज, अशोककुमार, राजेन्द्रकुमार सोनवाडिया परिवारमांडवला- जिला-जालोर (राजस्थानोन्नाई : સંયોજકઃ - શાહ બાબુલાલ સરેમલ બેડાવાળા- શ્રી આશાપૂરણ પાર્શ્વનાથ જન જ્ઞાનભંડાર हीशन सोसायटी, रामनगर, साबरमती, समवाE-30000५. વિક્રમ સંવત ૨૦૬પ (મો.) ૯૪ર૬૫૮૫૯૦૪ (ઓ) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ 8. स. २००९ Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ श्रीमन्ति उत्तराध्ययनानि. कुलीन - कोटिकगणीय-वज्रशास्त्रीय - श्रीगोपालगणिमहत्तर शिष्य(जिनदास गणिमहत्तर) कृतया चूर्ष्या समेतानि प्रकाशयित्री - मालवदेशीय रत्न पुरान्तर्गत श्री ऋषभदेवजी केशरीमलजीत्यमिधा श्रीश्वेताम्बर संस्था. न्दौरनगरे श्रीजैनबन्धुमुद्रणालये - श्रेष्ठी जुहारमल मिश्रीलाल पालरेचा द्वारा मुद्रापयित्वा । विक्रम संवत् ३९८९. पण्यं ४-०-० क्राइष्ट सन् १९३३. वीर संवत् २४५९. Page #4 -------------------------------------------------------------------------- ________________ श्रीउत्तराध्ययनचूर्णिः प्राक् तावत् आवश्यकनन्दीअनुयोगद्वारदशवकालिकनामधेयानामागमाना चूर्णयः संस्थयतया प्रादुष्कृताः, अधुना तु श्रीमतामुत्तराध्ययनानां चूर्णिः प्रादुर्भाव्यते, यथा प्राक्तनचूनां मुद्रणे मूलमूत्राणि न धृतानि न च नियुक्तिर्भाष्यं च धृते, किन्तु प्राङ्मुद्रितानामेव वृत्तिपुस्तकानां गाथाद्यकाः पत्रांकाश्च धृताः तद्वदत्रापि न मूलसूत्राणि न च नियुक्तिर्नापि भाष्यं च मुद्रितानि, किन्तु तत्र तत्र प्रामुद्रितायाः श्रीशान्तिसूरिभूत्रितायाष्टीकापतेः पत्रांका धृता गाथायंका अपि तत्रस्था एव धृताः, एतस्या अपि चूर्णेः प्राङ्मुद्रितचूर्णीनामिव नात्यन्तमुपयोगः सूत्रार्थावगमे तथापि साहित्यरसिकानां पदार्थवैचित्र्यान्वेषणे भविष्यत्यवापयोगोऽस्याः, प्रादुष्करणं चास्याः प्राचीनसाहित्यप्राकट्यायैव यतो नात्र ग्राहकसंख्या तथाविधा, भाषा प्राकृता विवृतिश्च संक्षिप्तेति हेतुरपि तत्र, भविष्यति चाशास्महे आचारांगसूत्रकृतांगभगवतीनां चूर्णीनां मुद्रणक्रियां, प्रार्थयामहे च सज्जनान् यदुत यत्किचित् सूचनीयं विधाय कृपां ज्ञातव्यमिति अलेख्यानन्दसागरैः वीरसंवत् २४५९ आश्विनशुक्ला प्रतिपत्, सुरत Page #5 -------------------------------------------------------------------------- ________________ - - अनुयोग श्रीउत्तराम चूर्णी १विनयाध्ययने -- ॐ नमः श्रीसर्वज्ञाय । प्रतिज्ञा - ॥ श्रीउत्तराध्ययनचूर्णिः ॥ - ॥१॥ - -0- कयपवयणप्पणामो, वोच्छं धम्माणुयोगसंगहियं । उत्तर झयणणुयोगं, गुरूवएसाणुसारेणं ॥१॥ प्रोच्यन्ते अनेन जीवादयः पदार्था इति प्रवचनम् , अथवा प्रगतं प्रधान प्रशस्तमादौ वा वचनं प्रवचन, तत् द्वादशांग, तदुपयोगान्यत्वाद्वा सङ्घः, प्रणमनं प्रणामः पूजेत्यर्थः, कृतः प्रवचनप्रणामो येन स कृतप्रवचनप्रणामः, 'वोच्छं' वक्ष्ये, 'धम्मा|णुयोगसंगहियं' ति, इह चत्वारोऽनुयोगाः प्रोच्यन्ते, तद्यथा-चरणकरणाणुयोगो, धम्माणुयोगो, गणिताणुयोगो, दवाणु| योगोत्ति, तत्थ चरणकरणाणुयोगो कालियसुताति, धम्माणुयोगो इसिभासितादि, गणिताणुयोगो सूरपण्णत्तादि, दव्वाणुयोगो | दिद्विवादोति, अत्र धम्माणुयोगेनाधिकारः, समस्तं गृहीतं संगृहीतम् आख्यातं प्ररूपितमित्येकोऽर्थः, किं तत् -उत्तरज्झयणाणु-18 | योग, उत्तरज्झयणाणि वा उवरि भाष्णहन्ति, अणुयोजनमनुयोगः अर्थव्याख्यानमित्यर्थः, उत्तराध्यायानामनुयोगः तमुत्तराध्या-1 + Page #6 -------------------------------------------------------------------------- ________________ %AE - श्रीउत्तराभा यानुयोगं, गृणंति शास्त्रार्थमिति गुरवः ब्रुवन्तीत्यर्थः, ते पुनराचार्या अहंदादयो वा तदुपदेशः–तदाज्ञा, गुरूपदेशानुवृत्तिरित्यर्थः, 1४ फलयोगी चूर्णी तया गुरूपदेशानुवृत्त्या, गुरूपदेशानुसारेणंति ॥ १ विनयाध्ययने तस्स फलजोगमंगलसमुदायत्या तहेव दाराई । तब्भेदनिरुक्तिकम, पओयणाइं च वच्चाई ॥२॥ 'तस्ये ' ति तस्योत्तराध्ययनानुयोगस्य फलं प्रयोजनं योगः-सम्बन्धो मङ्गलं-उपचारः समुदायार्थः-पिण्डार्थः द्वारा-II णि-उपक्रमादीनि, 'तदि' त्यनेन द्वाराण्येव संबन्ध्यन्ते इति, तद्भेदाः-तत्प्रकाराः, निरुक्तिः-निर्वचनं क्रमो-व्यवस्था प्रयोजनलिशास्त्रोपकार, एते अधिकारा वाच्याः । आह-किमुत्तराध्ययनानुयोगे फलम् ?; उच्यते, इह जीवस्स अट्टविहकम्मबंधणबद्धस्स सम्मईसणनाणचरित्तेहिं मोक्खो भवति, सम्यग्दर्शनज्ञानचारित्रात्मकानि चोत्तराध्ययनानि अतः तयाख्यानारम्भः, पायेण ४ च न धर्मकथामन्तरेण दर्शनादिप्राप्तिरस्ति, अतस्तद्विकलस्याकारणता, कारणतश्च कार्यसिद्धिरस्तीत्यत उत्तराध्ययनानुयोगा दर्शनादिप्राप्तिः, ततो मोक्ष इति फलवानुत्तराध्ययनानुयोगारम्भ इति । कः पुनरुत्तराध्ययनानुयोगस्याभिसंबन्ध इति ?, उच्यते, उत्तरज्झयणा पुच्च आयारस्सुवीरं आसि, तत्थेव तेसिं उपोद्घातसंबंधाभिवत्थाणं, ताणि पुण जप्पभिई अज्जसेज्जंभवेण मणगपि २ ॥ तुणा मणगहियत्थाए णिज्झुहियाणि दस अज्झयणाणि दसवियालियंमित्ति, तम्मि चरणकरणाणुयोगो वणिज्जति,तप्पभिहं च तस्सुलपरि ठविताणि, एतेणाभिसंबंधेणुत्तरज्झयणाणि आगताणि, अहया साधुगुणसंजु कोई धम्म पुच्छेज्जा, पच्छा सो तेसिं विण-ल - - Page #7 -------------------------------------------------------------------------- ________________ मंगलं श्रीउत्तरा०यसंजुत्ताणं धम्म परिकहेइ चउब्बिहाते कहाते, तं०-अक्खेवणीए विक्खेवणीए संवेयणीए निव्वेयणीए, तत्थ परीसहहिं अक्खित्ता चूर्णी चाउरंगिज्जे विक्खिचा असंखतेणं संवेगमागच्छंति, उवरिमेसु णिव्वेयमागच्छंति, एस अभिसंबंधो। इदाणिं मंगलंति-'बहु-र १विनया- विग्घाई सेयाणि तेण कयमंगलोवयारेहिं । घेतब्बो सो सुमहाणिहिव्य जह वा महाविज्जा ॥१॥ तं मंगलमादीए मज्झे| ध्ययने | पज्जतए य सत्थस्सा । पढम सत्थत्थाविग्धपारगमणाय णिहिट्ठ ॥२॥ तस्सेव य थिज्जत्थं, मज्झिमयं अंतिमंपि तस्सव ।। अव्योच्छित्तिणिमित्तं सिस्सपसिस्सादिवंसस्स ।। ३ ॥ आह-आचार्य! मङ्गलकरणात् शास्त्रं तेऽमंगलमापद्यते, अथवेह मङ्-४ गलात्मकस्यापि शास्त्रस्य अन्यन्मङ्गलमुच्यते अतस्तस्याप्यन्यत्तस्याप्यन्यन्मङ्गलमादेयम् , इत्यतोऽनवस्था, नवेदनवस्था प्रतिपद्यते ततो यथा मङ्गलमपि शास्त्रं अन्यमङ्गलशून्यत्वादमङ्गलं तथा मङ्गलमयेऽन्यमंगलशून्यत्वादमङ्गलमिति भावः, | उच्यते, यस्य शास्त्रादर्थान्तरभूतं मङ्गलं तं प्रत्येषा कल्पना भवेत् इह त्वस्माकं शास्त्रमेव मङ्गलं,यद्यत्र मङ्गलमुपादीयते किमत्रा* मङ्गलं का वाऽनवस्थेति, नायमस्माकं पक्षे, किन्तु यस्यापि शाखादर्थान्तरभूतं मङ्गलं तस्यापि नामङ्गलप्रसंगो न चानवस्था, कुतः ?, स्वपरानुग्रहकारित्वान्मङ्गलस्य प्रदीपवत् लवणादिवद्वा, आह-मङ्गलत्रयान्तरालद्वयं न मङ्गलमापद्यते, अर्थापत्तितः, यदि वेह सर्वमेव शास्त्रं मङ्गल मिति प्रतिपाद्यते, मङ्गलत्रयग्रहणमनर्थकम्, उच्यते, समस्तमेव शास्त्रं तथा विभज्यते, कुतोऽन्तरालद्वयपरिकल्पनी यदमङ्गलं भवेत् , तत्कथं पुनः सर्वमेव शास्त्रं मङ्गलमिति चेदुच्यते, निर्जरार्थत्वात्तपोवत् , आह-यादि स्वयमेव शास्त्रं मङ्गलमित्यतः किमिह मङ्गलग्रहणं क्रियते ?, उच्यते, ननूक्तं नैवेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु मङ्गलमिदं शास्त्रमिति केवलमुच्चार्यते, आह-तदुच्चारेण किं फलं?, यदि मङ्गलमिति न संशब्द्यते किं तदमङ्गलं भवति ?, उच्यते, KAHASHA ३ Page #8 -------------------------------------------------------------------------- ________________ श्रीउत्तरा०शिष्यमतिमङ्गलपरिग्रहार्थमत्र तदभिधानम्, इह शिष्यः ५.थं शास्त्रं गगलमित्येवं परिगृह्णीयादिति, यस्माहिह मङ्गलमपि समुदायार्थे मङ्गल युद्धया परिगृह्यमाणं मङ्गलं भवति, साधुवत, आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु, नार्थों मङ्गलत्रयबुद्धिपरि मंगलार्थो १विनया नुयोगः ग्रहेण?, उच्यते, ननु तत्रापि कारणमुक्तं--यथैव हि शाखं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मंगलं भवति साधुवन , ध्ययने तथा मंगलत्रयकरणमवि, अविनपारगमनादि न मंगलवयबुद्धया विना सिद्धयतीति अतस्तदभिधानमिति, मंगेरीत्यर्थस्य ॥४ ॥ अल्प्रत्ययान्तस्य मङ्गलमिीत रूपं भवति, गम्यतेऽनेन हितमिति मंगलं, गम्यते साध्यत इतियावत् , अथवा मङ्गो धर्मो, ला, | आदाने, मङ्गं लातीति मंगलं, अथवा मां गालयते भवादिति मगलं, संसारादपनयतीत्यर्थः, अथवा शाखस्य मा गलो है। भूदिति मङ्गलं, गलो-विघ्नं, मा गलो वर्तीदिति मङ्गलं, गलनं गालो नाश इत्यर्थः, तत्र मंगलं चतुर्विधं, जहा-नाममङ्गलं ठवणामङ्गलं दव्वमंगलं भावमङ्गलमिति, एवं चउबिहमवि आवस्सकाणुकमेण परूवेऊण भावमंगलं गंदी, सा तहेव चउ| बिहा, तत्थावि भावणंदी पंचविहं नाणं, तंपि आवस्सगाणुकमेण परूबेतव्वं जाव केक्लनाण, णंदी मंगलमिति चेह परिसमत्ताई, अहुणा स मङ्गलत्थो भणति, पगओ अणुयोगोऽस्थि, केवलज्ञानमिह परिसमापितं, तत्समाप्तौ च नन्दी तत्समाप्तौ च मङ्गलमिति ॥ इदानी मङ्गलार्थोऽनुयोगः, मङ्गलमर्थोऽस्येति मङ्गलार्थः, अथवा अर्थ्यतेऽसावित्यर्थः, गम्यते साध्यत इतियावत् . मङ्गलस्यार्थो मङ्गलार्थः, मङ्गलसाध्य इत्यर्थः, स च का?, प्रकृतोऽनुयोगः, प्रकृतोऽधिकृत इत्यर्थः, सोऽनुयोगो मतिज्ञानादीनां कतमस्य इति?, उच्यते, श्रुसज्ञानस्य, न शेषाणाम् अपराधीनत्वात् अपरप्रबोधकत्याच्च, श्रुतं तु प्रायेण यतः पराधीनं परप्रबोधक च प्रदीपवत् , अनुयोगश्च परप्रबोधनायारभ्यते अतः श्रुतस्यैवासाविति, आह-जनूत्तराध्ययनानामनुयोगं वक्ष्यामीत्युक्त. ॥४ ॥ -- --- Page #9 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ ५ ॥ मैवासौ, कः पुनः कस्य ज्ञानस्येति किमनया चितया १, उच्यते, इह श्रुतज्ञानस्यानुयोग इत्यभिधानादेवोत्तराध्ययनं श्रुतविशेष इत्युक्तं भवति, आह— अनुयोग इति कः शब्दार्थः १, उच्यते श्रुतस्य स्वेनार्थेनानुयोजनमनुयोगः, अथवा सूत्रस्याभिधेयव्यापारो योगः अनुरूपः अनुकूलो वा योगः अनुयोगः, अथवा अर्थतः पञ्चादभिधानात् स्तोकत्वाच्च सूत्रमनु तस्याभिधेयेन योजनमनुयोगः । आह-यद्येवमुत्तराध्ययनानामनुयोगः तच्च श्रुतविशेषः, अतस्तत्किं अङ्ग अङ्गाई सुयक्खन्धा श्रुतस्कन्धाः अज्झयणं अज्झयणा उद्देसो उद्देसा १, उतरज्झयणाणि णो अङ्गं नो अङ्गाई सुतक्खन्धो नो सुयक्खन्धा नो अज्झयणं अज्झयणा णो उद्देसो णो उद्देसा, तम्हा उत्तरं णिक्खिविस्सामि अज्झयणं णिक्खिविस्सामि सुतं णिक्खिविस्सामि खंधं निक्खिविस्सामि, तत्थ पढमं दारं उत्तरंति, तत्थ इमा णिज्जुत्तिगाहा -' णामंठवणा ' गाहा ( १-३ पत्रे) तं उत्तरं पनरसविहं, तं०-णामुत्तरं ठवणुतरं दव्युत्तरं खेत्तुत्तरं दिसुत्तरं ५ तावखेत्तुत्तरं पण्णवगुत्तरं पति० कालु० संचयु० १०पधाणु० णाणु०कमु० गणणु० भावुत्तर १५ मिति, तत्थ णामुत्तरं जस्स उत्तरेति णामं कज्जति, ठवणुत्तरं अक्खणिक्खेवादी, अहवा चित्तकम्मादिसु उत्तरा दिसा ठाविता, दव्युत्तरं जाणगसरीर० भवियसरीर०, तव्वतिरित्तं खीराउ दधि, तत्थ पुण्वं खीरं उत्तरं दधि, खेत्तुत्तरं उत्तराः कुरवः, अहवा पुत्रं सालिखेतं | आसि पच्छा उच्छुखेत्तं जातं एवमादी, दिसुत्तरं उत्तरा दिसा, तावखेत्तुत्तरं मंदरो पव्वतो, सन्धेसिं उत्तरेण भवति, पण्णवयुत्तरं पण्णवगस्स जं वामं तदुत्तरं, प्रतिउत्तरं एगसोऽवत्थिताणं देवदत्तजण्णदत्ताणं देवदत्ताओ जण्णदत्तो उत्तरो भवति, कालुत्तरं पुव्वं समयो पच्छा आवलिया, अहवा पुव्वकालाओ पच्छाकालो उत्तरो भवति, यथा 'पूर्वोत्तरविरुद्धार्थ, भारतं तु युधिष्ठिर ! । कथं १, पूर्वमन्यथोक्त्वा पचादन्यथोपदिष्टवान् संचगुत्तरं संचयस्सोवरि ववत्थितं तिर्ण कटुं पसं वा तं संचयुत्तरं, पहाणुत्तरं, उत्तर निक्षेपाः ॥ ५ ॥ Page #10 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ ६॥ पहाणुत्तरं तिविहं, तं० – सच्चित्तं अच्चित्तं मीसंति, सच्चित्तपहाणुत्तरं तिविहं तं०दुपयं चउप्पयं अपयंति, दुपदेसु तित्थंकरो चउपदेसु सीहो अपदेसु रुक्खाणं जंबू सुदंसणा, पणसं कताणं फलाणं, अचित्ताणं मणीणं वेरुलियमणी सुवण्णाणं वहणसुवणं, मीसपहाणुत्तरं दुपदेसु जहा स एव भगवं वित्थगरो गिवासे सव्वालंकारविभूसितो, णाशुत्तरं केवलणाणं, सव्वणाणुत्तरं सुयनाणं, जओ-सुयनाणं महिड्डीयं, केवलं तयणंतरं । अप्पणी य परेसिं च, जम्हा तं परिभावगं ॥ १ ॥ अथवा श्रुतज्ञानं ज्ञानोतरं, कमुत्तरं क्रमः परिपाटी आनुपूर्वी इत्यर्थः, कमुत्तरं चउव्विहं तं० दव्वओ खेचओ कालओ भावओ, दव्बओ परमाणुयोगलस्स दुपएसिओ उत्तरो दुपएसियस्स तिपएसियो एवं जाव अंतिमो अणतपएसओ खंधो, खेत्तओ एगपएसोगाढस्स दुपएसो - गाढो उत्तरं, एवं जाव अंतिमो असंखज्जपएसोगाढत्ति, कालओ एगसमयठितियस्स दुसमतठितिओ उत्तरो एवं जाव अंतिमो असंखेज्जसमयठितीउत्ति, भावओ वण्णादणिं एकेके एगगुणा (इ) पदकमो जाव अनंत गुणपज्जवसाणोत्ति, गणणा उत्तरं गणेज्जंताणं एकगाउ दुरुत्तरो दुगाउ तिगो एवं जाव सीसपहेलियत्ति, भावुत्तरो खातिओ भावो, उत्तरो सर्वोत्कृष्ट इत्यर्थः । एतेसिं लक्खणं 'जहन्नं सउत्तरं खलु' गाहा ( २-४ ) जहनं श्राद्यमित्यर्थः, जहण्णो परमाणू स उत्तरो एवं जाव अंतिमो खंधो अनंताणंतपएसओ णिरुत्तरो, सेसा खंधा सउत्तरा अणुत्तरा य भवंति, एवमिहापि विणयसुयं सउत्तरं जीवाजवाभिगमो णिरुत्तरी, सर्वोतर इत्यर्थः, सेसज्झयणाणि सउत्तराणि णिरुत्तराणि य, कहं १, परीसहा विणयसुयस्स उत्तरा चउरंगिज्जस्स तु पुब्वा इतिकाउं णिरुत्तरा, एवं णेयं ॥ एत्थ कयरेणुत्तरेणाहिगारो १, उच्यते, 'कमुत्तरेण पायं' गाहा ( ३-५ ) उत्तरज्झयणाणि आयारस्स उबरिं आसिति तम्हा उत्तराणि भवंति । एयाणि पुण उत्तरज्झयणाणि कओ केण वा भासियाणित्ति १, उच्यते, 'अंगप्प अंगादिअभवान्युतराणि il & 11 Page #11 -------------------------------------------------------------------------- ________________ अध्ययनादिनिक्षेपाः श्रीउत्तराभवा' गाहा (४.५) तत्थ अंगप्पभवा जहा परीसहा वारसमाओ अंगाओ कम्मप्पवायपुवाओ णिज्जूढा, जिणभासिया |जहा दुमपत्तगादि, पत्तेयबुद्धभासियाणि जहा काविलिज्जादि, संवाओ जहा जमिपञ्चज्जा केसिगोयमेज्जं च, तं एते सम्वेव १विनया- बंधप्पमोक्खत्थं छत्तीसं उत्तरज्झयणा कया । उत्तरंति भणियं, इयाणि उत्तरायणंति तस्सेवेगद्वियाणि, अज्झयणति वा ध्ययने अज्झीणंति वा आउत्ति वा झवणत्ति वा, एएसिं निरुवं भण्णति सुतं अज्झप्पं जणेतित्ति अज्झप्पजणणं, प्पकारणकाराणं लोबातो अज्झयणंति, अहवा अज्झप्पाणयणं प्पकारणकारागारलोवातो अज्झयणंति, अहवा बोधादीनामाधिक्येन अयनमध्ययन, अयनं ॥ ७ ॥ गमनमित्यर्थः, अक्षीणमर्थिभ्यो दीयमानमधवा अव्यवच्छित्तिनयोपदेशाल्लोकवनित्यं, आयो लाभः प्राप्तिरित्यनर्थान्तरं, कस्य , |ज्ञानादीनां क्षपणा अवचयो निजेरेति पर्यायः, कस्य?, पापानां कर्मणामिति । अधुणा निज्जुत्ती पवित्थारेति-'णामंठवणज्झयणे' गाहा ( ५-६ ) अज्झयणं णामादि चउब्विहं, दवज्झयणं पत्यपोत्थयलिहियं, भावज्झयणं इमाणि चेव उत्तरज्झयणाणि, तत्थ गाहाउ 'अज्झप्पस्साणयणं' गाहा (६-६) 'अधिगम्मति व अत्था' गाहा (७-७) जथा एयाणि पढंतो सुणतो गुणतो अज्झप्पे य अपाणं णिउजति तम्हा अज्झयणंति, अज्झीणपि एमेव नामादिचउब्बिई, दव्वझीणं सब्वागाससेढी, भावज्झीणं 'जह [[था] दीवादीवसयं' गाहा(८-७)आयोवि णामादि चउव्विहो, दव्याओ सच्चित्तादीण दवाणं आयो, भावाओ दुविहो-पसत्थी | अपसत्थो य, तत्थ माहा 'भावे पसत्थ' गाहा (९-७) भावाओ पसत्थो तिविहो, तं०-णाणाओदंसणाओ चरित्ताओ, अप्पसत्थो | भावाओ कोवायादिओ, झवणावि णामादिया चउविहा, दवझवणा 'पल्लत्थिया अपत्था' गाहा (१०-८) भावज्झवणं दुविहं १ वृत्तौ यद्यपि क्षपणाया न प्रशस्तेतरतया विभागः, तथाप्यत्र कर्मरजसो ज्ञानादेरावारकत्वादप्रशस्तक्षपणात्वं, तत्क्षपणासाधनानां च | शानादीनो प्रशस्तक्षपणावमुक्त. . 5433 HERECRRRRC-Re. Page #12 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १ विनया ध्ययने ॥ ८ ॥ पसत्यभावज्झवर्ण अप्पसत्थभावज्झवणं च, अप्पसत्यभावज्झवणा इमा गाहा 'अट्ठविहं' गाहा ( ११-८) पसत्थभाव झव - णा णाणादीणि, अज्झयणत्ति गतं । इदाणिं सुत्तं, तंपि णामादिचउध्विदं जहा अणुयोगद्दारे, भावसुतं तं दुविहं-आगमओ गोआगमतो य, आगमतो जाणए उपउत्ते, गोआगमतो एयाणि चैव उत्तरज्झयणाणि सामित्तासंबद्धाणि । खंधोऽवि जहा अणुयोगद्वारे, भावखंधो एतेसिं चैव छत्तीसाए उत्तरज्झयणाणं समुदयसमितिसमागमेणं उत्तरज्झयणभावसुतक्खधेति लब्भइ, ताणि पुण छत्तीसं उत्तरज्झयणाणि इमेहिं नामेहिं अणुगंतव्वाणि 'विजयसूयं च परीसह' गाहाओ जाव 'जीवजीवाभिगमो 'त्ति (१३-१७१९) एतेसिं इमे अत्याहिगारा भवंति, तंजहा-'पढमे विणओ' गाहा, एवं अत्थादिगारगाहा भाणियन्त्राओ (१८-२६।१०) एवमुत्तरज्झायाण पिंडत्थे वण्णितो समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि ॥ १ ॥ (२७-१०) समुदायत्थो गतो, sarfi दाराणि तत्र प्रथममध्ययनं विनयसुतामिति, विनयो यस्मिन् सूत्रे वर्ण्यते तदिदं विनयसूत्रं विनयमूलत्वाच्च धर्मस्य सर्वगुणाधारभूतं यतो न विनयशून्ये गुणावस्थानमिति, तस्य महापुरस्येव द्वाराण्यनुयोगद्वाराणि चत्वारि, अनुयोग इत्यध्ययनार्थः, द्वाराणि तत्प्रवेश मुखानि यथेह पुरमद्वारमधिगन्तुमशक्यं, एकद्वारमपि च कृच्छ्रेणाधिगम्यते कार्यात्तिपत्तये च भवति, चतुर्भिः पुनर्मूलद्वारैश्च सुखेनाधिगम्यते न च कार्यातिपत्तये भवति, तद्वद्विनयसूत्र महापुरमपि अर्थाधिगमोपायद्वारशून्यमशक्यमधिगन्तुम्, अनुगमैकद्वारमपि तत्कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमद्वारचतुष्टयं पुनरयत्नेनाल्पीयसा च कालेनाधिगम्यते इति द्वारोपन्यासः । तानि चानुयोगद्वाराणीमानि तं०-उवकमो निक्खेवो अणुगमो नया इति । इयाणि तद्भेदो, उवकमो छव्विहो, णिक्खेवो २ उत्तरायणास वृत्ती. श्रुतस्कन्धौ अनुयोगद्वाराणि || 6 || Page #13 -------------------------------------------------------------------------- ________________ काद्वारभेदार निरुक्तिश्च पूयादि श्रीउत्तरा०तिविहो, अनुगमो दुविहो, णयो सत्तविहो।इदाणि निरुत्ती, तत्र शास्त्रस्योपक्रमणमुपक्रमा उपक्रम्यतेऽनेनेति अस्मिश्चेति,उप सामीप्ये क्रम पादविक्षेपे, शास्त्रसमीपीकरणं शाखस्याभ्यासदेशानयनमित्यर्थः, तथा निक्षिप्यते अनेनेति अस्मिन् वेति निक्षेपर्ण वा निक्षेपा, १विनया 'क्षिप प्रेरण' इति नियतो निश्चितो वा क्षेपः निक्षेपः न्यासः स्थापनेतियावत , अनुगम्यतेऽनेनास्मिश्चेति अनुगमनं अनुगमः,अणुनो ध्ययने वा स्त्रस्य गमोऽनुगमः, सूत्रानुसरणमित्यर्थः, णी प्रापणे, तस्य नय इति रूप, वक्तव सूत्रार्थप्रापणे गम्ये परोपयोगानयति नयः, नीयते चानेन अस्मिन्वेति नयनं वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगमनमित्यर्थः, एषां चोपक्रमादिद्वाराणामयमेव तक्रमः, यतो नानुपक्रान्तं असमीपीभूतं सनिक्षिप्यते, न च नामादिभिरानिक्षिप्तमर्थतोऽनुगम्यते, न च नयमतविकलोऽनुगम इति, यतस्तु शास्त्रं संबन्धात्मकेन उपक्रमेण स्थापनासमीपमानीय नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यतेऽनुगम्यते नाम नयः, अतोऽयमेवानुयोगद्वारकम इति । तत्थोवक्कमो छविहो, तं०-णामोव० ठवणोव० दव्वोच० खेत्तोब. कालोव० भावोव० जहावस्सए जाच अहवा भावविक्कमो छविधो, तंजहा-आणुपुच्ची नाम पमाणं वतव्वया अत्थाहिगारो समोयारो, सव्वं एयं अणुओगदा राणुकमेण परूवेऊण इमं विणयसुतज्झयणं जत्थ जत्थ समोयरति तत्थ तत्थ समोयारेतव्वं,तत्थाणुपुब्बी दसविहा,तं -प्रामाणुपुब्बी लाठवणाणुपुन्वी दवाणु खेत्ताणु कालाणु०५ उकित्तणाणु० गणणाणु०संठाणाणु० सामायारीआणुपुब्धी भावाणु०१०, एत्थ उक्कि त्तणगणणाणुपुव्वीसु समोयरइ, उत्कीर्तनं-संशब्दनं, तं०-विनयसुतं परीसहा इत्यादि, गणणं परिसंखाणं एकं दो तिन्नि इत्यादि, तत्र विणयसुर्य पुव्वाणुपुच्चीए पढम, पच्छाणुपु ए छत्तीसइमं, अणाणुपुवीए अणिययं, कयाइ पढमं कयाई वितिय इत्यादि, अणायुपुब्वीइ इमं करणं-एगादियाए एगुत्तरीए छत्तीसगच्छगयाए सेढीए अण्णमण्णम्भासो दुरुपूणोत्ति, पुव्वाणुपुव्वी पच्छाणुपुब्बी Page #14 -------------------------------------------------------------------------- ________________ ठिा पूयादि श्रीउत्तराय दोवि फेडियाओ सेसाओ अणाणुपुब्बीओ भण्णंति, इमाउ पत्थारगाहाओ-एगादी उत्तरिवड्डिताण ठाणाण इच्छियाणं तु । आनु चूणों । जो जो आदी य भवे सो सोतु अणंतरो णेओ॥१॥ जहियं त णिक्खेवो(जहियमि उ णिक्खित्ते) पुणरवि सो चेव होइ निक्लेवो । १ विनया सो होइ समयभेदो वज्जेयध्वो ततो नियमा ॥२॥ पुवाणुपुब्बि हेट्ठा समयाभेदेणऽणतरो देयो । उवरिमतुल्लं पुरतो हस्सो में ध्ययने हस्सादि तो सेसो ॥३॥ असती अणंतरस्स उ देयोऽणंतर अणंतरो तत्तो। तत्तोऽवि परतरो पुण ता जाव अणंतरो णस्थि ॥४॥ एवं तिसु हाणेसु पत्थारं दसइ १२३ , एस पुन्वाणुपुन्वी, तत्थेगस्स अणंतरो णस्थि, दुण्हणतरो एको तत्तो. दुण्डं हेट्ठा एकं ठावेऊण || उवरिमतुल्लं ठवेति तिण्हं हेट्ठा तिन्नि निक्ख आदीय बेण्णि से, जाता २१३, ततियपरिवाडीए (दोण्हमणंतरो एको, तं जति ठवेति समयभेदो भवति, एकस्साणतरो णस्थिति तिहमणतरो दुगो दिज्जद, एगं तिगं च आईए, जातं १३२, चउत्थपरिजवाडीए) एकस्सऽणंतरो दुगो तं जति ठवेति समयभेदो भवति, तो अणंतराणंतरं ठवेति एक, उपरिमतुल्लं दो दोण्हं हेट्ठा Aठवेज्जाऽऽईए तिमि ठवेति, जातं ३१२, पंचमपरिवाडिए तिण्हाणतरे दो तं जति ठवेति तो समयभेदो भवति, अणंतरा गंतरो एको तेणवि समयभेदो भवति, तओ तिण्हं हेट्ठा ण ठवेति, एगस्साणंतरो णत्थि तत्थवि ण ठवेति, दोण्हाणतरो एक्को | ततो दोण्हं हिट्ठा एक्कं ठवेति, आदीए हस्सत्ति वे तिण्णि य, जातं२३१, छट्ठपरिवाडीए दोण्हाणंतरो एको, तेण समयभेदो भवति, ॥१०॥ तो तीण्णाणतरो दो तं ठवेति, उवरिमं तुल्लं नसे इकं, आदीए ठवे तिन्नि, जाता पच्छाणुपुव्वी ३२१, एवं तिसु चचारि अणाणुपुवीओ, एवं सेसावि पवित्थारा नेया । इह यद्वत्थुनो अभिधानं जातिरूपादिपर्यायप्रभेदानुसरणस्वभावं तमाम नमनं प्रहित्वमिति, वस्तु नमनात-प्रतिवस्तु नमनात् भवनादित्यर्थः, तच्च दशप्रभेदमेकनामादि बहुभेदं वाऽमिलाप्यविषयत्वात् । Page #15 -------------------------------------------------------------------------- ________________ प्रमाणावतारः १ विनया श्रीउत्तरातत्थ छविहे णामे भावो छविहो वणिज्जति, तत्र क्षायोपशमिक एव श्रुतावतारो नान्यत्र, श्रुतज्ञानावरणक्षयोपशमजत्वात् चूर्णी श्रुतस्य, प्रमाण दव्यादि चउम्विहं, प्रमीयतेऽनेनेति प्रमाणं, तत्थ भावप्पमाणे समोयरति, भावगुणप्पमाणं च तिविह-गुणप्प माणं णयप्पमाणं संखप्पमाणं, गुणप्पमाणं दुविहं-जीवगुणप्पमाणं अजीवगुणप्पमाणं च, ततो जीवाऽन्यत्वाद्विनयसूत्रस्य ध्ययने जीवगुणप्पमाणे समोतरति, तं तिविहं-णाणगुणप्पमाणं दसणगुणप्पमाणं चरित्तगुणप्पमाणं, तत्र बोधनात्मकत्वाद्विनय॥११॥ | सूत्रस्य णाणगुणप्पमाणे समोतरति, णाणगुणप्पमाणं चउबिह, तं०-पच्चक्खं अणुमाणं उर्वमं आगम इति, तत्थ विणयसुयस्स प्रायशः परोपदेशकत्वादागमप्रमाणेचतारो, आगमो दुविहो-लोइओ लोउत्तरिओ य, लोउत्तरे समोयरति, लोउत्तरो दिविहो| सुत्तं अत्थो तदुमयंति, तिसुवि समोयरति, सो तिविहो-सुत्तागमो अणंतरागमो परंपरागमो (तत्थ मुत्तो थेराणं अचागमो अत्थओ अणंतरागमो, थेरसिस्साणं सुत्तओ अणंतरागमो अत्थो परंपरागमो, तेण परं सुत्तओवि अत्थओऽवि) नो अत्तागमो नो अणंतरागमो, परंपरागमो, गतं गुणप्पमाणं । मूढणयियं कालियं सुतंति नाधुना नयप्रमाणावतारः, ' आसि पुरा सो णियते अणुयोगाणमपुहुत्तभावंमि । संपति पत्थि पुहुत्ते होज्ज व पुरिसं समासज्जा ॥ १॥ संखप्पमाणं अट्टविहं-णाम| संखा ठक्णसंखा दव० उवम्म परिमाण. जाणणासंखा गणणा० भावसं०, तत्थ परिमाणसंखाए अवतरति, सा दुविहा| कालियसुत्तपरिमाणसंखा य दिट्ठिवायसुतपरिमाणसंखा य, तत्थ कालियसुत्तपरिमाणसंखाए समोतरति, कालियसुत परिमाणसंखा अणेगविहा पज्जवसंखा अक्खरसंखा संघातसंखा पदसंखा पायसंखा गाहा. सिलोग० वेढग निज्जुत्ति० अणु& ओगद्वार० उद्देश० अज्झयण सुयक्खंध० अंगसंखा वेति, तत्थ विणयसुतं सूत्रतः परित्तपरिमाणी, परिमितपरिमाणमित्यर्थः, ॐ- ॥११॥ न Page #16 -------------------------------------------------------------------------- ________________ बक्तव्याधिकार निक्षेपाः ॥१२॥ श्रीउत्तरामा अर्थतोऽनन्तपोयत्वादनन्तपरिमाणं, तेण अनंता पज्जवा संखेज्जा अक्खरा संखज्जा संघाता संखेज्जा पदा संखेज्जा पादा चूर्णी हा १ विनया | संखेज्जा सिलोगा एगा णिज्जुत्ती संखेज्जा अणुयोगहारा एगे अज्झयणे, वत्सम्बया तिविधा-ससमयवत्तव्वया परसमयवत्तध्ययने ब्बया ससमयपरसमयवत्तव्वया, तत्र समयः सिद्धान्तः वक्तव्यता-पदार्थविचारः, तत्र स्वसिद्धान्तवक्तव्यतानियमितमिदमध्ययनं, याऽपिहि कचिदध्ययने परसिद्धान्तोभयवक्तव्यता वाऽनुश्रयते सापि हि यता सम्यग्दृष्टस्तत्त्वदर्शनपरिग्रहात स्वसमयवक्तव्यतेवेत्यत: सर्वाध्ययनानि स्वसमयवक्तव्यतानियतानि-मिच्छत्तममहमयं सम्म जे च तदुवगाराम ।। वकृति परसिद्धान्तो तो तस्स ततो ससिद्धान्तो ॥१॥ अथ अर्थाधिकारो, सो विणएणं,-अधुणा समोचतारो जेण समो तारियं पइद्दारं । विणयसुयं सोऽणुगतो लाघवओ ण उ पुणो वच्चो ॥१॥ उवक्कमो गतो,' भण्णति घेप्पति य मुहं णिक्खेव&ा पदाणुसारतो सत्थं । ओहो णामं सुत्तं णिक्खेत्तव्वं ततो तस्स ॥१॥ ओहो जं सामण्णं सुत्तभिहाणं चउब्विहं तं च । अज्झायण अझीणं आयो झवणा य पत्तेयं ॥ १॥णामादि चउम्भयं वणेऊणं सुयाणुसारेणं । विणयसुअं आयोज्जा चउसुंपि कमेण भावेK ॥३॥ ओहणिप्फण्णो गतो। णामणिप्फण्णे णिक्खेवे विणयसुयंति विणओ सुत्तं च दुपयं णाम, एत्थ णिज्जुतिगाहा 'विणयो पुवुद्दिडो गाहा(२९-१५) विणओ चउब्विहो नामाइ जहा विणयसमाहीए तहेव भाणियन्यो, सुपि पूर्ववत् ,गतो णामादिआणिफण्णो, इदाणिं सुत्तालावगनिप्फण्णो 'जो सुत्तपदण्णासो सो सुत्तालावगाण निक्खेवो । इह पत्तलक्खणो सो णिक्खिप्पति ण हैपुण किं कज्ज॥१॥सुतं चैव न पावह इह सुत्तालावयाण कोऽवसरो। सुत्ताणुगमे काहिति तन्नासं लाघवनिमित्॥२॥अह यति पचोऽ वि ततो ण णस्सए कीस भन्नए इहई। दाइआइ सो निक्खेवमेत्तसामनओ नवरंशा संपदिमोहाईणं सणिक्खिचाणमणुगमो को ।। मा॥१२॥ Page #17 -------------------------------------------------------------------------- ________________ AR चूर्णी श्रीउत्तरासोऽणुगमा दुविकप्पो ओ णिज्जुत्तिसुत्ताणं ॥४॥ णिज्जुत्तिणुगमो तिविहो, तं०-णिक्खेवाणिज्जुत्तिअणुगमो उवोग्यात-सूत्रानुगमः निज्जुत्तिअणुगमो सुत्तफासियणिज्जुतिअणुगमो, तत्थवि णिक्खेवनिज्जुत्ति अणुगया जा एसा उत्तरज्झया क्खेवादि|४ १ विनया- अभिहिया, उवोग्घायणिज्जुत्तीअणुगमो 'उद्देसे णिसे य णिग्गमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण णए समोध्ययने तारणाऽणुमति ॥१॥ किं कतिविहं कस्स कहिं केसु कई केचिरं हवइ कालं । कति संतरमविरहितं, भवागरिसफासण ॥१३॥ SIणिरुत्ती ॥ २॥ एताणि दाराणि जहा सामाइए ॥ संपति सुत्तप्फासियणिज्जुत्ती जं सुतस्स वक्खाणं । तीसेऽवसरो। #सा पूण पत्ताविण भण्णए इहई ॥१॥ किं? जेणासति सुत्ते कस्स तई तं जता कमा (सु)। एत्तो सुचाणुगमो वोच्छिति होहि तसि तया भागो ॥ २॥ अत्थाणमिदं तीसे जदि तो सा कीस भन्नए इहई ? । इह सा भएणति णिज्जुत्तिमित्तसामMणतो नवरं ॥३॥' अतोऽनेनैव सम्बन्धेनेदानी नियुक्तिअनुगमनानन्तरं सूत्रानुगमः, सूत्रस्यानुगमः २ सूत्रानुसरणमित्यर्थः, किं ?, न्यूनाधिकविपर्यस्तादीदोषदुष्टमाहोश्विनिर्दोषमिति !, निर्दोषस्य च व्याख्यानं प्रारप्स्यते, शेषस्य चापनीतदोषस्येत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं,-' अक्खीलयं अमिलियं अविच्चामेलियं पडिपुत्रं पडिपुण्णजोगं कंटोदुविप्पमुकं, न क्खलियमुप्पलाकुलभूमिलांगुलवत्, न च मिलितमसमानधान्यसंकरवत् , अविपर्यस्तपदवाक्यग्रन्थमथवा न संसक्तपदवाक्यं, विच्छेद-1 विपर्यस्तमिति, इह च व्याविद्धविपर्यस्तपदवाक्यग्रंथयोरयं विशेषः- वर्णन एव व्याविद्धं, पदं वाक्यं ग्रन्थतो विपर्यस्तमिति, केचित्तु व्याविद्ध वर्णपदवाक्यं ग्रन्थतो मन्यते, संसक्तपदवाक्यं विच्छेदविपर्यस्तमिति, न च व्यत्यानेडितमनेकशास्त्रग्रन्थसक-४॥ १३ ॥ लाराद् अस्थानच्छिन्नग्रन्थनाद्वा पायसभेरीवत् 'प्राप्तराज्यस्य रामस्य राक्षसाणा' मित्यादिवद्वाध्यतिपूर्णमर्थतो ग्रन्थतच, तत्र %- ॐ ॐARE Page #18 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णौ १ विनया ध्ययने ॥ १४ ॥ 6 ग्रंथतो मात्रादिभिर्यन्न प्रतिनियतमानं छन्दसा वा, अर्थतो न साकाङ्क्षमध्यायकस्वतंत्र वा प्रतिपूर्णघोषमुदात्तादिभिरविकलघोषमिति, 'कंडोहविप्पमुक' मिति स्पष्टमाह, नाव्यक्तं बालमूकभाषितवत् । एवंगुणसम्पन्नं सूत्रमुच्चारणीयं ततो तत्थ | णज्जिहिति ससमयपदं वा परसमयपदं वा बंधपदं वा मोक्खपदं वा विणयपदं वा, तो तंमि उच्चारित समाण केसिंचि भगवंताणं केह अत्थाधिगारा अहिगया भवंति, केई अणगहिया, तेसिं अणगहियाणमत्थाणं अभिगमणट्टयाए पदं वन्नइस्लामि इमेण विहिणा'संहिता य पदं चिव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छन्विहं विद्धि लक्खणं ॥ १ ॥ तत्थ संहितपदुच्चारणं संहिता, परः सन्निकर्षः संहिते' ति वचनात् पदं नामिकादि पंचविहं तत्राश्व इति नामिकं खल्विति नैपातिकं, परीत्योपसर्गिक, धावतीत्याख्यातिकं, संयत इति मिश्र, पदार्थचतुर्विधः कारकादिविषयः, पचतीति पाचकः समासविषयः राज्ञः पुरुषो राजपुरुषः, तद्वितविषयो वसुदेवस्यापत्यं वासुदेवः, निरुक्तविषयो भ्रमति व रौति चेति भ्रमरः, अथवा त्रिविधः पदार्थः- क्रियाकारकभेदतः पर्यायवचनतो भूतार्थाभिधानत इति, तत्र क्रियाकारकभेदतो ' घट चेष्टायां घटतेऽसाविति घट इत्यादि पर्यायवचनतो घटः कुम्भः इत्यादि, भृतार्थाभिधानतो योऽसावूर्ध्वकुण्डलोष्ठाय तसूत्रग्रीवादिरूप इत्यादि । ' पायं पदविच्छेदो समासविसयो तयत्थनियमत्थं । पदविग्गहोति भण्णइ सो सुद्धपदे ण संभवति ॥ १ ॥ इह प्रायेण यः समासविषयः पदयोः पदानां वा छेदो अनेकार्थसंभवे इष्टार्थनियमनाय क्रियते स पदविग्रहः, यथा राज्ञः पुरुषो राजपुरुषः, श्वेताः पटाश्रेति श्वेतपटाः इत्यादि, सुत्तगतमत्थविसयं च दूसणं चालणं मतं तस्स । सद्दत्यण्णायातो परिहारो पञ्चवत्थाणं ॥ १ ॥ इह यत्सूत्रविषयमर्थविषयं वा दूषणमारभ्यते शिष्यचोदकाभ्यां तच्चालनं विचारो वेत्यर्थः, 1 तस्य शब्दार्थन्यायतो व्याख्याप्रकाराः ॥ १४ ॥ Page #19 -------------------------------------------------------------------------- ________________ संयोग श्रीउत्तरा०12नयमतविशेषाच्च परिहारः प्रत्यवस्थान, क्षितप्रसिद्धिरित्यर्थः। 'एवमनुसुतमत्थं नयन(सद्दनय)मतावतारपरिसुद्धं । भासेज विनयप्राचूणों निरवसेसं पुरिसं च पडुच्च जं जोग्गं ॥ १॥ होति कयत्थो वोत्तुं सपयच्छेयं सुयं सुताणुगमा । सुत्तालावगनासो नामादिण्णास दुष्करण १विनयाविनियोगं ॥२॥ इह सूत्रतत्पदच्छेदाभिधानात्सूत्रानुगमः कृती जायते, अवसितप्रयोजन इत्यर्थः, सूत्रालापकन्यासोऽपि नामा प्रतिज्ञा ध्ययने दिन्यासविनियोगमात्र, 'सुतप्फासियनिज्जुत्तिनियोगो सेसयो पयत्थाई । पायं सोचिय णेगमणयादिमयगोयरो होई ॥१॥-12 निक्षेपाः ॥१५॥ तिसूत्रस्पर्शकनियुक्ति विनियोग इत्यर्थः, शेषः- पदार्थविग्रहविचारप्रत्यवस्थानभेदः सूत्रार्थानुगमनस्वाभाव्यात्, स एव हि संयुक्त प्रायो नैगमादिनयमतविषयः, प्रायोऽभिधानात्पदविधानन्यासोऽपीति, पादं पदविच्छेदो सुत्तप्फासंच संहिता जेण । कस्सइ इहत्थ- संयोगः कारयकालादिगती ततो चेव ॥ १ ॥ प्रायः पदविच्छेदोऽपि क्वचित् सूत्रस्पर्शान्तर्भाव्येव, यतः क्वचित् पदविच्छेदादेवार्थः कालकारकादयो गम्यन्त इति, एयमणुयोगद्वारपजोयणं भणियं, हेट्ठा दारगाहा । एवं णिक्खितंति। एत्थ य सुत्तायुगमो सुत्ता| लावयकओ य णिक्खेवो। सुत्तप्फासियनिज्जुत्ती णया य पइसोचमायोज्जा ॥१॥ सुत्ताणुगमे सुत्तं उच्चारेयव्यंति, तर चिमं सुचं-संजोगा विप्पमुकस्स, अणगारस्स भिक्खुणो । विणयं पायो करिस्सामि, आणुपुष्वि तुणह मे ॥१॥ ( १८५०) 'संजोगे निक्खेवो' गाहा । ( ३०-२१) संयुज्जत इति संयोगः, येन का संयुज्जते स संयोगः, सो संयोगो छविहो-णामसंजोगो ठवणासंजोगो दव्वसंजोगो खेत्तसंजोगो कालसजोगो भावसंजोगो, नामठवणानो गयाओ, द्रव्यसंयोगो द्रव्ययोर्द्रयाणां वा संयोगो द्रव्यसंयोगः, सो दुविहो- संजुत्तगदव्यसंजोगो इतरेतरदव्वसंयोगो य, तत्थ गाहा 'संजुत्तगसंजोगो' गाहा ( ३१-२३) तत्थ संजुत्तदव्वसंजोगो णाम जो पुच्वंसजुत्त एव अण्णेण दवेण सह संयुज्जते, सो तिविधो RSSCR सर Page #20 -------------------------------------------------------------------------- ________________ %-55 श्रीउत्तरासचित्तसंजुत्तदव्वसंजोगो अचित्तसंजुत्तदव्वसंजोगो मीससंजुत्तदव्यसंजोगो, तत्थवि सचिनसंजुत्तदव्वसंजोगो णाम जहा। इतरेतर चूणौं रुक्खो पुव्वं मूलहिं पुढविसंबद्धेहिं उत्तरकालं कंदेण सह युज्जते, एवं जावात्ति ताव नेयं, एत्थ गाहा 'मूले कंदे' गाहा (३२-२३) संयोगः १विनया 2 सचित्तसंजुत्तदव्यसंजोगे इमे गाहा-'एगरस एगवणे' गाहा ( ३३-२६ ) जहा परमाणुपोग्गले एगवणे एगगंधे एगरसे ध्ययने दुफासे, स तु जता कालगत्तं पडिचइऊणं नीलगतेण परिणमति तदा गंधादीहिं संजुचे एव लीण(णील)गतेणं संजुत्तेणं, एवं लोहित॥१६॥ & हालिहसुकिल्लत्ततोवि, णीलगो वा जया नीलगतं परिच्चइऊण कालगत्तेण परिणमति तदा गंधादीहिं संजुत्ते एव लीण(नीलगत्तण संजुत्तेणं, एवं लोहितहालिद्दसुकिल्लत्ततोऽकि, एवं संजोगा वीसं भाणितच्या, गंधतोऽवि, जता सुब्मिगंधं परिच्चइऊणं दुरभिगंधत्तेण ४ परिणमति तदा वनरसफाससंजुत्त एव दुन्मिगंधत्तेण जुज्जते, एवं दुभिगंधोऽवि, रसो जहा वण्णो, फासे दुसु, जता सीत फासो उसिणफासं परिणमति तदा वण्णगंधरसफासणिद्धलुक्खाण फासाण एगतरेण संजुत्त एव उसिणं संयुज्जते, उसिणफासोऽविर सीतं फासं परिणमति, णिद्धोऽवि रुक्खफासं, रुक्खोऽवि निद्धमासं, अवा एगगुणकालगो होत्तिऊणं उत्तरकालं दुगुणं कालगो भवति तदा कालगवणेण संजुत्त एव, पुणरवि तेण वा अधिकतरेण संयुज्जते, एवं णेयो जाव अर्णतगुणकालगोत्ति, अवसेसेसु जय वण्णगंधरसफासेसु भाणितव्वं जाव अणंतगुणलुक्खोत्ति, एवं दुपदेसिगादिसुचि बिभासा, अचित्तसंजुत्तदश्वसंजोगो गतो॥ इदाणि मीससंजुत्तदन्वसंजोगो,स च जीवकर्मणोः, तयोः स्थानादिसंयोगे सति यदुपचीयते स मिश्रसंयुक्तसंयोगो मवति, 'जह धातू कणगादी' गाहा (३४-२५) यथा धातवः सवर्णादी स्वेन स्वेन भावेन परस्परसंयोगेन संयुक्ता भवंति,अथवैतेषां क्रमेण पृथग्भायो । भवति. अन्यत किई अन्यच्च सुवर्ण, एवं गृहाण जीवस्यापि संततिकर्मणानादिसंयुक्तसंयोगो भवति, स च यदा निरुद्धयोगा %ERE Page #21 -------------------------------------------------------------------------- ________________ श्रीउत्तरा श्रवो भवति तदा जीवकर्मणोः पृथक्त्वं भवति, दुस्सति (सचित्त) मुलकंदे अचित्ते परमाणुपोग्गलग्गहणं वण्णगंधरसफासादीहिंबापुद्गलबन्धा चूणों संततिकम्मति मिस्सस्स गहतो जह धातू कणगा इति, उक्ताः संयुक्ताः संयोगाः । इदाणिं इतरेतरसंजोगो, तत्थ निज्जुत्तिगाहा १विनया HI'इतरेतरसंजोगों' गाहा(३५-२५) इतरेतरसंजोगो छविहो, जहा-परमाणणं पएसाणं अभिप्पेयस्स संजोगो अणभिप्पेयस्य संजोगी | ध्ययने | अभिलावसंजोगो संबंधनसंजोगो, तत्थ दुप्पभितीण परमाणूणं जो संजोगो सो इतरेतरसंजोगो भवति परमाणूणं, पदेसेसु दुपदेसा॥१७॥ दीण नेयमिति, तत्थ 'दुविहो परमाणूणं' गाहा ( ३५-२५) परमाणूणं इतरेतरसंजोगो दुविहो-संठाणतो खधतोय, उक्तश्चसमणिद्धकाए बंधो ण होइ समलुक्खतायवि ण होति । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥ तत्थेगगुणणिद्धो एगगुणणिद्वेण सह न बज्झति, तहा दुगुणणिद्धो बेगुणणिद्वेण समं ण, अणंताणदो अणंताणखूण ण, एवं एगगुणलुक्खेवि एगगुणलक्खेण सह ण बज्झति, एगगुणलुक्खो दुगुणलुक्खेण जाव अणतगुणलुक्खो अणतगुणलुक्खेण, एवं सव्वत्थ समगुणसु बंधो णत्थि, वेमावणिद्धलुक्खत्तणेणात विषमा मात्रा विमाता, एवं भवति, कहं पुण', उच्यते 'णिद्धस्स गिद्धेण दुताहिएणं' | लुक्खस्स लुक्खण दुयाहिएणं । णिद्धस्स लुक्खेण उवेति बंधो, जहन्नवजो विसमो समो वा ॥ १॥ एगगुणनिद्धो तिगुणणिझूण | ला बज्झति, तिगुणनिद्धो पंचगुणणिद्धेण, पंचगुणो सत्तगुणणिद्धेण, एवं दुयाहिएण बंधो भवति, तहा दुगुणणिद्धो चउगुणणिद्वेण, चउगुणणिद्धो छगुणणिद्धेण, छग्गुणणिद्धो अट्ठगुणणिद्धेण, एवं णेयं, लुक्खेवि एवं चेव, गिद्धलुक्खस्स पुण जहन्नगुणवज्जेसु सेसेसु विसमेसु समेसु वा बंधो भवति, 'जहन्नगुणो' ति एगगुणणिद्धो एगगुणलुक्खेणं ण बज्झति, सेसेसु दुगुणतिगुणठिएसु ॥१७॥ बज्झति,अण्णे पुण भणंति-एगगुणस्स दुगुणाधितेण बंधो भवतीति, दुगुणाहिएणंति एगगुणस्स तिगुणेण दुगुणस्स पंचगुणेण तिगुणस्स .C OM CRECTECH Page #22 -------------------------------------------------------------------------- ________________ श्रीउत्तरा सत्तगुणेण, एवं सम्वत्थ दुगुणाधिएणं बंधो भवति,तत्थ गाहा-दोण्ह जहण्णगुणाणं णिद्धाणं तह यलुक्खदव्वाणं । एमाहिएऽविय गुणे पुद्गलबन्धः चूर्णी हा १ विनया गुणवंधस्स परिणाहो(मो)॥शाण होति बंधस्स (बृ.) जेऽविय-णिद्धबिगुणाधिएणं बंधो णिद्धस्स होइ दव्वस्स । लुक्खविगुणाधिएण य, ध्ययने MIलुक्खस्स समागमं पप्प ।।२। बझंति णिद्धलुक्खा विसमगुणा अहव समउणा जतिीच। बज्जेत्तु जहन्नगुणे बज्झती पोग्गला एवं ॥३॥ एमेव य खंधाणं दुपदेसादीण बंधपरिणामो। जो होइ जहा अहितो सो परिणामेति तदऊणं ॥ ४॥ जति विसमे संजोगो | ॥ १८॥ परिणामे तस्स केवलं तु खंधत्ते । अवसेसे परिणामो तारिसगं चैव तं दव्वं ॥५॥ सरिसगुणा सरिसगुणं अब्भहियगुणाण लहीणगुणमेव । परिणामिउं समत्था न पुणं ऊणा तु अहियाणं ॥ ६॥ परिणामगा समाहिय परिणामिज्जति समो व हीणो वा ।ले मादच्वगुणाधियभावेण ण पुण दव्वामिगत्तणं ॥७॥ जति बहुगं एक्गुणं थेपिय बहुगुणं जति हवेज्जा । परिणामिज्जति बहुगं थोवेण गुणाहियगुणेणं ॥ ८॥ जति कालियमेगगुणं सुकिलयंपि हवेज्ज बहुयगुणं । परिणामिज्जति कालं मुक्केण गुणाहियलागुणेणं ।।९।। जति सुकिल्लगमेगगुणं कालयदव्वं तु बहुगुणं जति य । परिणामिज्जइ सुकं कालेण गुणाहियगुणणं ॥१०॥ जति सुकं एगगुणं कालगदव्वंपि एगगुणमेव । कावोतं परिणाम तुल्लगुणं जस्स संभवति ॥११॥ एवं पंचवि वना संजोएणं तु वण्णपरिणामो । [४ समहियहीणगुणेण य वण्णंतरसंगयाणं च॥१२॥एमेव य परिणामो गंधाण रसाण तह य फासाणं। संठाणाण य भणितो संजोएणं बहुविगप्पे ॥१८॥ ।।१३१दव्वं भणियं सप्पज्जयं निग्गुणा गुणा होति । जहि दव्वं तत्थ गुणा जत्थ गुणा तत्थ परिणामो॥१४॥एवं पासंगिकं,ते हि परिमाणवः संहन्यमाना अग्याइज्जता दुपदेशगादि खधं णिव्वत्तन्ति५ संठाणं च, मृत्पिण्डवच्च, यथा मृत्पिण्डः कालान्तरेण पिण्डत्वेन परिणमन् घटत्वेनोत्पद्यते तत्संस्थानवत् , एवं तन्तवोऽपि पटत्वेनोत्पद्यन्त तत्संस्थानेन च, तद्वत्परमाणु नां पिंडोखंधचं संठाणं च। -%%AA-SGAR Page #23 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १ विनया ध्ययने ॥ १९ ॥ परमाणवो वा कारणांतरात् संयुज्जते संयुज्जमाना स्कन्धत्वेनोत्पद्यन्ते तत्संस्थानेन च तत्थ संठाणं पंचविहं 'परिमंडले य गाहा' (३८-२७) परिमंडल संठाणं दुविहं - घणपरिमंडलं पयरपरिमंडलं, तत्थ पयरपरिमंडलं जहन्नं वीसपदेसियं वीसपदेसोगाढं, उक्कोसेणं | अणंतपदेसियं असंखेज्जपदेसोगाढं च, तत्थ वीसपदेसियस्सा इयं स्थापना घणपरिमंडले जहन्त्रेण चचालीसपदेसिए चत्तालीसपदे: सोगाढे, एतेसिं चैव वीसाए परमाणूर्ण उवरिं अण्णा वीसं चैव परमाणू भवंति, उकोसेण अनंतपदेसितो असंखज्जपदे सोगाढो, वट्टो दुविहोघणवट्टे य पयश्वट्टे य, पयरवड्ढे दुबिहो- ओयपदेसिए जुम्मपदे सिए य, ओजपएसे जहनेण पंचपए सिए पंचपदेसोगाढो उक्कोसेणं अणतप| देखिए असंखेज्जपदेसोगाढो, जुम्मपएसिए जहनेण बारसपएसिए बारसपएसोगाढेउको सेणं अनंतपएसिए असंखिज्जपएसोगाढे, घणवट्टे दुविहो- ओयपदेसिए जुम्मपदेसिए य, ओयपए सिए जहन्त्रेण सत्तपदेसिए सत्तपदेसोगाढो : एतस्स मज्झेल्लस्स पदेसस्स उवरि एगो ठावितो हेडावि एगो एवं सत्त भवति, उक्कोसेणं तहेव, जुम्मपदेसिए जहनेण बत्तीसपदेसिए बत्तीसपदेसोगाढो बारस चेव उवरिं एते बारस चैव एते चउव्वीस, एतेसिं चउव्वीसावे उवरिं चत्तारि हेट्ठावि चत्तारि, एवं बत्तीसं भवंति उक्कोसेणं तहेव, तंसे दुविहे -घणे पतरे य, पतरतंसे दुविहो ओयपदेसिए जुम्मपदेसिए य, ओयपदेसिए जहत्रेण तिपदेसिए तिपदेसोगाढे, ° उक्कोसेणं तहेव, जुम्मपदेसिए जहनेण छप्पदेसिए छप्पदेोगाढो उक्कोसेणं तहेव, घणो दुविहो-ओये जुम्मे य, जहनेण पणतीसपदेसिए पणतीसपदेसोगाढो, एते पनरस पदेसा, एतेसिं इमे उबरिं एते दस पदेसा, एतेसिं उचरिं एते छप्पदेसा, एतेसिं इमे उवरिं", एतेर्सिपि उवरिं एवं एतं सव्यंपि घणं तसं एवं निष्पन्नं भवति, जुम्मपदेसिए जहत्रेण चउप्पदेसिए चउ एते ,,, संस्थानानि ॥ १९ ॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १ विनयाध्ययने ॥ २० ॥ प्पदेसावगाढे, एत्थ जे तिन्नि तत्थ एतेसिं एयम्स उवरि एको कीरह, उक्कोसेणं तहेव, चउरसे दु०-धणे पयरे य, पयरे दुविहे ओए जुम्मे य, ओये जहनेण णवपसिए णवपदेसावरगाढे : उकोसेण तहेव, जुम्मपदेसिए जह० चउपदेसिए चउपदेसोगाढे , उक्कोसेणं तहेव, जुम्मपदेसिए जह० अट्ठपएसिए अट्ठपएसोगाढे::, एतेसिं चेव उवरिं अन्ने चत्तारि, एते अड, उक्कोसेणं तहेव, आयते दुबिहे-सेढी आयतो घणायते य, सेढी आयते दुबिहे ओये जुम्मे य, ओये जहण्णेण तिपदेसिए तिपदेसोगाढे ... उकोसेणं तहेव, जुम्मपदेसिए जहन्त्रेण दुप्पएलिए दुप्पएसोगाढे, उक्कोसेणं तहेव, पथरायतो दुविहे ओये जुम्मे य, ओये जह०पण्णरस पदेसिए पन्नरसपदेसोगाढे उक्कोसेणं तहेव, जुम्मपदेसिए जहन्नेणं छप्पदेसिए छप्पदेसोवगाढे, उक्कोसेणं तहेव, घणायते दु विहे ओए जुम्मे य, जोए जहनेणं पणयाली सपएसिए पणयालीस एसिओगाढे, एतेसि हेट्ठा उवरिं च पण्णरस, एते चैव पणयालीसं भवंति, उक्को सेणं तद्देव, जुम्मपएसिते जहन्त्रेणं वारसपएसिए बारसपएसोगाढे, एतेर्सि उवरिं अने छप्पएसा ठाविंति एवं बारस हवंति, उक्कोसेणं अनंतपए सिए असंखेज्जपण्सोगाढे, एवं परमाणूनां संठाणओ गतं, इदानीं त एव परमाणवः संहन्यमानाः स्कन्धवं निर्वर्त्तयन्ति न च संस्थानं, तद्यथा - अचित्तमहास्कन्धः, जे व अण्णे अणित्थंत्यसंठाणं परिणता, अणित्थंस्थं नाम अगप्पगार, पंच ठाणाणं गतरमवि ण य भवति, एसो परमाणूणं इतरेतरसंजोगो गओ, इदाणिं पदेसाणं इतरेतरसंजोगो, तत्थ गाहा'धम्माहपदेसाणं' गाहा ( ४२-२९) तत्थ धम्मत्थिकाइयाईणं पंचण्डं अस्थिकायाणं यः स्वैः स्वैः प्रदेशैरन्यद्रव्यप्रदेशैश्च सह संयोगः स प्रदेशत इतरेतरसंयोगो भवति, तत्थ धम्मत्थिकाय- अधम्मत्थिकाय आगासत्थिकायाणं एतेसिं तिन्हवि अणातीओ अपज्जवसिओ इतरेतरपदेसंसयोगो भवति, जीवद्रव्यस्यापि आत्मप्रदेशैरेव सह इतरेतरसंयोगः, तत्थवि य तिन्हं विण्हं अणावीतो, सेसाणं संस्थानानि ॥ २० ॥ Page #25 -------------------------------------------------------------------------- ________________ १विनया श्रीउत्तरासातीतो, अहवा जीवस्स कम्मपोग्गलेहिं सद्धिं बंधेण संयोगो भवति, न तु अबंधेणं, बंधो णामा यदात्मा कर्मयोग्यपुद्गलानां संस्थानानि चूर्णी स्वदेशैः परिणमयति परस्परं क्षीरोदकवत् तदा बन्धो भवति, नान्यथा, पश्चात्तस्यैव वियोगो भवति, यदा संसारस्थस्तदाऽज्यानि | ध्ययने कमोणि वनाति अन्यानि मुश्चति, पुद्गलद्रव्याणामपि अन्योन्येषु धर्माधर्माकाशप्रदेशेषु सार्द्ध संयुज्जते, विजुज्जते अथवा, क्रिया विद्व्याणां तु क्रियावद्र्व्यैश्च संयोगः सो आदिमान्, पदेसाणं इतरेतरसंजोगोगतो । इदाणिं अभिप्पेयसंजोगो, तत्थ गाहा॥२१॥18'अभिप्पड़े अणभिप्पेतो'गाहा(४३-३० अभिप्रेता णाम अनुकूल ,केपामनुकूल:सः?,उच्यते,इन्द्रियवतां पंचभिरिन्द्रियार्थैरनुलोमैः || सह संयोगः सोऽभिप्रेतः, अनभिप्रेतस्तु प्रतिलोमैः स तैरेख, अयमपरः कल्प सव्वा ओसहजुत्ती' गाहा (४४-३०) सव्वेति यानि स्वानि यानि च अस्वादन्यौषधयः स सर्वोऽभिप्रेतसंयोगः, का तर्हि भावना', सो तदभिप्रायेण औषधमुपभुङ्क्ते, एवं शेषेष्वपि छेद्यभेयादि वस्तु द्रष्टव्यं, अथवा त एव शब्दादयः अन्यस्येष्टा भवन्त्यन्यस्यानिष्टा इति, यथा आक्रोशोऽपि कस्यचिदिष्टो भवति,स्तुति रपि च कस्यचिदनिष्टेति, एवं गंधजुत्ती भोयणविहीवि, रागविही रागो कुसुंभरागोवि, गीतविधीवि वातित्तविहीवि, एषां या इष्टा 21 सा विसयाणुलोमा भवति, जा अनिट्ठा सा पडिलोमा, अनभिप्रेतेत्यर्थः, अभिप्रेतानभिप्रेतसंयोगो गतो। इदानि अभिलावसं | BI योगो, तत्थ गाहा 'अभिलावे संजोगो' गाहा(४५-३१) अभिलावसंजोगो नाम योऽभिलवणीयस्स अभिलापेन सह संबंधः, स ॥२१॥ च चतुर्विधः-ब्वाभिलावसंजोगो खित्ताभिलावसंजोगो कालाभिवसंजोगो भावामिलावसंजोगो, तत्थ दव्वाभिलावसंजोगो यथा !* घटः, खेत्ताभिलावसंजोगो यथाऽऽकाशमिति, (कालाभिलावसंजोगो यथा समय इति) भावतो अभिलावसंजोगो यथोदयिकमिति, जम्मि वा भावे, स चामिलावसंजोगो दुविहो, तं०-अत्थतो बंजणतो य, तत्थत्थतातो अभिलावसंजोगो भवति यथा स च स च तौ RST - -5453 Page #26 -------------------------------------------------------------------------- ________________ चूणों कानि, ९९ श्रीउत्तरा सच तौ च ते, एवं दुगादीयो, अक्खरसंजोगमादी व्यञ्जनं भवति, तत्र व्यञ्जनसंजोगो भवति यथा स्त्री, कोऽर्थः १, व्यन्जनान्यने-सस्थानान | कानि, एसोऽभिलावसंजोगी। इदानिं संबंधणसंजोगो, सो चउब्विहो, तं०-दव्यसंबंधणसंजोगो खेत्त० काल. भाव०, १ विनया-1 ध्ययने | | तत्थ दवे 'संबंधणसंजोगो' गाहा (४६-३२) सचित्तदव्वसंबंधसंजोगो तिविहो, दुपयादी, तत्थ दुपयसच्चित्तसंबंधसंयोगो IA यथा पुत्रयोगात्पुत्री, एवं चतुष्पदेऽवि यथा गोसंयोगात् गोमान्, अपदे यथा आरामसंयोगिकादारामिका, अचित्ते यथा ॥२२॥ कुंडलसंजोगा कुंडली, मिश्रे यथा रथेन गच्छति रथिको गच्छति । 'खेत्ते काले य तहा' गाहा (४७-३२) खेत्तसं बंधसंयोगो द्विविधो, तं०-अप्पितो अणप्पितो य, अणपितो- अबिसेसितो, अप्पितो-विसेसिओ, तत्थ अणप्पितो जो जेण खेत्तेण संजुतो अप्पितो, जहा सोरट्ठतो मालवतो मागहो इत्यादि, एवं कालेऽवि दुविहो, णवरं अप्पिओ जहा वसन्तगो, खेतवि कालेऽवि एवं दुविहं तु तेण दोण्हवि दुविहो य संजोगो, इदाणि भावसंबंधण-13 संजोगो गाहापच्छद्रेण भएणति-भावंमि होइ दुविहो आदेसे चेव णादेसो' भावे दुविहो-आदेस चेव णादेसो, भावे दुविहो-आदिवो अणादिट्ठो य, तत्थ अणादिट्ठो भाव इति षण्णां भावानामन्यतमः, एत्थ गाहा-उदइयउचसमखइएसुतह खइए य उवसामिए । परिणामसन्निवाए य छव्विहो होतिष्णादेसो ॥(४८-३३) कहं पुण ?, जहा उदइयओ भावो आदेस्सइ तदाण णज्जति किं मणुसस्स उदईओ अमणुस्सस्स उदइओ?, उदइओ पुण सामन्नो जीवाजीवदच्चेहिं भवति, उवसमिओवि तहेव, एवं जाव ॥२२॥ परिणामिओवि, सामन्नएवि भवति, 'आदेसो पुण दुविधों' गाथा (४९-३३) आदेसो दुविधो-अप्पियववहारगो अणप्पितववहारगो य, इक्कक्के तिविहो-आत्मन्यर्पितः बहिरपितः अनात्मनीत्यर्थः उभयापित इति, अत्रात्मन्यर्पितो णाम 'उक्स Page #27 -------------------------------------------------------------------------- ________________ सस्थानानि IM +-*- श्रीउत्तरा० मेण य' गाहा (५०-३०) ओपसमिकः क्षायिका क्षायोपसामिकः पारिणामिको य अप्पितो वा भवति तदा आत्मनि प्रत्यवसेयः, चूर्णी एतेसु चउसीव आत्मसंयोगो भवति, एते हि जीवगया भवति-एतेसु भावेसु जीवो अणण्णो भवति, तदात्मक इत्यर्थः। अनर्पित. १विनया स्तु भाव एव, 'जो सन्निवादितो खलु' गाहा (५१-३४ ) जो सन्निवाइतो भावो उदयियवजितो भवति तत्थेव सण्णिवादी] ध्ययने चउण्हं भावाणं दुगसंजोगेणं तिगसंजोगेण चउक्कसंजोगेण एक्कारस भंगा भवंति, तत्थ छ दुगसंजोगे चतारि तिगसंजोगे ॥२३॥ |एक्को चउक्कसंजोगे एते एक्कार संजोगा भवंति, एसोवि अत्तसंजोग एव, गतो अत्तसंजोगो। पाधसंयोगो नाम 'लेसा| कसाय बंदण' गाहा ( ५२-३४ ) यदा औदयिका लेस्याः कषाया वेदनं वेदो अज्ञान मिथ्यात्वं च आर्पितं भवति तदा अनात्मकमिति प्रत्यवसेयः, किमुक्तं भवति ?- कर्मपुद्गलोदयादेतानि भवन्ति, अनर्पितस्तु भाव एवौदयिका, उक्तो बाह्य अभ्यन्तरश्च भावसंयोगः तदुभयसंयोगो इमो-'नो मनिवाओ खलु' गाहा (५३-३५) सच्चे ओदयिकं अमुंचमाना संजोगा कायन्वा, तत्थ * दुगसंजोगा ओदयिक अमुंचमाणेण चत्तारि तियसंजोगा छ चउक्कसंयोगा चत्तारि एगो पंचसंयोगे, एवं औदयिकभावं अमुंचमाणेण पचरस संयोगा भवंति 'वितिओवि आदेसो' गाहा (५४-३५) अयमपरः किल आदेशः, भावसंजोगो तिविधो-अत्त. संजोगो परसंजोगो तदुभयसंजोगो, 'ओदयिय' गाहा (५५-३६ ) तत्रात्मना पडू भावाः संबध्यन्ते, जहा ओदयियो मणुस्सो स एव उवसंतकसाओ, स एव खीणदंसणमोहणीओ, स एव खओवसमसुत्तनाणी, पारिणामिओ जीवो, अयमात्मसंयोगोऽभ्यन्तर इत्यर्थः, बाह्यसंयोगसु 'णामंमिय' गाहा (५६-३७) इह नामिनो नाम्ना सह संयोगो भवति यथा देवदत्त इति, द्रव्यादिभिश्च बाह्यसंयोगो भवति यथा दंडसंयोगादंडी, क्षेत्रेण आकाशेन सह संयोगः ग्रामेण नगरेण वा इत्यादि, काले दिवसादिना, * * % ॥२३॥ % Page #28 -------------------------------------------------------------------------- ________________ CG चूर्णी ARRIEO श्रीउत्तराभावेण उ संजोगः अंतर एव, नहि भावो भाविनोऽर्थान्तरभूतो भवति, मा भूदभावप्रसंगा, तदुभयसंजोगो दवेण कोधी दंडी ४ संस्थानानि क्रोधी मुकुटीत्येवमादि, तथा क्षेत्रण क्रोधी मालवकः क्रोधी सौराष्ट्रक इत्यादि, कालेनापि क्रोधी वासंतिक इत्यादि, अयमन्योऽ१ विनयाध्ययने |पि बाह्य एव परस्परं संयोगो भवति, 'आयरियसीस' गाहा(५७-३७) यथा आयरियस्स सिस्सेण सद्धिं संयोगः, असावपि बाह्य-| संयोगो भवति, आयरिया इत्युक्ते अवश्यंशिष्येण तदितरेण भवितव्यं यस्यासावाचार्य इति, तथा शिष्य इत्युक्ते अवश्यमाचार्येण ॥२४॥ भवितव्यं, आह-कीदृशोऽसावाचार्यः शिष्यो वेति?, उच्यते-'आयरिओ तारिसओ' गाहा(५९-३९) किमुक्तं भवति?-आयरिओ तारिसो जारिसा आयरिया भवंती, आयरियगुणेहिं उबवेओ यथाचार्यः स्वगुणमाहात्म्ययुक्तः तादृशः, शिष्योऽपि तत्तद्गुणसदृशः, यथा पुत्र इत्युक्ते अवश्यमेव तस्य पित्रा भाव्यं, तथा पितेत्युक्ते अवश्यं पुत्रेण भाव्यं यस्य सो पिता, एवं मातापुत्रयोमातादुहित्रोः15 तथा भार्यापत्योः, एवं शीतोष्णयोः, शीतमित्युक्तं अवश्यमुष्णे संप्रत्ययो भवति, एवं तमउद्योतयोछायाऽऽतपयोः, ' एवं णाण' गाहा (१६-४०) तथा ज्ञानमित्युक्ते अवश्य ज्ञानस्य ज्ञेयेन वा साई संयोगो भवति, तथा चरणमित्युक्ते चरणमाभाव्यं स्वमित्यर्थः, न ज्ञानी ज्ञानादन्यो भवति, यद्यन्यस्तस्मादज्ञानी स्यात् , तथा चरणादपि यदाऽन्यः स्यात् तेन न चारित्री स्यात्, तस्माच्चरणचरणिनोरेकत्वं, तेणेवेस अभ्यन्तरसंयोग एव, न वाह्यः, तथा ज्ञातु निना सह संबंधो भवति, ज्ञानस्य च झेयेन ॥२४॥ | उभयसंबंधो भवति, एवं चारित्रेणाऽपि, तथा स्वामित्वेऽपि ममैष स्वामी, अथवा स्वामित्वेनोभयसंयोगो भवति, ममैष दासस्य (स्वामी) एष च मम पितुः पुत्रः मम कुलाम्यन्तर इति, एप संयोग उभयसंबंधो भवति । 'पच्चयतो य बहुविहो' गाहा ॥ ला(६०.४१) प्रतीयतेऽनेनार्थ इति प्रत्ययः, ज्ञायत इत्यर्थः, सच बहुविधः, तद्यथा-घटं प्रतीत्य घटनानमेवमादीनि प्रत्यय SSC ) --- ES % Page #29 -------------------------------------------------------------------------- ________________ A श्रीउत्तराम ज्ञानानि भवन्ति, आह-यद्येवं घटं प्रतीत्य घटज्ञानं पटं प्रतीत्य पटनानं तेन किं प्राप्ती, जिनस्यापि तत्प्रत्ययपूर्वकमेव ज्ञानं संस्थानानि भवति, मा भृदप्रत्ययं, उच्यते, यदवोचस्त्वं यथा प्रतीत्यप्रत्ययतो ज्ञानं भवति नाप्रत्ययमिति तेन तस्यापि भवतीत्यत्र ब्रूमा, १विनया | असदेवत् , कस्माद, सिद्धान्तापरिक्षानात, यद्यतत्प्रत्ययपूर्व ज्ञानं एतद्धि छमस्थानां, जिना हि भगवंतः सर्वज्ञाः सर्वदर्शिनः ध्ययने भिन्नतमस्काः, तेषां हि निवर्तितप्रत्ययं ज्ञानं, तेषां माहात्म्य विभूतिरेषा भगवतो निरावस्णस्य सर्वभावावभासकं ज्ञानं भवति, ॥२५॥ अन्यच्च-केवलिनस्तु केवलज्ञाननिवर्तितप्रत्ययं, एकप्रकारमेव, यस्मादेकं केवलज्ञानमिति, अथ एकेन हस्तेन बहवः पटा गृ धन्ते, न तेषामेकत्वं, एवमेकेन केवलज्ञानेनानन्ता भावा एककाले गृह्यन्ते, न च तेषामेकत्वं भवतीति । देहा य बद्धमुक्का अभि तरसंजोगो भवति, तत्थ अम्भितरं कम्मगं वाहिरं ओरालियं, जाणि संपयं सरीराणि चद्धवाणि सो अम्भितरसंजोगो, जाणि मुक्काणि र सो बाहिरसंजोगो, एवं मातिपितिसुतातिसु जेसु संपदं वद्दति ते अत्तसंयोगा, जे अतिकता ते परसंयोया भवंति, 'संबंधण संजोगो' गाहा (६१-४२) पुवकम्मेहिं संबद्धस्स कसायस्स जीवस्स जो अभिणवेहि सह कम्मेहिं बंधो भवति सो संब-II | घणसंजोगो भवति, जेहिं भगवंतो विदितसपरा छिन्ना, ण हि बंधणा ते तेसिं भगवंताणं कोति पडिंबंधहेऊ विज्जति, तथा 51 प्रभुत्वादुत्पद्यते ममेदमिति अहमस्य स्वामी, अप्रभोरुत्पद्यते स्थानाद्यपि स्वामिसंबंधन ममीकरति, एवमेतत्परिचिन्त्यमानं ॥२५॥ यस्य हि ममेदमिति भवति तस्य संबंधनसंयोगसंबंधो बहुमतो, नान्येषामपि, 'संबंधण' गाहा ( ६२-४४) यश्च संबंधन संयोगाभिलापः एष संसारहेतुको भवति, अनुत्तरवासश्च भवति, तच्छेत्तुमुद्यताः साधवः, अतः अस्माद्भावसंयोगाद्विप्रमुक्ता इति & संबंधणसंयोगो भणितो, इतरेतरसंयोगोय गतो। इदाणि खेत्तकालभावसंजोगो भन्नति-तत्थ गाहा-संघघणसंजोगे % A 5 Page #30 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूणों १ विनयाध्ययने ard ॥२६॥ | खेतादीण विभास जा भणिया । खत्ताइसु संजोगो सोचेव विभासितव्वोतु (६४-४३) अथवाऽऽकाशप्रदेशैः साईविनीतेतरसंयुज्जमाने इतरेतरसंजोगो भवति , सेसं यथा सम्बन्धणसंजोग खेत्तादी भणिता तथा विभाषितम्या: लक्षणानि एष संयोगः, अस्मात्संयोगाद्विप्रमुक्तस्य विशेषेण प्रमुक्तो विप्रमुक्तोऽतस्तस्य, संयोगात् विप्पमुक्कस्स, न गच्छंतीत्यगा- वृक्षा इत्यर्थः, अगैः कृतमागारं गृहमित्यर्थः नास्य आगारं विद्यत इत्यनगारः, अतस्तस्य अणगारस्स, भिक्खणसीलो भिक्बू, भिक्खुग्गहणं मिगचारियापवित्ताणं दब्बअणगाराण वुदासत्थं, ते हि दव्वअणकारत्ति विगत्तिजण भिक्खयो भवंति, निदानोपहतबालतपःकर्मभिरदत्तजीवितत्वात् अप्रासुकाहारकत्वान्न भिक्षवः,अथवा अनगार एव भिक्खुःअतस्तस्य अणगारस्स भिक्खुणो, 'विणयंति' विनयंति चाष्टप्रकारं कर्म विनयः, 'प्रादुः प्रकाशने' उक्तं हि-"प्रादुरासीत् मुनिः सिद्धस्तस्मिन्नृपति चेन्मति ( जन्मनि )" तथा पाउकरणं दुविहं- पागडकरणं पगासकरणं च ' आणुपुवी सुणेह मे' आनुपूर्व्यनुक्रमः, परिपाटीत्यर्थः, | यथोपदिष्ट यथा कार्य यथा क्रमः सो वा, तथा पठ्यते च 'आणुपुचि सुणेह मे ॥१॥ स्यान्मतिः कथं विनीतो भवति ?, उच्यते-' आणाणिद्देसकरे ' सिलोगो (२ सू०४४ ) आज्ञाप्यतेज्नया यस्य आज्ञा, निर्देशनं निर्देशः, आजैव निर्देशः, अथवा आज्ञा-सूत्रोपदेशः, तथा निर्देशस्तु तदविरुद्ध गुरुवचनं, आज्ञानिर्देशं करोतीति आणाणिद्देसकरो, गुरुरेव गुरुः तस्स गुरुणो, उपपतनमुपपातः, शुश्रूषाकरणमित्यर्थः, "इंगिताकारसंपन्नो' इगितमेव आकारः इहिताकारः, अथवा इङ्गितं कीपतमित्यर्थः, | तद्यथा-शिरकंपो भ्रूहस्तक्षेपो वा, आकृतिराकारः, तथा 'नेत्रवक्त्रविकाराभ्यां, गृह्यतेऽन्तर्गतं मनः' अथवाऽगंतुगमागारं ॥२६॥ चेति सोत्तुमाकार, वेत्तुमाकार, जहा ‘अवलोयणं दिसाणं वियंभणं साडगस्स संठवणं । आसणसिढिलीकरण *%ACCE-C Page #31 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णी १ विनयाध्ययने ॥ २७ ॥ पट्टियलिंगाई एयाई || १ || ' एवमादि संपन्नवान् संपन्नः, स एवंविधो विनीत इत्युच्यते, न हि विनयो विनीतमन्तरेणास्तीति अपदिश्यते स एव विनय इति । उक्तो विनयस्तद्विपक्षोऽविनयः, तहा हि मूढणयियं कालियं, अत्थापतित्तिकाऊण उच्यते' आणाऽणिद्देसकरे' सिलोगो ( ३ सू० ४४ ) पुव्वद्धं कंठ्यं, 'पडिणीए असंबुद्धी' अनीकं प्रति यदन्यदनीकं तत्प्रत्यनीकं, सचायं प्रत्यनीकीभूते विलोमकारि इत्यर्थः, सम्यग्बुद्ध: -- संबुद्धः न संबुद्धः असंबुद्धः, विनयाद्यकोविद इत्यर्थः, से अविणीति वुच्चति ॥ तद्विपाकस्त्विहैव 'जहा सुणी पूतिकण्णी' सिलोगो ( ४ सू० ४५) येन प्रकारेण यथा, श्वसति श्वा स एव शुनीत्युपदिश्यते, अथ शुनीग्रहणं शुनी गर्हिततरा, न तथा श्वा, पूर्ति यस्याः कर्णौ सो भवति पूतिकर्णी, 'निक्कसिज्जति'ति निकृष्यते ' सव्वसोत्ति ' सव्वपागारं सर्वावस्थासु वा सर्वशः, ' एवं ' अवधारणे, दुट्टशीलो दुःशीलः, अनीकं प्रति यदनीकं स चायं प्रत्यनीकी भूतो प्रतिलोमकारीत्यर्थः, जह जं भणितं न काहं, जत्तो वारेसि तत्थ वासेज्जा ( सोच्चा) किं अरिं जराओ, धेतुं उदयं ण दिष्णोमि || १ || मुहेण अरिमावहतीति मुहरी, यत्किचित्प्रलापीत्यर्थः स्याद् बुद्धिः किं सो एवं करोति जेण निक्कसिज्जति १, उच्यते, स्वभावोपघातात् दितो- ' कणकुंडगं ' सिलोगो ( ५ सू० ४५ ) कणा नाम तंदुलाः, कुंडगा कुक्कसाः, कणानां कुंडगाः कणकुंडगाः, कणमिस्सो वा कुंडकः कणकुंडकः, सो य बुद्धिकरो, स्यराणं प्रियस्तश्च, सः तदमवि कणकुंडकं 'जहिताणं ' ति ' ओहाक् त्यागे ' तत्थ जहातीति भवति, स्वभावोपहतबुद्धित्वात् 'विठ्ठे भुंजति सूयरो' विट्ठे- पुरीसं, यथेति वाक्यशेषः, एवं शीलं जहित्ताणं दुःशीलभावो दौःशील्यं तस्मिन् दौस्सील्ये, रमति, मृगवत् मृगः, दुःशीलो सीमंतेहिं णिक्कसिज्जति, अत: ' सुणिया भावं ' सिलोगो ( ६ सू० ४६ ) श्रुत्वा सुणिया, असोइणो भावो अभावो, जहा असोहणं सीलं अविनयफलं. ॥ २७ ॥ Page #32 -------------------------------------------------------------------------- ________________ sa-55 श्रीउत्तुराजस्सेति असीला, अथवा न भावः, जहा अभावो देसस्स णगरस्स वा वट्टति, साणस्स पूतिकण्णस्स सूयरस्स कणगकुंडकं शिक्षारीतिः चूर्णी चइचाण, एवं दुःसीलनरस्सेति, यस्ताभ्यामनुसासिति-एवं दुश्शीले पडिणीए, विणये ठवेज्ज अप्पाणं पच्छद्धं कण्ठ्यं, सो हि ण १विनया पूतिसुणगो व णिक्कसिज्जति, यतश्चैवं 'तम्हा विणयमेसिज्जा' सिलोगो (७ सू० ४६) तम्हा इति कारणाद्विनय ध्ययने 'एसेञ्ज' त्ति विणयं कुर्यादित्यर्थः, येन किं लभ्यते, विनयाच्छीलं प्रतिलभ्यते, कोऽभिप्रायः - आचार्या हि सम्यगुपचर्य॥२८॥ |माणाः श्रुतेन लाभयन्ति, सोए ( चोय) णादिभिश्च, इत्यतो विनयकरणाच्छील प्रतिलभ्यते, विनयः प्रतिलभ्यते इत्यर्थः, 'बुद्धवुत्ते णियागही' बुबैरुक्तं बुद्धोक्तं ज्ञानमित्यर्थः, तदेव च नियाकं निजकमात्मीयं, शेष शरीरादि सर्व पराक्यं,बुद्धा नामा-2 | चार्याः, बुद्धानां वा पुत्राः, नियाके यस्यार्थः स भवति णियागट्ठी, ण णिकसिज्जति कण्हुती, न कुतश्चिदपीत्यर्थः । एवंविधश्च ण |णिकसिज्जति णिसंते सिया' सिलोगो (८ सू०४६) अहियं शांतो निशान्तः, अक्रोधवानित्यर्थः, अत्यन्तशान्तचेष्टो वा, मुखे अरिमावहतांति मुखरी, न मुखरी अमुखरी, दान्तेन्द्रियः, बुद्धाः आचार्याः, अंतिकमत्यासं, तेषामंतिके तिष्ठन् सुप्रशान्तो | अमुखरी दान्तश्च भवेदिति, अथवा प्रशान्तोऽमुखरी दान्तश्च तेषामंतिके तिष्ठन् अत्थयुतानि सिक्खेज्जा, अर्थेन युक्तानि सूत्रालण्युपदेशपदानि वा, न येषामर्थो विद्यत इति निरत्थाणि, तु विशेषणे, जहा 'भारहरामायणादीणि' अथवा दिच्छो दविच्छो ॥२८॥ पाखंड इति, अथवा इत्थिकहादीणि ॥ जति पुण णिरत्थगाणि सिक्खमाणो आयरियादीहिं अणुसासिज्जेज्ज तदा 'अणुसासितोण कुप्पेज्जा' सिलोगो ( ९ सू० ४७) अणुकूलं सास्यते स्म अनुशासितः, कुप्यते येन स कोपः तं न कुर्याद, क्षमता |क्षान्तिः तं सेवेज्जा, पापाड्डीन: पंडितः, पण्डा वा बुद्धिः, पण्डितः तयाऽनुगतः, स एवंविधः खुडेहिं समं संसर्ग, बालकैरित्यर्थः, SIBIO Page #33 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ २९ ॥ क्षुणतीति क्षुद्रः क्रूरकर्म्मा इत्यर्थः, क्षुद्रकर्मणो वा, संसर्जनं संसर्गः, हास्यं च क्रीडा च हास्यक्रीडे, तत्र हास्यं भासित्ता पासिता सुणेत्ता संभरेता य भवति, हसतो मोहणिज्जं बंधति, लोगपरिवायो सज्झायोवरोहे सूलादि वा होज्जा अतिहासात् उक्तं च" जीवेणं भंते ! हसमाणेण वा उस्सुयमाणेण वा कति कम्मपगडीओ बंधति ?, गोयमा ! सत्तविहबंधए वा अडविहबंधए वा " क्रीडतोऽप्येवमेव, कीडा गाहा वक्कवाल (वण्णलो ) वादीहिं, अहवा जे कीडपुव्वगं हास्यं तद्विवर्जयेत् ।। अयमन्यो विनयोपदेशः, 'मा य चंडालियं कासी' सिलोगो (१० सू० ४७) चंडो नाम क्रोधः, ऋतं सत्यं, न ऋतमनुतं, पागते तु तमेव अलियं, चंडं च अलियं च चंडालियं, अथवा चंड इति क्रोधः, अल पर्याप्तौ चंडेन अलं यस्य भवति चंडालः - पर्याशक्रेाध इत्यर्थः, चंडभावः चंडालिकं, चंडालेन कलितः चंडालः (लिज्ञः), तं मा य चंडालियं कासि, चंडाल इव चंडालः चंडालमागलाय - ति, चंडेन वा आगलितः चंडालः, आरुढोवि य हासविकहा पसंगेसु' बहुयं मा य आलवे' बहुयं बहुपरिमाणं, अमानोनाः प्रतिषेधे, भृशं लपत्यालपेत्, स्वाध्यायादिव्याघातः वायुसंपदे मा (आत्म) बाधायें, तेन कार्यमात्रं भाषेत्, 'कालेन अहिज्जित्ता' कलाभिर्निर्वर्त्तित: कालः, सूक्ष्मामपि कलां कलयत इति कालः, सकलयति भूतानि वा कालः, यो हि यस्य अध्ययनस्य कालःकालिकस्येतरस्य वा तस्मिन् काले अधीत्य 'ततो झाएज एक्कओ' उक्तं हि' एकस्य ध्यानं द्वयोरध्ययनं त्रिप्रभृतिग्रामः,' एवं लौकिकाः संप्रतिपन्नाः, वयं तु ससहायो असहायो वा रागद्वेषासहायवान् एक एव, 'आहच्च चंडालियं कटु' (११.४८) आहच्चेति कदाचित्, यदिह नाम कदाचिन्निग्रह | परस्यापि सतः सहसा चण्डालः उदीर्यते तमुदीर्णं निन्हवेत्, तद्यथाऽऽह्वानं निन्हवं, व्यपलाप इत्यर्थः, योग्यप्रकाशः कोधः, सोऽपि न निवितव्यः, तत्रात्मनिन्दव एव भवति, सदा वा अचक्षुर्दानादिभिः परैरुपलक्षयित्वा उच्यते-मवान् ममान्यस्य वा रूपित इति, 526 क्रोधवारणं ॥ २९ ॥ Page #34 -------------------------------------------------------------------------- ________________ स श्रीउत्तराम SHARE- गलिराकीश्वाची चूर्णी १ विनयाध्ययने ॥३०॥ REA तथापि न निन्हवितव्यं, एवं प्रकाशमपि कृत्वा अनुपशान्तोऽपि प्रत्युद्यमकरणात् ब्रवीत्यहम् शान्त इति, एष निन्हवः, एवं मृपावादेऽपि प्रत्यक्ष वा प्रत्यक्षे वान निन्हवितव्यं, कदाचिदिति अहनि रात्री वा, प्रत्यादिष्टस्त्वपरेण 'कडं कडेत्ति भासेज्जा' | सत्यमहं रुपित आसीत् अनृतं वा मयोक्तं, अकृते तुन परस्स सत्केण वत्तव्वं- यथाऽहं कारीति, मा मृदस्य मृषावाद इति । जं एक्कसि पडिचोइज्जति अवराहे तस्मात् प्रभृत्येव निवर्तितव्यं 'मागलीअस्सेव कसं सिलोगो (१२ सू.४८) मा गलिअस्सोकपिहो सो गलिआओ अवहमाणो स्वयमेव कसं प्रहारादीनि इच्छति, कर्मवत्कर्मकर्ता इतिकृत्वा स्वयमेवासौ कशमिच्छति, जहा | वाहं नेच्छेत्, एवमयमपि यथा कृत्येष्वर्थेष्ववर्तमानः पुनर्वचनमिच्छति, चोदनामित्यर्थः, 'कसं व दटुमाइन्नो' कशतीति कशः 'कश गतिशातनयोः' य(त)था बलविनयसौमुख्यादिभिर्गुणैराकार्य इति आइण्णो, स हि कसमेव दटुं गृह्यमाणमुरिझप्यमाणं वा | | सारथेरनुकूलं गच्छति, एवं सिस्सोऽवि इंगितादीहिं आयरियभावमुवलक्खेऊण तहा करेइ, पावं वज्जइत्ता, पापमकृत्वेत्यर्थः, तं वर्जयन् वैनायिक सेवितो,एवं हि कुर्वताऽचार्यस्य वाक्यादिश्रमः परिहतो भवति (तंडीति वा गलीति वा मरालीति वा एगट्ठा, सो पुण| | वच्चंतो कीरइ आसेण वा गोणेण वा, आइष्णे वा विणीए वा भद्दए वा एगट्ठा ) ये पुनरिदानी 'अणासवा थूलवया' सिलोगो (१३ सू.४९) न शृण्वतीत्यनाश्रवाः जं भाणितं न काहं, पठ्यते 'अणासुणा धूलवया' ण सुणेति अणासुणा, धराणि वयांसि | येषां, अनिपुणातिस्थूलशब्दा अविनीतेत्यर्थः, कुत्सितशीलाः कुशीलाः, मिदुंपि चंडं पकरेंति सिस्सा, मिदुपि-अकोहणसीलीप | कोधणशीलं करेंति, अपिशब्दात् अन्यमन्नतमक्रोधी वा, उक्तीह-" शिष्यकस्यैव तज्जाड्यं, यदाचार्यः प्रमादवान् । कुदारुषु सु. तीक्ष्णोऽपि, परशुः प्रतिहन्यते ॥१॥"जे पुण चित्ताणुगा चित्तं अणुगच्छंतीति चित्ताणुगा लाघवोपपता दक्षत्वेन च उत G ARIES भा॥३०॥ Page #35 -------------------------------------------------------------------------- ________________ - श्रीउत्तरालाघवेनाविलंबमाना निर्देशायोपतिष्ठते, दक्षोपपेता नाम आज्ञां शीघ्रं कुर्वन्ति, यदान्यत् वैयावृत्याय, 'प्रसादये' प्रसादयन्ति चण्डरुद्राचूर्णी 'त' इति एवंविधा सिस्सा, हु विससणे, दुष्टमाश्रयति तमिति दुराश्रयं, अग्निवत् , अत्रोदाहरणं चंडरुद्देण- अवंतीजणवए चायो १विनया PM उज्जेणीए हव[णा]णुज्जाणे साहुणो समोसरिया, तेसिं सगासि एगो जुवा उदग्गवेसो वयंससहितो उवागतो, सो ते वंदिऊण ध्ययन भणति ते बालुके- तुझं मम संसारातो उत्तारेही, पव्वयामित्ति, तेहिं एते अम्हे पवंचीतीत्तकाऊण 'घृष्यतां कलिना कलि'. ॥३१॥ रित चंडरुदं आयरियं उवदिसंति, एस ते नित्यारिहिन्ति, सोय सम्भावेण फरुसो, ततो सोतं वंदिऊण भणति-भगवं! पवावेह NIममेति, उच्चारणमाणेहित्ति, आणिएण लोयं काऊण पन्याविओ, वयंसा य से अद्धिति काऊण पडिगता, तेऽवि उवसयं णिययं गया, विलंबिए सूरे पंथं पडिलेहित्ति विसज्जिओ, पडिलेहिउमागतो, पच्चूसे निग्गया, पुरओ वच्चत्ति मणिओ, वच्चतो पंथाओ फिडिओ, चंडरुद्दो खाणुए पक्खलिओ, रूसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो. सिरं फोडितं, तहावि संमं सहति, विमले पभाए चंडरुदेण रुधिरोग्गलंतविदारियमुद्धाणो दट्ठो, दुडु कति संवेगमावण्णेण खामिओ, एवं दुरासज्जंपि | पसादए। विनयाधिकार एव आयरियसमीवे वसंतो ‘णापुट्ठो वागरे किंचि ' सिलोगो, (१४ सू.५१) ण |अपुच्छिओ वागरेज्ज किंचिदिति अत्थपयं पुषवत्तं वा कई वा चरियं वा जतिवि जाणति, 'पुट्ठो वा णालियं व-18 दे' पुट्ठो वा- पुच्छिओ आयरिएहिं, जहा- अज्जो! तुम किर अमुक जाणसि १, तत्थ अजाणमाणेण वत्तव्वं-जहा ॥३१॥ कोण जाणाभि, जाणमाणेण वा जाणामिति वत्तव्यं, सन्भूयमेव वत्तवं, गिहिणावि पुट्ठो णालियं, अन्यत्र सावद्यात्, यदिवा क्रोधकारणे सत्याक्रोशादौ परस्य रुप्यते कथंचित, तत्र ते क्रोधं असच्चं कुब्वेज्ज, अफलमित्यर्थः, कधी, उच्चते, कोवस्सुदयनीरोहो वा उदय RASHA%ERALA Page #36 -------------------------------------------------------------------------- ________________ %-5-18 A1 श्रीउत्तरा० का पत्तस्स वा कोहस्स विफलीकरणं, अत्रोदाहरणं- कस्सय कुलपुत्तस्य भाया वेरिएण वावाइतो, सो जणणीए भण्णति-पुत्तः पुत्तघा क्रोधस्या चूर्णी तयं घातसुती, ततो सो तेण जीवंतओ गिहिऊण जणणिसमीवमुवणीतो, भाणिओ य णण-भातिधातय! कहि ते आहणामित्ति?, तेणXI सत्यता १विनया भाणतो-जहिं शरणागता आहम्मंति, तेण जणणी अवलोकिता, ताए भण्णति-पुण पुतण शरणागया आहम्मंति, तेण भण्णइध्ययने का कह रोस सहलं करेमित्ति. तीए भण्णइ-ण सव्वत्थ रोसो सफलो कज्जति, पच्छा सो तेण विसज्जितो, एवं कोहं असच्चं कुब्वेज्जा ।। ॥३२॥ स्यान्मतिः-कधमसत्यः क्रियते?, उच्यते, धारयता प्रियमप्रियं, एत्थोदाहरण-असिवोवदुते णगरे तिनि भृयवादिता रायाणमुवगत', अम्हे असिवं उवसामेमोत्ति, रायणा भणिय-सूणेमो केणोवाएणति, तत्थेगो भणति-अत्थि महेगभूते, ते सुरूवं विउन्विऊण गोपुर| रत्थासु परिअडति,तं न निहालियचं, तं निहालियं रूसति, जो पुण तं निहालेति सो विणस्सति, जो पुण ते निहालिऊण अहोमुहो ठाति सो रोगाओ मुच्चति, राया भण्णति-अलाहि एतेण अतिरोसणणंति, वितिऊ भणति-महच्चयं भूतं महइमहालयं रूवं विउव्वति लंबोदरं टिट्टिभकुक्षि पंचशिरं एक्कपादं विसिहं विस्सरूवं अट्टहासं विणिम्मुयंतं गार्यतं पणच्चंत विक्रांतरूवं, दट्टणं जो पहसति | पवंचेइ वा तस्स सतहासिरं फुट्टति, जो पुण तं सुहाहि वायाहिं अभिणदती ध्यपुष्फाईहिं पूएति सो सव्वामयाओ मुच्चति, राया भणति-अलमेएणति, ततितो भणति-ममवि एवंविह एव, णातिीवसेसकर भृतमथि, प्रियाप्रियणिविसेसंतु, पर्वचिज्जमाणं व लोएहिं तिहा पूइज्जमाणं थुन्यमाणं पबंधिज्जमाणं अभिनंदिज्जमाणं पूयाईहिं पूइज्जमाणं सव्वमेव प्रियाप्रियकारिणं दरिसणादेव रोगहिं- P ॥३२॥ तो मोययति, राइणा भणियं-एवं होउत्ति, तेण तहा कए आसिर्व उवसंतं, एवं साधूवि असारूपत्ते सति शब्दादिप्रतिकूलगामित्वेन परेहिं परिभूतमाणो पर्वचिज्जमाणोवि हाम्मज्जमाणोवि तहा धूयमाणो वा पूइज्जमाणो चासं प्रियाप्रियं सहेत, किंच मा आयरियस्स | % APPEARE SHREST-S Page #37 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ ३३ ॥ परिकिलिस्सं कलिसिंति मावा आयरिया उवरि भएणं सिस्सति जहा ममं सो दाम्माहिसात्त अतो भण्णति 'अप्पाणमेव दमए' सिलोगो ( १५ ५२ ) दमो दुविहो-इंदियदमो णोइंदियदमो य, इंदियदमो सोइंदियाईणं दमो, जोइंदियदमा कोहकसायादिदमो, अतो अ तेण दुविहेणवि दमोण अप्पाणं दमए, स हि आत्मा दुष्टाश्ववत् अश्ववत्सु दुःखं दमयितुं, उक्तहि "निरनुग्रह मुक्तिमानसो विषयाशोकलुषस्मृतिर्जनः। त्वयि किं परितोष मेष्यति ? द्विरदस्तंभ इवाचिरग्रहः ॥ १ ॥ इमे अदतदोसा- 'सदेण मतो रुवेण पतंगो महुयरो य गंधेणं । आहारेण य मच्छो बज्झति फरिसेण य गहंदो ॥ १॥ दांतगुणास्तु 'अप्पा दंतो सुही होई' दुरंतो अदन्ताणंति, जे चदंतिन्दिआ बद्धा इतरे मुक्का, इहलोगेऽवि श्रदतिंदिया पारदारीकादयो विनश्यति, तद्विपर्ययतस्तु इह परत्र च नंदते, अत्रोदाहरणं-दो भायरो चोरा, तेसि उवस्सए साहुणो वासावासमुवगता, तेसिं वासारतपरिसमत्ती गच्छंते हिं तेसिं चोराण अण्णं वतं किंचि अपडिवज्जमाणाणं रत्तिं न भोत्तव्वंति वयं दिष्णं, अण्णया तेहिं सुबहुत गोमाहिसं आणीयं, तत्थ अने महिसं मारेनु मंसं खइउमारद्धा, अण्णे मज्जस्त गता, मंसं खाइत्ता संपहारिन्ति-अद्ध से विसं पक्खिवामो, तो मज्जइत्ताण दाहामो, ततो अहं सुबहु गोमाहिसं भागण आगमिस्सति, भज्जहत्तावि एवं चैव समस्येंति, एवं तेहि विसं पक्खित्तं, आइच्चो वि अत्थं गतो, ते भायरो ण भुत्ता, इतरे परोप्परं विससंजुचेण मज्जमंसेण उवभुत्तेण मता, मरिऊण य कुगतिं गया, इयरे इह परलोए य सुहभाइणो जाया, एवं ताव जिंग्भिदियदमो, एवं सेसेसुवि इंदिरसु अप्पा दंतो सुही होइ अस्सि लोए परत्थय । किंचान्यत् ?'वरं मे अप्पा दंतो' सिलोगो (१६०५३) कंय्यः, उदाहरणं सेवणओ गंधहत्थी, अडवीए जूहं महलं परिवसति, तत्थ जूहपती । जाते २ गतकलमे विणासेति, तत्थेगा करणी आवण्णसत्ता चिंतेति-जति कहिंचि मम गयकलमओ जायति सो एतेण विणासिज्जति ॥ ३३ ॥ %% A÷¬ सेचनको हस्ती Page #38 -------------------------------------------------------------------------- ________________ चूणौं उपवेशन विधिः श्रीउत्तराम त्तिकाउं लंगती ओसरति, जहाहिवेण जूहे छब्भति, पुणो पुणो ओसरति ताहे बितितततियदिवसे जूहेण मिलति, ताहे एगं रिसिया समि पयं दिलु, सा तत्थ अल्लीणा, संवणिया य णाए रिसयो, सा पस्या सेतगयंकलभय, सो तेहिं रिसिकुमारेहिं सहितो पुप्फा१विनयाध्ययने | रामं सिंचीत,सेतणगति से नाम कतं, वयत्थो जातो, जूहं दट्टण जूहबति हतूण जूहष्णेण पडिवन, गंतूण य अणेण सो आसमो | विणासितो-मा अन्नावि काइ एवं काहित्ति, ताहे ते रिसओ रूसिता पुप्फफलगहितपाणी सेणियस्स रण्णो सगासमुवगया, कहियं ॥३४॥ चणेहि-एरिसो सव्वलक्खणसंपण्णो गंधहत्थी सेयणओ णामा, सेणिओ हत्थिग्गहणणं णिग्गतो, सो य हत्थी देवयापरिग्गहितो, ताए ओहिणा आभोइओ जहा अवस्सं घेप्पति, ताए सो भण्णति-पुत्त! बरं ते अप्पा दंतो, ण यसि परेहिं दमंतो बंधणेहिं वहेहि य, सो एवं भणितो सयमेव रसीए वारिं गतूण आलाणखंभं अस्सितो, एवमिहापि, वरं मे अप्पणा देतो सिलोगो, उक्तं च-'वरं हि ते कर्तुमनिग्रहोचिता, वशेऽवशा इन्दियवाजिनः शठ!। न चास्मि (सि) तैः शीघ्रमनर्थगामिाभिर्दुःखार्णवश्वभ्रतटेषु पातितः M॥१॥" अयं ताव अप्पणा ठियो उवदिट्ठो, अयमों-आयरियस्स न य अविणओ पउंजियम्बो 'पडिणीयं च बुद्धाणं' |सिलोगो (१७ सू० ५४ ) पडिणीतो भणितो, बुद्धा आयरिया, तत्थ वायाए ण तुमं जाणसि, तुम हमति वा भणंति, यद्वा द अन्यदपि वाचा विरुद्धं गुरुसमक्खं परोक्खं वा भणति, 'कंमुणा' आयरिओवज्झायाणं सेज्जासंथारए णिसीयति, हत्थ पाएहिं वा संघटृति, आसण्णानि वा गच्छगाति (गमागमाइ ) करेति, 'आवी वा जति वा हस्से' आविः प्रकाशे, आवि४ा सर्वाग्रे,रह त्यागे, उभयग्रहणं मा भृत् कश्चिदेकं करिष्यति, आकुले मध्ये वा विनयं च हापयिष्यति, एताणि पडिणीयादीणि लाणो कुर्याद् कदाचिदपि ॥ अयमण्णो पज्जुवासणविनयो आयरियस्स,कयरम्मि पदेसे ण ठातितब्बंति ?, भण्णति- 'ण पक्खतो' RECARE गा॥३४॥ Page #39 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १ विनया ध्ययने ।। ३५ ।। 1963-96 सिलोगो ( १८ सू० ५४ ) पक्षत्यनेनेति पक्षः, पुरुषस्य हि भुजावेव पक्षी, ततः पचतचेति इत्युक्तं, तथा पक्षयोः भासमाणस्स से मुहम्पेरिता सहयोग्गला कण्णविलमणुष्पविसंति, कण्णसमसेढी पक्षो, ततो ण चिट्ठे गुरूणंतिए, तहा अग्रेगग्गता भवति, पुरतो प्रत्युरस्यपि च विणए वंदमाणाण य विग्धतोति, समं पट्टिओ पेटुओ, व ठिज्जा किच्चाण पिट्टतोत्ति, आयरियं पिट्टओ काउं आयरियाण पट्टि दाऊण ण चिट्ठेज्जा, उरुगमुरुगेण संघऊण एवमवि ण चिद्वेज्जा, जति य कहिंचि आयरियएहिं सहितो होज्जा ततो सयणे न पडिसुणे, सयणं सयणीयं तंमि निवन्नो निसन्नो वा न पडिसुणेज्जा ऽऽयरियस्स वयणं, किन्तु आयरियसगासमा तूर्णं बंदिऊण विणयेण पडिसुणेज्जा, इमो कायगो विणयो, गुरुसमीवे 'णेव पल्हत्थियं कुला' सिलोगो (१६०५४) पल्हत्थिया पत्ते ण कज्जति, पक्खपिंडो दोहिंवि बाहाहिं उरूगजाणूणि घेतूण अच्छणं, सेसं कंठ्यं, इमो आयरियवयणपडिसुणणाविणओ - 'आयरिएहि वाहिन्तो' सिलोगो (२०सू०५५) वाहिंतो णाम सहितो, 'ण कयाइवि' ति दिया वा रातो वा मुंजमाणो पियमाणो वा, पासादपेही पसीदए जेण प्रसीदनं वा प्रसादः तं पसादं 'पेहि त्ति केणायं उपकारेण विणण वा पसिज्जेज्जा १, 'णियागट्टी' णियागं णिदाणं नियगमित्यर्थः णाणातितियं वा णियगं आत्मीयमित्यर्थः, सेसे सरीरादि सव्वं परायगं, णियाए जस्स सोणियागट्टी, उपेत्य तिष्ठेत वा चिट्ठेज्जा, गुरूं-आयरियं, सदा -सन्त्रकालं । आयरियस्स वयणं कहं सुणेतव्वंति ?, भण्णति - ' आलवंते लवंते वा ' सिलोगो (२१ सू०५५) आलवं एक्कसि, लवणं पुणो पुणो, आलवंते लवंते वा आयरिए सीसेण न णिसीतित्ता सोतव्वं, इऊण आसणं पीठगादी धारो घीः - बुद्धिः इतः परिगतः तया इति धीरः 'यतो ' मनोवाक्कायैः । ' जतं ' प्रयत्नेन पडिसुणे । इदाणिं किच्चकाणं वचोवागरणं वा वागरणं वा पुच्छमाणो सीसो आयरियं ' आसणगतो ण प्रतिश्रवण विधिः ॥ ३५ ॥ Page #40 -------------------------------------------------------------------------- ________________ भाषादोषवजन चूर्णी श्रीउत्तरापुच्छे' सिलोगो (२२ सू०५५) आसणं-पीढं फलगं भूमि वा तत्थ गतो यदुक्तं उचट्ठो, णिसिज्जगतो णाम भूमीए संथारए वा संचिट्ठो, 'कयाइ' कदाचित् , परिसागतं अपरिसागतं आयरियं दिया वा राओ वा, कहं पुच्छेज्जा ?, उय्यते-'आगम्मु१विनया क्कुडओसंतो' आगम्म गुरुसगास उक्कुडुगासणो पुच्छेज्ज,पंजलिउडो अञ्जलिं मत्थए काऊणं । इदाणिं आयरियस्स विणओ ध्ययने 18 मण्णति-' एवं विणयजुत्तस्स' सिलोगो ( २३ सू०५६ ) कंठो। 'वागरेज्ज जहा सुतं' ति,जहा सिक्खियमिति, मणितो ॥३६॥ पज्जुवासणाविणतो, अयमण्णोऽवि पज्जूवासणाविणय एव, अहवा चरित्तविणयो,आयरियं पज्जुवासमाणे 'मुसं पदिहरे भिक्ख सिलोगो ( २४ सू०५६) मुसं-वितहं तं परिहरे, ओहारिणी नाम यदवधारणेनोच्यते, एवमहं करिष्यामि वक्ष्यामि गमि| प्यामि वेति, “भासादोसं परिहरे' भासादोसा असच्चभूतोवघातिककसणिडरकडयवयणादि अणेगहा ते परिहरे, मातानियडी तामपि वर्जयेत् सदा-सर्वकालं ॥ अयमपि भासादोस एव 'ण लवेज्ज पुट्ठो सावज्जं' सिलोगो ( २५ सू०५६) पुट्ठो पाम पुच्छितो मृगाधुदकं वा सावज्ज, अहवा नक्खत्तं सुविणं जोग सावज्जमवज्जजुत्तं, णिरत्ययं जहा दस दाडिमानि पडपूपा कुंडमजाजिनं पललपिंड पूरकीटके दिवा दिशमुदीची स्पर्शन कस्या(त्व)पिता प्रतिशीत इत्यादि, अथवा-जुलफलवित्तमीसा उच्चक्खुडकुसुममालिया सुरभी । वरतुरगस्स विरायति ओलग्गा अग्गसिंगेहिं ॥१॥ एवंविहं ण भासेज्जा, म्रियते येन तन्मम,मर्म कृन्ततीति मर्मकृत,यथा इत्थिकारी भवान्, तं तु लोगरायविरुद्धं वा,भणियं च-"जम्मं मम्म कम्म तिनिधि एयाइं परिहरेज्जासि । मा जम्ममम्मविद्धे मरेज्ज मारेज्ज वा कंचि ॥१॥" तं तु 'अप्पणट्ठा परट्टा वा' आत्मार्थ-ममैव किंचिद्दास्यति, परार्थ श्रावकेन निजेन चार्थितो ब्रवीमीति, एवं भवेत्सावधमुभयार्थे, प्रद्विष्टो ब्रवी Page #41 -------------------------------------------------------------------------- ________________ अनुशासनं श्रीउत्तरा०मीति, एवं मर्म कर्मापि, आत्मार्थे अधिक्षिप्तः रोषितः परेण, परार्थे यद्यस्य ज्ञातकः सुहृद्वा केनचिदधिक्षिप्तो भवति, मर्माणि चूर्णी | वा स्पृष्टः तदाऽसौ तन्मर्माणि पडिश्रवति, जहा 'कच्छ्रल्लउड्डियाए जो जातो गद्दभेण मूढेण । तस्स महाजणमज्झे १ विनया आयारा पागडा होति ॥१॥' अंतरेण वत्ति मिहो अंतराले, मिथो रहस्से, योगे च द्वयोर्बहूनां वा ब्रुवतां मिथः, नेडंतराले ध्ययन चा,अमनमंतः अम्यते वा, नांतरकथं कुर्यात, मा भूदप्रियं तेषां तयोर्वा, उक्तं च-'द्वाभ्यां तृतीयो न भवामि राजन् !' ॥३७॥ अयं चान्यश्चारित्रविनयः समरेषु अगारीसु' सिलोगो ( २६सू०५७) समरं नाम जत्थ हेट्ठा लोहयारा कम्मं करेंति, अहवा सहारिभिः समरः, अरिभूता हि यतिनां स्त्रियः,समरं नाम दिहादिट्ठीसंबंधो तासिं, आगारं नाम सुण्णागारं, असुण्णा गारं संधाणं संधि, बहूण वा घराणं तिण्डं घराणं यदंतरा, महापहो रायपहो, महापहग्गहणं अभिजणाइण्णे, किं पुण विजणे, अहवा ४महापहो बहियादीणं, उभओ वइगुचो गंभीरो, अण्णसु त एवमादिएसु संकणिज्जेसु 'एगो एगित्थीए' सेसं कंव्यं ।।जइ य इथिनिमित्तेण * अमेण वा केणइ खलितो वा होज्ज तत्थालंबणं' मे वुद्धाणुसासंति'सिलोगो(२७सु.५७)यदि तस्मिन् खलिते बुद्धा-आचार्या अनुकूलं सासंति, शीतेन स्वादुना इत्यर्थः, अथवा शीलाविरुद्धन शीलेन शीलमेव वा आचार्याणामनुशासनं, यथा भास्करः भूपतिः, 'फरुसेणं ति परुष-स्नेहवर्जितं यत्परोक्षं निष्ठुराभिधानं वा, यदेतत् सर्वमपि मम लाभे'त्ति पेहाए,एमेव य भावयन् , मां कृतापराधं | शीतलेनानुशासति यच्च मां परुषं वदति न निष्काशयन्ति,अथवा किं गुरूणं परिहायिरसति यद्यहं अनाचारशबलत्वाद्विराधयिष्यामि बोधि, तदेतच्छीलं परुषं वाऽनुशासनं मम लाभोति पहाए,लाभेन वा प्रसभं यतः,तं पडिसुणे कृतांजलि उत्फुल्लविनयः। अयंच विनयः'अणुसासणमोवायं' सिलोगो ( २८०५८) अणुसासणं पसंसणमित्यर्थः, उवाये नाम आयरियस्स सुस्सूसासंथारकरण 15- AKASKAR.Scies । ॥३७॥ - %ES - म -- Page #42 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १ विनया ध्ययने 1132 11 4-4x+2) | विस्सामणादि यच्चान्यदपि तस्य कृत्यं स उवाये, दुक्कडस्स य चोयणा, चुक्कक्ख लिएसु, चोदणा, तदेव अणुसासणं उवातं दुक्कडचोदणं व हितं मण्णती पण्णो, हितमिह परप्रज्ञावान् प्राज्ञो, 'वेस्सं होति असाहुणों' तान्येव अनुसासन उवायं चोदनादि, अनेकमेकादेशात्, हितं नतु मन्यतेऽप्राज्ञः देश्यं असाधोः असाधुत्वकारिणः, असाधुरिव असाधुः ॥ स्यात्किमालंचनं कृत्वा प्राज्ञः तद्धितं मन्यते ?'हितं विगतभया बुद्धा' सिलोगो (२९.५८) विगतं भयं यस्य विगतं वा भयतो भयमितस्तस्यं भयं विगतं, तस्य न भयमुत्पद्यते इत्यर्थः, यतश्च भयं नोत्पद्यते हितमेव पद्य (मन्य) ते, अत एवासौ विगतभयस्तस्माद्विगतभयाद्, बुध्यते स्म बुद्धः, परुषमप्यनुशासनं मन्यत इति वाक्यशेषः, कुलपुत्रवत् प्रमादस्खलिते गुरुवचनं, तदेवाकुलपुत्रस्येव गुरुवचनं वेस्सं तं होइ मूढाणं द्वेष्यं, तदिति वेस्सं मूढत्वान् मूढः, क्षमणं क्षान्तिः सोधिमेव करोति खंतिसोहिकरणं, तस्य हि स्वभावोपहतत्वात् क्षान्तियुक्तमपि पदमसकृत् पसादाधिकारं वेस्से होति मृढाणं । इमोबि पज्जुवासणाविणय एव 'आसणे उवचिट्ठेज्जा' सिलोगो (३० सू०५९) उपेत्य तिष्ठति जति वरिसासु आसणं सेवेज्ज पीढफलगादी तया अणुच्चे ण गुरुआसणा सुमहिकं वा, 'कुच स्पंदने' न कुचनमकुचं विराहणा संजमाताए, तत्थ ठितो संतो, अणुट्ठाई णिरुट्ठाए, अल्पशब्दः अभावे द्रष्टव्यः श्लो(स्तो ) के वा, नासाबुत्तिष्ठती निरर्थकं, अर्थेऽपि परिमितमेवोत्तिष्ठते, आहारणीहारणिमित्तं गुर्वादेशतो वा तिष्ठन्नपि 'अप्पक्कुक्कुए' त्ति न गात्राणी स्पंदयती ण वा अवद्धासणो भवति, अन्नत्थूसासणीससितादी अत्थस्सेह मुक्त्वा शेषमकुकुचो । अकुचित्वप्रतिपक्षे कुचित्वं, तत्परिणामार्थमित्युच्यते - 'कालेण णिक्खिवे (खमे') सिलोगो (३१०५९) ग्रामनगरादिषु जहोचितं भिखावेलाए, कालेनेति तृतीया तेन सहायभूतेन, निक्खमे पडिस्सयातो गच्छेज्जा, | जातिवेलातिकतं, कालणेव पडिकमे--पडिनियत्तेज्जा, एत्थ खेत्तं पहुप्पति कालो पहुप्पइ भाणं पहुप्पर, ते अट्ठ मंगा जोएयन्त्रा पर्युपासना विनयः ॥ ३८ ॥ Page #43 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १ विनया ध्ययने ॥ ३९ ॥ जहोचियं, विवरीयं 'अकालं च' त्ति अकालमप्पत्तमतीतं वा एव 'विवज्जेत्ता' चईऊण (ण) केवलं सि( भि) क्खाए पडीलहणादी|णमवि जहोचिते काले || भिक्खमडतो 'परिवाडीए न चिट्ठेज्जा' सिलोगो (३२०५९) परिवाडी णाम संखडिपरिवेसणाए अंतर चिज्जा, जति आगतो (त) मत्तो चैव न लब्भति ता वोलेइ, परिवाडी चिट्टमाणस्स दोसो, दुराहडं अंतरि भोयणापेच्छाइ उक्खेवणिक्खेवादी दागस्स, अविय अदुरे चिट्टमाणस्स उवसामणा दत्तेसु, दत्तंपि सत् एसणीयं गेण्हइ, पडिरूवं णाम सोभणरूवं, जहा पासादीये दरिसणीज्जे अहिरूवे पडिरूवे, रूपं रूपं च प्रति यदन्यरूपं तत्प्रतिरूपं, सर्वधर्मभूतेभ्यो हि तद्रूपमुत्कृष्टं तत्तद् रयहरणगोच्छपडिग्गहमाताए, जे वा पाणिपडिग्गहिया जिणकप्पिता तेसिं गहणं, तेसिं जिणरूत्रप्रतिरूपकं भवति, यतस्तेन प्रतिरूपेन एसित्ता, एसणा मार्गणा, मितं'माङ् माने' 'बत्तीसं किर कवला आहारो कुच्छिपूरतो भणितो' कालनेति दिवसतो, न रात्रौ अच्छ (मिए) वा, अद्वयमविलंचं भक्खए- अश्रीयात् पविडो गोयरग्गगतो भिक्खनिमित्तं घरमणुपविस्समाणो जो तत्थ कहिंचि पुव्वपविट्ठो सवणवणीमगादी होज्जा ततो तेसिं दायगस्स वा अप्पत्तियादिदोषपरिहरणत्थं न पविसिज्जति, कहिं च पडिवालेज्जा'-'णाइदूरे अणासण्णे' सिलोगो ( ३३०५९) दूरत्थो ण याणति- किं णिग्गया णवत्ति, आसण्णत्थो णज्जति जहा एस परिवार्डतो अच्छति, अण्णेहिं च अदिस्समाणो, जहा तेसिं संका न भवति, एस ते वणीमगादी णिग्गछते पडिवालेति, अतो चिट्ठेज्ज भिक्खणीमित्तं वणीमगादिरहिते, एगो अ रागदोसविउत्तो, लाभालाभे अरागदोषवान्, 'लंघिया तं गतिक्कमे 'त्ति ते वणीमगादी लंघिऊण ण पविसे ।। अयमपि गोयरविषय एव 'णातिउच्चे व' सिलोगो (३४०६०) अतिउच्चे उड्डमालोहडं भवति, ण य दायगस्स उक्खेवणिक्खेवा दीसंति, अतिणीएवि अधोमालोहडे, ण य एसणं सोहेति, अच्चासण्णेवि एयस्स भिक्खनिमित्तं ठायमाणस्स अपत्तियं तेणसंकादिदोसो होज्जा, गोचरेस्थानविधि ॥ ३९ ॥ Page #44 -------------------------------------------------------------------------- ________________ ध्ययने श्रीउत्तराभणियं च 'अदिभूमि न गच्छेज्जा, गोयरम्गगतो मुणी। कुलस्स भूमि जाणित्ता, मितं भूमि परक्कमे ॥१॥" अति भोजनं रेवि एसणं ण सोहेति 'फासुयं परकड पिंड' फासुग-णिजीवं परेणाम असंजता तेसिं अट्ठाए कडं पिंडं समयेसणाए भत्तपाणं सावध १विनयाततं 'पाडिगाहेज संजते संजए संमंजए संजतो । एवं गहणविणयसुद्धस्स भुंजणविणयो उपदिस्सति- 'अप्पपाणप्पषीतमि' भाषावर्जन सिलोगो (३५सू०६०) अप्पाणेत्ति वत्तव्ये बंधाणुलोमे अप्पपाणे अप्पबीए, प्राणग्रहणात् सर्वप्राणीनां ग्रहणं, बीजग्रहणात् तद्भेदार, ॥४०॥ | यदिवा बीजान्यपि वर्जयंति, किमुत हरितत्रसादयः?,तं तु आरामादिसु उवस्सए वा, अपलिच्छन्नं नामाकुई अडवीए वा कुंडगादीसु, * संवुडो नाम सविदियगुत्तो, 'समयं संजए भुजे' समतं नाम सम्यग् रागद्वेषवियुतः एकाकी भुक्ते, यस्तु मंडलीए भुंक्त सोवि समगं संजएहिं मुंजेज्ज, सहान्यैः साधुभिरिति, अहवा समयं जहारातिणिओ लंबणे गेण्हइऽण्णे वा, तथा अविक्कितवदनो गेहति, 15 'जत' न्ति न यागसिगालादि, मुंक्त अपरिसागंण परिसाडेतो । सावद्यवयणवज्जणविणएणं'सुकडेत्ति' सिलोगो (३६सू०६१) सुठु कडं सुकडं तं पसंसावयणं मज्झणुमायणं च एवं सावध वज्जये, सुकडेत्ति सर्वक्रियापसंसणं, सुपक्केत्ति पागस्स, तं पुणो णेहसमणादि,सुच्छिण्णं रक्खादिसु,सुहडे गमेयाततिसु.(गामघातादिसु) सुमडे सुमारियवयणकताए अणुवसंतादि, सुणिटिए बहुवेसणं15 सणं गिट्ठाणगादि सुलटे, एवंजातीयमण्णपि सावजण लवे मुणी, अणवज्ज पुण लोयकरणं बंभचरणियागसिणेहपासच्छेदसे-16 हाहरणपंडियमरणअट्ठविहकम्मनिट्ठवणसुलधम्मकहादि सिलोगो जहासंखेण लबे से । एवं विणीयविणयस्तथा करोति यथा । पक्वचित्प्रमादस्खलिते चोदयन्तोऽप्याचार्याः- 'रमति पंडिते सास'सिलोगो (३७सू०६१) रमत इव रमते, हृष्यत इत्यर्थः, पंडिति ॥ ४०॥ बुद्धिः साऽस्य जातेति पंडितः, स हि तं विणीतविणयं पंडित रमते आचार्याः सासतः, दिलुतो हयं मदं व वाहते, भाति भाष्यतेऽ -24-15% CAR-CALCARRCCRECCAN Page #45 -------------------------------------------------------------------------- ________________ ॐ चूर्णी मूढानु शामत श्रीउत्तरा नेनेति भद्रः सुशीलो, भद्रेण तुल्यं भद्रवत्, वाहतीति वाहकास हि इंगित मत्वा स्मरोधेः ईषत्केशाक्षपं स्पृष्टो वा यथेष्ट बहते, सहि | यथा रमते तं वाहयन् एवमाचार्या अपि विनीतमाज्ञापयन्तः क्वचित्प्रमादस्खलिते रमेत, तद्विपक्षस्तु 'घालं समहसासेंतो' सतु १ विनया IM नित्यप्रमादवशात् सासत् थाम्यति, एवं कुरु मा चैवं कुरु पुनः२ चोदयन् कालेनाल्पीयसाऽपि खिद्यते, दिलुतो-गलियस्संव वाहए, उभयं ध्ययने क्लेशयतीत्यर्थः, शिष्यस्याप्ययमेव श्लोकः-रिमति पंडिते सासं शास्यमान इत्यर्थः, बालं सम्यइ सास्यमान इत्यर्थः गलियस्संव ॥४१॥ वाहए, स एवं गलियस्संभूतो 'खड्डुगा में सिलोगो (३८ सू०६२) खड्डुगाहिं चवेडाहिं अक्कोसीह बहेहि या एवमादि भिक्खु शासने प्रकारे तमाचार्य कल्लाणमणुसासेन्तं, कल्यमानयतीति कल्याणं, इह परलोकं (कहित) इत्यर्थः, तथापि तत्कल्याण| मनुशासत् कल्याणं वा तमाचार्यमनुशासनं पावदिद्विति मण्णति, अयं हि पापो मां हंति, निघृणत्वात् क्रौर्यत्वाच्च चारकपालक| बद्धाधयति, अपरकल्पः- 'खड्डुगा मे चवेडा में सो उ गम्मो इति, एस आयरिओ अकोविओ एवं चवेडउच्चावहिं में आउस्सेहिं आउस्सति, एवमसौ कल्लाणमणुसासंत पावदित्ति मन्नति, अपर आदेश:- वाग्भिरप्यसावनुशास्यमानः मन्यते तां वाचं ' खड्डुगा मे चवेडा मे' तथा हितामपि वाचं अक्कोसतित्ति, सासति वधं वा, तत्प्रतिपक्षस्तु 'पुत्तो मे भाति णातित्ति' सिलोगो (३९ सू०६२) कटुकैमधुरा वचोभिरनुशास्यमानोऽपि मतिमान् मन्यते पुत्रमिवायं मामनुशासति, नावज्ञया, केवलं शिष्यसौहार्यात्, साधुरेव साधुः, तमनुशासनं कल्याणं मन्यते, एवं भाता, माती योऽन्यो पितामहोबा, सर्व तत्कल्याणानुशासनं सुष्टु च ममैवैतीद्धतमिति मन्यते, इतरस्तु-पावदिट्ठी तु अप्पाणं पापं अशोभनं, स हि पापदृष्टिरात्मानं हितानुशासनेनाप्यनुशास्यमानं दासमिव मन्यते ॥ स एवं नित्यमप्रमादवान् गुराधनापरः ‘ण कोवए आयरियं' सिलोगो, 4: 31-Wiki RECACARRC Page #46 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णी १ विनया बुद्धोपचातिदृष्टान्तः ध्ययने (४० सू०६२) कुप्यते येन प्रकारेण कायिकेन वाचिकेन वाऽऽचार्यः अन्यो वा तं न कुर्यात, यदा पुनर्विनयं कुर्वताऽऽचायः क्वचिन्मूदुना परुषेण वा प्रकारेण अणुसासिज्जति तदा अनुशास्यमानः आत्मानमपि न कोपयेत् , अन्नेसु वाचियत्तकारणेसु तासिमायरियाणं रुट्ठो भवति अन्नेसि वा साधूर्ण तदा बुद्धोवघाती न स्यात्, बुद्धो-आयरियो,बुद्धानुपहन्तुं शीलं यस्य स भवति बुद्धोवघाती, उपेत्य घात उपघातः, स तु त्रिविधःणाणादि, णाणे अप्पसुतो एस देस गोप्पबइ इओ दंसणे उम्मगं पण्णवेति सद्दहति वा, चरणे पासत्थो | वा कुशीलो वा एवमादी, अहवा आयरियस्स वृत्तिमुपहंति, जहा एको आयरिओ अ (ववा) यमग्गो ( अगमओ), तस्स सीसा चिंतेति-कोच्चिरं कालं अम्हेहिं एयस्स बट्टियचंति !, तो तहा काहामो जहा भत्तं पच्चक्खाति, ताहे अंतं एव (विरसं भत्तं ) उव ति, भणंति य-ण देति सड्ढा, किं करेमो?,सावयाण च कहेंति- जहा आयरिया पणीयं पाणभोयणं ण इच्छंति, संलेहणं करेंतित्ति, ततो सड्ढा आगंतूण भणंति-किं खमासमणा! संलेहणं करेह ?, ण वयं पडिचारगा वाणिविण्णत्ति,ताहे ते जाणिऊण तेहिं चैव वारितंति भणंति-किं मे सिस्सेहिं तुम्भेहिं वाऽवरोहिएहिं?,उत्तमायरियं उत्तमट्ठ पडिवज्जामि,प०२ भत्तं पच्चक्खायंति,इत्येवं बुद्धोपघातीण सिया. आशंकायामवधारणे च स्याच्छाब्दस्योपयोगः, इह त्ववधारणे द्रष्टव्यः, पुनरप्यवधारणणमेव यधा बुद्धोपघाती न सिया, | तहाण सिया तुत्तगवेसए,तुद्यते येन तुत्तं,न गुरोरंध्रान्वेषीत्यर्थः,यदापि चास्य प्रमादाचरिते क्वचित् आयरिओ तस्सेव हिताए रूसए तदावि आयरियं कुवियं णच्चा सिलोगो (४१सू०६३)कुवितं संतं, कुपित अप्पणाहिं परतो वा जाणिऊण,इमेहि लिंगेहि अचक्षुदान कृतपूर्वनाशनं, विमाननं दुश्चरिताय कीर्तनम् । कथाप्रसंगो नच नाम विस्मयो, विरक्तभावस्य जनस्य लक्षणम् ॥१॥ परोवा से कहेज्जा जहा गुरू ते कुवितो, तदैनं 'पत्तिएण पसादए'ण राजाभियोगवत्, मे खमे रायाणया, प्रत्यंतगमो ॥४२॥ ARCOACACCA- ॥४२॥ RRECORE Page #47 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १ विनया ध्ययने ॥ ४३ ॥ 664 पायैः, ममैवायं अनुग्रह इतिकृत्वा प्रियेणैवेनं प्रसादयेत्, तत्कथं प्रसादयेत्', उच्यते-'विज्झविज्ज पंजलियडो' विज्झवणं क्षामणमित्यर्थः, विससेण झाएज्जा विज्झवेज्ज, प्रसादनं विध्यापनमिति च पुनरभिधानानुप्रदर्शनाददोषः, बंधानुलोम्याद् वा तदेवं वइज्ज पुणोति ॥ आचार्य विनयश्रुतमिदं 'धम्मज्जियं च ववहारं' सिलोगो (४२०६४ ) धार्मिकं जीतं धम्मज्जीत, इकारस्य इस्वत्वं काउं, विवि वा पहरणं विविधो वा अपहारः ववहारः, 'बुद्धहारितं सदा' बुद्धा 'सदे'ति अतीते काले संप्राप्ते वाऽऽचर्यते 'तमायरंति ववहारं ' तमिति धम्मार्जितं बुद्धैरुपदिष्टं आचीर्णं वा, गरहा णाम एस दंडरूई निग्विणो वा अप्पेवं धर्मार्जितग्रहणान्मा भूच्छिष्योऽयं मम णीयेल्लओ वा पहुवकारी तेन कश्चिन्ममीकारान दंडयेत् इत्यतो धर्मजीतग्रहणं, उक्तं च- 'यस्सापि तं वा० ' गाहा, सूत्रगौरवार्थ बुद्धेहायरियं, सरागैरेव केवलमाचर्यते, अहं हि वीतरागचरित एव शिष्यैरपि सुगम्यते । अयमन्यः सूक्ष्मो विनयः'मणोगतं' सिलोगो (४३ सू०६४) नेत्रवक्रविकारैर्मनोगतं भावं लक्षयेत्, वाक्यगतं तु अर्धेन उक्केण वा, यथा इंगितज्ञाथ मागधाः, तदेवं मनोगतं वक्कगतं वा अभिप्पातं जाणिऊण आयरियस्स उ तं परिगिज्झ वायाए, तमिति अभिप्रायं एवंति वा वायाए परिगिज्झ कम्णा तदीप्सिततमस्य समीपमापादयेत् उपपादयेत् ।। अपि पढंति 'मणोगयं (रुई) वक्कराई जाणित्ता' सुतं, मनसो रोचतीतिमनोरुचि मनसः सचित्तस्य यत्र तत्र चार्थे गतो, मनसा रोचतीत्यर्थः, आकारैरिगितादिभिः तां मनोरुचि, एवं वाक्य रुचिमपि अर्धोक्तादिभिः, तां मनोरुचिं वाक्यरुचि, सेसं तहेवय, एवमभिप्रेतमप्यर्थमाराधयति, से 'वित्ते अचोतिए णिच्च' सिलोगो (४४०६४) वित्त एव विसं तस्य वित्तयिकमेवेदं, अचोदितेनैव मया यत्कृत्यं गुरोस्तत्कर्त्तव्यं, श्रेयाणीह कृत्यानि, बलवद्विनीतधुर्यवत् (अपि) प्रतोदोत्क्षेपमपि नो, [सहते ] कुतस्तर्हि निपातनं । एवं असावप्यचोदित एव सर्वकृत्येषूत्पद्यते, प्रसन्नवान् प्रसन्नः, नाहमाज्ञप्तव्य इतिकृत्वा प्रसन्नो भवति अपि प्रसादरीतिः विनीत कृत्यं ॥ ४३ ॥ Page #48 -------------------------------------------------------------------------- ________________ श्रीउत्तरा प्रसाद्यते हर्षात् समये मय्यनुग्रह' इति,तच्च क्षिप्रं करोति, थामवान् नामानलसः, थामो नाम बलं, किमभिप्रेते सति बलं करोति, विनयफलं चूौँ अन्यथा करोति,सदा सर्वकालं । 'णच्चा णमिति मेहावी' सिलोगो (४५सू०६५ ) झात्वा वैनयिकानि यो वा यस्य विनयो र १ विनया यथा कार्यः तं ज्ञात्वा नमति, नमनेन च तस्योत्पद्यते पूजा, तत्करोति यः तस्य हि लोके कीर्तिर्भवति, स्वपक्षे परपक्षे वा ध्ययने कीर्त्यते विनयवानेषः गुराधनपरः, स चैवं विनयवान् सरणं भवति किच्चाणं, शिराचितमिति सरणा, सेवंत इत्यर्थः, स हि ॥४४॥ कृत्या नाम कृत्यासविभिः प्रणुद्यमानानां शरणं भवति, तत्र हि तानि निरुपद्रवानि तिष्ठति, अथवा शरणं घरं, गृहबदसौ तेषां कृत्यानां शरणं, ततो भवति दिढतो-भूताणं जगती जहा, भृवानामिति जीवानां, जायन्ते तस्यामिति जगती, पृथिवीत्यर्थः, एवं तस्स गुरुं पणिवयमाणस्स कृत्यानां शरणभृतस्य पूजनीयाः अल्पेनैव कालेन तुष्यन्ति ॥ तदेवं पूज्यैः तुष्टैः किं भवति !, उच्यते, 'पुज्जा जस्स पसीयंती' सिलोगो (४६ सू०६५) पूजनीयाः पूजा इत्यर्थः, यस्येति यस्य साधोः, बुद्धाप्याचार्या | एव, ते पूर्व पूज्यते पश्चात्प्रसीदंति, स्यादेतत्-प्रसाद सति यथा हरिहरहिरण्यगर्भादयः साक्षात्स्वर्ग किल नयंति किमेवं तेऽपि स्वर्ग मोक्षं वा नयंति? इच्छितं वावरं देंति ?, न, किमुच्यते ?, तेऽवि सम्यगाराधनाविशेषैः प्रसन्नाः प्रसादे सति लाभयिष्यति 'विपुलं ल अहितं सुतं' अर्थेन युक्तमार्थिक सुतं-श्रुतं ज्ञानं उक्तं नम (विन ) यश्रुतं ॥ तदादेशकारिफलं तु 'सपुज्जसत्थे' वृत्तं (४७ सू.६६ ) स इति शिष्यः,पूजनीयाः पूज्याः आचार्या इत्यर्थः,पूज्यैः शासितः सपूज्यैर्वा शासितः सपुज्जसत्थे, सुष्टु विनीतः संशयो यस्य भवति स सुष्टु मिनीतसंशयः, आचार्यस्य मनसो रुचितं चिति कम्मसंपदं,अनुभवमान इति वाक्यशेषः, विनीयकरणं तु मनोहै रुचिं चिट्ठदि कम्मद, मनोरुचितं याति मृत्वा सौधर्मसंपदं, कर्मविभूत्या इत्यर्थः, अक्खीणमहाणसीयादिलद्धिजुत्तो, अहवा -CONSCRECROCESCORROCESS Page #49 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णो १ विनयाध्ययने ॥ ४५ ॥ विशुद्धा कर्मसंपदा, अथवा मनोरुचिता विष्ठति तस्य कर्मसंपदा, चरिमा कर्म्मविभूतिरित्यर्थः, नागार्जुनीयास्तु पठंति- 'मणिच्छियं संपदमुत्तमं मनो, अहक्खायचरित संपदं प्राप्त इत्यर्थः। 'तबोसमायारिसमाहिसंवुडो' तवो बारसविहो, सकारस्य ह्रस्वत्वं वृत्तमं - गभयात्, समाधानं समाधिः, संघरणं संबुडो इंदियनोईदिएहि, स एवंविधो समायारीसमाधिसंवुडो 'महज्जुति' महती द्युतिर्यस्य स भवति महद्युतीः, तपोदीप्तिरित्यर्थः, पंच क्याणि पालिय अनुपालयित्वेत्यर्थः ॥ 'सदेवगंधव्यमणुस्स पूइए' वृत्तं तपाद्यैर्गुणैरन्वितत्वात् स दैवे गन्धर्वमनुष्यैः पूजितः स्तुत इत्यर्थः, 'जहित्त देहं मलकपुच्वयं त्यक्त्वा देहमादारिकं शरीरं मलपकपुव्वंति मल एव पंकः कर्मणो हि पंकाख्या भवति, जहा 'पावे वज्जे बेरे पंके पणए य' तथा कम्मगपुव्वगं हि सरीरं, अहवा मलपंकपुच्चयन्निव मातु| उयं पिउसुक्क एवं मलपंकं जीवो पुव्वं आहारेऊण सरीरं पिव्यचेति ततो मल पंकपुव्ययन्ति, तं त्यक्त्वा, यत उक्त 'ओरलय वेडव्वियाहारकतेकम्माई सत्तावि विप्पजहन्नाई उप्पाययित्तासि' सिद्धे वा भवति सासते, सासयग्गहणं विज्जासिद्धादिणिरागरणत्थं, सावसेसकम्मे पुण देव भवति, 'अप्परये' ति अप्पकम्मे, लवसत्तमेसु देवेसु विजयादिसु वा अणुत्तरेसु 'महिड्डीय' त्ति सेसेसु वा कप्पेसु इंदचाए सामाणियचाए वा उब्वअति, इतिसदो अणगहो, इह तु परिसेसए विसयो, अहवा एवमत्थो, एवमिति, बेमि ब्रवीमि थेराणं वयणमेयं, भगवता सर्वविदा उपदिदूं अहमपि त्रवीमि । एवमेयं अज्झयणं उवकमेण णिक्खवसमीनमाणऊण सुत्तालावगे निक्खेविऊण सुत्तफासियणिज्जुतीए जहासंभवं वक्खाणियं, इदाणि चतुत्थं अणुओगद्दारं णयति, ते य वक्खाणंगं, इत्थेव सुत्ते सुत्ते उबयोज्जा, तहावि दारासुण्णत्थं भष्णति, तंजहा णेगमसंगहववहारउज्जुसुयसद्द समभिरूढएवंभूता, एते सत्तवि जहा सामाइए तहा परूदेऊण समासेण दुद्दा विभज्जति, तंजहा-पाणणतो करणणतोय' णाणः हीणं सत्र्यं णाणणयो भणति किं च करणेणं । किरि विनयफलं ॥ ४५ ॥ Page #50 -------------------------------------------------------------------------- ________________ नया: चूणों श्रीउत्तरा०याए करणणओ तदुभयगाहो य सम्मत्तं ।।१॥णायम्मि गिपिहयब्वे'गाहा ( ) णाउत्ति परिच्छिण्णो गेज्झो जो 9 कज्जसाहओ होइ । अगेज्झ अणुवकारी अत्थो दवं गुणो वावि॥१॥जतितव्वंति पयत्तो कज्जे सज्झाम गिण्हितव्वोत्ति । अग्गेज्झs२ परीषहा लणादिययोऽवधारणे एवसदोऽयं ।। २ ॥ इति जोती एवमिहं जो उद्देसो स जाणणाणयो सेत्ति । सो पुण समसणसुतसामइयाई ध्ययने बोद्धब्यो ॥ ३ ॥ गतो जाणणाणयो । इदाणि चरणणयो 'सव्वेसिपि णयाणं' गाहा ( ) सब्जेति मूलसाहप्पसाहमेदादि॥४६॥ सद्दतो तेसिं । किं पुण मृरुपयाणं ? अहवा किमुताविसुद्धाणं ॥ १॥ सामण्णविसेसोभयभेदा वत्तव्वया बहुविहत्ति । अहवाणामादीणं - इच्छति को कं णयं साहुं । सोऊ. सद्दहिऊण य णाऊण यतं जिणोवदेसण । तं सव्वणयविसुद्धति सव्वणयसम्मतं जंतु ॥३॥ चरणगुणसु द्वितो होति साधुरेवेस किरियणयो णाम । चरणगुणसुद्वितंज (साधुं) साधुत्ति मन्नेह ॥४॥ सो तेण भावसाधू सत्रणया जंच भावमिIS छंति । णाणकिरियाणयोभयजुत्तो य जतो सदा साहू ॥५॥ विणयसुतचुन्नी समत्ता॥१॥ अथ परीषहाध्ययनं २ HCRACCRARECARE REER उक्तोऽस्मिन् प्रथमेऽध्याये विनयः,तस्य विनयविनीतस्य साधोः कदाचित् परीपहा नानाप्रकारा उदीयते,ते अणाइलेण अव्वहितेण सम्मं सहितब्वा, ते च क्षुधाद्याः, अनेन संबंधेनेनेदमध्ययनमायात परीसहा इति,तस्स चत्तारि उवक्कमादीणि सव्वाणि परूवेऊणं &णामणिप्फण्णे णिक्खेवे परीसहेत्ति, मार्गाच्यवनार्थ निर्जरार्थ च सम्यक् परिषोढव्या, तत्थ 'णासो परीसहाणं' गाहा ॥४६॥ Page #51 -------------------------------------------------------------------------- ________________ R ध्ययने परीषह श्रीउत्तरा (६५-७२) ते परीसहा चउव्विहा णामादी, णामठवणातो गतातो, दव्वपरीसहा दुविहा-आगमतो णोआगमतो य, आगमतो VI निक्षेपाः चूर्णी जाणते अणुवउत्ते, णोआगमतो तिविहा, तत्थ गाहा 'जाणगसरीर' गाहा (६६-७२) सव्वं परूवेऊणं जाणगसरीरवहरित्ते दब्व२ परापहा परीसहा दुरिहा, तंजहा- कम्मदवपरीसहा य णोदबकम्मपरीसहा य, जाणि परीसहवेदणिज्जाणि कम्माणि बद्धाई ताव मन उदेज्जति ते कम्मदवपरीसहा, 'णोकम्ममि य' गाहा (६७-७३ ) तिविहा णोकम्मदव्वपरीसहा- सचित्ताचित्तमीस॥४७॥ गा,सचित्तणोकम्मदव्यपरीसहा जहिं सचित्तेहिं परीसहा उदेज्जति जहागिरिनिज्झरणपाणीयं, एयस्स छुहा उदेज्जति, अचित्ते गोकम्मदव्यपरीसहा जहा अग्गिदीबणियचुण्णेहिं छुहा भवति, मीसे गुलल्लएणं छुहा भवति, पिवासापरीसहो लोणपाणीएण वा तण्हा उदेज्जति, तेलेहि य अचित्तेहिं, णिद्धलवणादीहिं मिस्सेहिं दबेहिं खज्जतेहि य तण्हा उदेज्जति, एवं सेसावि परीसहा जहासंभवं जोएयव्या, गतो णोकम्मदवपरीसहो, दवपरीसहा य । इदान भावपरीसहा, ते वेदणिज्जाणं कम्माण, उदिण्णाण R! वेदणिज्जाणं भवंति, तेसि परीसहाणं इमाणि तेरस पदाणि भवंति,तत्थ गाहा-'कत्तो कस्स वदव्वे (समतारो) अहियास णए व वत्तणा काले। खेत्तोदेसे पुच्छा णिद्देसे सुत्तफासे यत्ति(६८-७३) एत्थ पुण आदिदारं कत्तो एते परीसहा निज्जूढा?, उच्यते,'कम्मप्प-10 वायपुवा सत्तरसे पाहुडमि जं सुतं । सणयं सउदाहरणं तं चेव इहंपि णातव्वं ६९-७३ ) कत्तोत्ति गतं, इदाणं कस्सत्ति दारं, कस्स ते परीसहा ?, किं संजतस्स असंजतस्स संजयासंजतस्स, एत्थ णएहिं मग्गणया इति, कोऽर्थः ?, उच्यते, नयाः कारका दीपकाः व्यञ्जका भावकाः उपलम्मका इत्यर्थः, विविधैः प्रकारैरर्थविशेषान् स्वेन स्वेनाभिप्रायेण नयन्तीति C नयाः, ते च णैगमादयः सप्त नयाः. तद्यथा-णेगमसंगहयवहारउजुसत्तसहसमभिरूढएवंभताः. एत्थ गाहा-'तिण्हंपिणेगम' ECORRECTOR ॥४७॥ Page #52 -------------------------------------------------------------------------- ________________ नयाः श्रीउत्तरागाहा (७०-७४ ) तत्थ गमनयस्स तिण्हपि परीसहो भवति, तंजहा-संजतस्सवि असंजतस्सवि संजताससंजतस्सवि, एवं जा परीषहे चूर्णी उज्जुसुतस्स. तिण्हं सद्दणयाणं संजतस्सव एगस्स परीसहो भवति, तंजहा-संजतस्स-विरयस्स, ण सेसाणं, कस्सत्तिगतं, इदाणिं २परीषहा कर्मसुदव्यत्ति दारं,कयरेण दवेण परीसहा उदेजतिः, किं जीवदव्येण १ जीवदव्येहि २ अजीवदब्वेण ३ अजीवदयबेहिं ४ उदाहु जीवदव्येण । ध्ययने अवतारः | अजीवदव्वेण५य तहा जीवदव्वण वा अजीववेहि वादउदाहु जीवदव्वेहि अजीवदव्वेण यउदाहुजीवदव्वेहि य अजीवदव्वेहि य८। ॥४८॥ एते पुच्छा अट्ठभंगा भणिता, तत्थ णेगमणयो भण्णति-अट्ठहिवि भंगाहं परीसहा भवंति, कहं , उच्यते, एगण पुरिसेण परीसहे। | उदीरितो चडिया दिना, णजीवदव्येण एगेण कंटगाइणा, जीवदव्वेहिं बहहिं पुरिसेहिं चवेडादिहिं आसाइतो,अजीवदव्वेहिं बहुना पासाणकंटगादीण उरि पडितो, जीवेण अजीवेण एगेण पुरिसण एगेण सरमातिणा, एवं विभासितचा अट्ठवि भंगा, संग-1 हस्स जीवेण अहवा णोजीवेण, कथं कृत्वा ?, यो हि जीवेण दव्वेण योऽप्यजीवदब्वेण सर्वोऽप्यसौ जीवस्यैव तेण जीवेण, गोजीवो कथं , जतो णोजीवेण उदीरेज्जति तदा जीचोवि गहितो जओ उदीति, बवहारस्स नोजीवो कहं , जीवस्स कम्मेणेव | परीसहा भवंति, सेसाणं जीवस्स, कह , पगतिं वेयणत्तिकृत्वा जीवरसव परिसहो, णो अजीवस्स, तेण जीवस्सेव भवति, व्वेति गतं, इयाणि समोतारो,तत्थ गाहा-'समोतारो खलु गाहा १७२-७५) समोतारो दुविहो-पगडीसु पुरिसेसु य, तत्थ पगडीसु चउसु समोतरंति- 'णाणावरणे' गाहा (७३-७५) णाणावरणे वेदणिज्जे मोहणिज्जे अन्तराये य बावीसइ परीसहा, कत्थ कोसें। समोयारो?, आह-'पन्नाऽनाणपरिसहा' गाहा (७४-७५) पापरीसहो अन्नाणपरीसहो य नाणावरणस्स उदएणं, एको य, अलाहपरीसहो अंतरायस्स उदएणं, मोहणिज्जे कम्मे दुविहे पण्णत्ते, तंजहा- दसणमोहणिज्जे चरित्तमोहणिजे य, तत्थ Page #53 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण २ परीपहाध्ययने ॥ ४९ ॥ चरितमोहणिज्जे सच परीसहा समोवरंति, तत्थ गाहा 'अरती अचेल' गाहा (७५-७६) 'अरई दुछा य' गाहा (७६-७६) 'दंसणमोहे' गाहा(७७-७६) अरती अरतिवेदणिज्जस्स कम्मस्स उदयएणं समुप्पजति, अचेलगपरीसहो समोत्तरति दुर्गुछामोहणिज्जे, इत्थी परीसहो पुरिसवेदस्स कम्मस्त उदयणं, णिसीहियापरीसहो भयस्स उदरणं, जायणापरसहो माणस्स उदरणं, अक्कोसपरीसहो कोहस्स उद एणं, सक्कारपुरकारपरीसहो लोभस्स उदयेणं, दंसणमोहस्स कम्मस्स उदयेणं एको दंसणपरीसहो भवति, सेसा एकारस परीसहा वेयणीए समोतरंति, तत्थ गाहा-'पंचैव आणुपुच्ची' गाहा ७८-७६ ) ( पंच आणुपुच्चीए) तंजहा -दिगिंछापरी ० पिवासाप सीयप० उसिणप० दंसमसगपरीसही आणुपुथ्वी एते पंच. चरिया सेज्जा रोगप० तणफासेवि जलप० वधपरीसहो एते एकारस वेद णिज्जे, एवं पगडीसु समोतारो भणितो । इदाणि पुरिसेसु-'बावीस बादरसपरागे' गाहा ( ७९-७६ ) सत्तविहअधिगाणं पमत्त संजतप्पभितीणं जावबादरसंपरागो ताव बावीस परीसहा भवंति छन्हिबंधगस्स सुहुमसंपरागस्स उवसा| मिगसेटिस्स वा मोहणिज्जप्रभवा अट्ठ परीसहा वज्जिऊण सेसा चोदस परीसहा, एवं एगविहबंधगस्स वीतरागस्स च्छउमत्थस्स उबसामगस्स खमगस्स वा चोहस एव, एगविहबंधगस्स सजोगीभवत्थ केवलिस्स एक्कारस परीसहा वेदनीयाश्रयाः, शेषा नास्ति, पुरिसेसु समोतारो य दारं गतं, इदाणिं अधियासणा, कहं परीसहा अहियासिया भवंतिः, 'एसणमणेसणेज्जं ' गाहा (८०-७६) तत्थ तिन्हं आइलाणं णयाणं जो एसणिज्जं वा अणेसणिज्जं वा ण पडिग्गाहेति ण वा भुंजति ततो अहियासिया भवंति, उज्जुसुतस्स तिण्डं सद्दणयाणं च जो फामुतं गेण्हइ तेण परीसहा अहियासिया भवंति, अहियासणेतिगतं । इयाणिं णया, को गयो कं परीसदं इच्छइ ? - 'जं पप्प णेगमणयो' गाहा ( ८१-७७) णेगमणयस्स जं पप्य सीतउसिणादिपरीसहा उदीरिज्जंति स एव तस्स परी पुरुषेषु परीषदाः ॥ ४९ ॥ Page #54 -------------------------------------------------------------------------- ________________ E- नयः परीपहा: श्रीउत्तरा० चूणा २ परीपहाध्ययने ॥५०॥ SAEXEREXX सहो भवति, संगहयवहाराणं पप्प परीसहा भवंति वेयणा य तं दोवि इच्छति, उज्जुसुयस्स वेदनं प्रतीत्य जीवस्येत्यादि जीवे | परीसहा भवंति, तिण्हं सद्दणयाणं आत्मैव परीसहोपयुक्तः परीषहो भवति,णयत्ति गतं । इदाणिं वत्तणा-एकस्मिन् काले एगपुरिसे | कति परीसहा वर्तते ? 'वीसं उकोसपदे' गाहा (८२-७७) जस्स बाबीसं परीसहा तस्स उक्कोसपदे वीस परीसहा उदेज्जेज्जा, कह?, जेण सीतोसिणा चरियाणिसीहिया एते दो दो जुगवं एगसमए ण संभवंति, जदा सीतं न तदा उसिणं उदेज्जेज्जा, सीतोसिणा चरियाणिसीहिया सपडिवखेणं, जस्स चउद्दस तस्स उक्कोसपदे बारस, जस्स एकारस परीसहा तस्स उक्कोसपदे दस | परिसहा उदेज्जेज्जा, सीतोसिणपडिवखेणं, सम्वोस एतेसिं जहन्नण एको परीसहो उदेज्जा,वत्तणेतिगतं । इदाणिं काले, केच्चिरं काले एको परीसहो भवति ?-'वासग्गसो तिण्हं' गाथा ( ८३-७८ ) तिण्डं आदेल्लाणं णयाणं वासग्गसो जाव सम्मतो परियातेत्ति, अत्रोदाहरणं जहा सणंकुमारस्स सच वरिससयाणि परीसहो, जहा 'कंडू अ भत्तच्छंदो' गाहा (८४-७८) उज्जुसुतस्स अंतोमुहुत्तं, तिण्हं सद्दणयाणं एग समयं परीसहो भवति,कालेत्तिगतं । इदाणिं खेत्तत्ति, कतरंमि खेत्ते परीसहा? केवतिए वा खेत्ते भवति-'लोगे संथारंमि य'गाहा(८५-७९)अत्र नयाः-अविसुद्धो नेगमो भणति-तिरियलोए परीसहा, विसुद्धतरो उ भणति-जंबुद्दीवे परीसहे, विसुद्धतरो भणति-दाहिणद्धे, विमुद्धतराओ भणति-पाडलिपुत्ते, विसुद्धतरातो भणति-देवदत्तगिहे, विसुद्धतराओ भणति-मि उवस्सए साधू भवति तंमि परीसहो, एवं ववहारस्सवि, संगहस्स संथारए परीसहो, उज्जुसुतस्स जेसु आगासपदेसेसु अप्पा ओगाढो तेसु परीसहो, तिण्हं सुद्धणयाणं आतभावे परीसहो भवति, खेत्तोत्ति गतं। 'उद्देसो गुरुवयणं' गाहा(८५-७९) उद्देसो जहा इमे खलु याधीस परीसहा, पुच्छा कतरे ते बावीस परीसहाणिद्देसो 'इमे खलु ते बाषीस परीसहागतो णामणिप्फण्णो, RECORCECRCCC ॥५०॥ Page #55 -------------------------------------------------------------------------- ________________ क्षेत्रे श्रीउत्तरा चूणौँ २ परीपहा ध्ययने ॥५१॥ इदाणि तेरसमंदारं सुत्तफासत्ति, तं च सुचं उच्चारेऊण भणतितं च इमं सुतं मे आउसंतेण भगवता एवमक्खातं श्रुतं मया आयुप्मन्! अजजंबु,सुहम्मो अजजंबुणामं आमंतित्ता एवं भणति,एवं मया श्रुतं भगवता आयुष्मता एवमक्खायं,अथवा आयुषि सति जीवता, टपरीषहाः सूत्रं च अथवा पादसमीचे अधिवसता, अथवा गुरुपादानामुपवसता, श्रुतमेतं, न स्वच्छंदविकल्पत उच्यते, गुरुपारम्पयागतमेतत्, भगवता इति, भगो जस्स अत्थि भगवान्, अत्थजसधम्मलच्छीरूवसत्तविभवाण छण्ह एतेसिं भग इति णाम, जस्स संति सो भण्णति भगवं तेण भगवया, 'एवमक्खायं' एवंशब्दो प्रकाराभिधायी, एतेन प्रकारेण योऽयं भणिहिति तं हिदये काऊण भण्णति एवमक्खातं, अक्खातं कहितं, 'इह खलु' इह आरुहे सासणे, खलुसद्दो विसेसणे, अन्नेवि तित्थयरा भगवंतो समाणविण्णाणात्ति तेहिवि एमेव, 'बावीसं परीसहा' बावीसं इति संख्या, परि सर्वतोभावे, मार्गाच्यवनार्थं निर्जराथं च परिषोढव्या परीसहाः, 'समणेणं भगवता महावीरेण' सममाणा समणा, भगवता इति भणितं, पहाणो वारो महावीरो, एवमक्खात| मिति भाणतेऽवि पुणो बिसेसिज्जति-समणेणं भगवता समणभावो केवलिता य दरिसिज्जितित्ति, णामठवणदव्वसमणविसेसणत्थं वा, एवं भावसमणेण एव भगवता महावीरेण, 'कासवेण' काशं उच्छं तस्य विकारः कास्यः रसः स यस्य पानं स काश्यपः-उसमसामी तस्स जोगा जे जाता ते कासवा तेण, बद्धमाणो सामी कासवो तेण कासवेण, 'पवेदिता' विद् ज्ञाने साधु वेदिता पवेदिता, साधु वर्णिता, 'जे भिक्खू 'जे इति अणिद्दिवस्स णि(से, भिक्खणसीलो भिक्खू, अहवा खुध-कम्मं तं * ॥५१॥ भिंदतित्ति भिक्खू 'सोच्चा णच्च ' क्रमदर्शनं, पूर्व श्रूयते पश्चाद् ज्ञायते, अनुक्तमपि चैतद् ज्ञायते, पूर्वमधीयते पश्चात् श्रयत ज्ञायते वा, श्रूयते अर्थतः ज्ञायते च, अथवा कश्चित् न तावदधीते उपदेशेन श्रुत्वा जानीते तेन समस्तः क्रम उपदिश्यते, E %%AA% Page #56 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १२ परीषहाध्ययने ॥ ५२ ॥ 1 'जिच्चा ' ते जिणित्ता, कथं ?, ' अभिभूय ' ति पराजिणित्ता अभिमुखी भृत्वा, अभिभूय इत्यर्थः, चरणं चर्या भिक्षोवर्या भिक्षुचर्या तथा भिक्षुचर्यया, समंताद् वजतो परिव्रजतो. विविधैः प्रकारैर्हन्यते विनिहन्यते, अमानोनाः प्रतिषेधे, णो विहन्यते, गतो उद्देसो । इदाणिं पुच्छा, 'कतरे ते बावीसं परीसहा जाव णो विणिहण्णेज्जा' पुच्छा गता, इदाणिं णिद्देसो 'इमे खलु ते बावीसं जाव णो विहण्णेज्जा, तं० -दिगिंछापरीसहो जाव दंसणपरीसहत्ति त्ति 'परीसहाणं पविभत्ती' ( ४९.८३ ) विभजनं विभक्तिः प्रकर्षेण विभक्तिः प्रविभक्तिः कासवेण प्रवेदिता एवं भणितं तं ते (भे) उदाहरिस्सामि, व्याख्यास्यामीत्यर्थः, तत्र तावत् क्षुधापरीसहजयोपायः ' दिगिंछापरिगते देहे' सिलोगो (५० सू० ८३ ) दिगिंछा णाम देसीतो खुहाअभिहाणं, परि समंतात्तापः परितापः, दिगिंछया परितापो, तेण हि दिगिंच्छापरितापेन तपस्सी भिक्खू थामवं, तपस्विग्रहणं आहारायत्तत्वात् प्राणिनां सर्वतपसां हि अनशनमेव सुदुष्करं तपः, आह हि - ' क्षुधासमा नास्ति शररिवेदना ' इति वचनात्, आदिकरणमपि चास्य परीषहस्यायमेव हि सर्वपरीषहाणामादितो भवति, कथं ?, आहारपज्जती पढमं होइ, उक्तञ्च "माउउयं पितुसुक्कं तप्पढमाए आहारमाहारेता गग्भत्ताए वक्कमह" त्ति, भिक्खुरिति भिक्षुनिर्देशः, धामवं नाम प्राणवान् सति थामे जोगसमत्थो खुधं अहियासेज्जासि, जतिवि ण सक्केसि छुहं सहेउं तहावि फासुएसणिज्जं अंतपडिप्पंतो (ज्झिएहिं आ ) हारेहिं चउत्थादीहिं तवस्सी अत्थामो छुहापरिगतो होति, पच्छा छुहापरिगतेण भिक्खुणा गवेसितव्या व कोडी परिसुद्धा, ण छिंदावर ण पए ण पयावए ण किणे ण किणावए, एता णव कोडी पुइताओ, छिन्नंति षा हणति वा एगहूं, तेण ण हणावए हणतं णाणुमोदए अरिंग, तदेव मूलपलंबादि ण छिंदे ण छिंदावए छिंदतमवि णाणुमोदए, पुञ्चच्छिदियमविण क्षुधा परीषहः ॥ ५२ ॥ Page #57 -------------------------------------------------------------------------- ________________ Re%A श्रीउत्तरा०पए ण पयावए पयंत णाणुमोदए, तहेव फासुगं वा ण किणे ण किणावए किणंतं णाणुमोदए, एवं एसणिज्ज झुंजमाणेण खुहा-18 चूणों परीसहो अहियासितो भवति, यद्यपि तेन क्षुत्परीसहेण सम्यग सहमानेन सरीरदौर्बल्यात् 'कालीपव्वंगसंकासे' सिलोगो परीषह २ परीपहा (५१ सू० ८४) काली नाम तृणविसेसो, केइ काकजंघा भणति, तीसे पासतो पव्वाणि तुल्लाणि तणूणि, कालीतृणपर्वणः ध्ययने पभिरंगानि संकाशानि यस्य स भवति कालीतृणपर्वांगसंकाशः, तानि हि कालीपर्वाणि संधिसु धराणि मध्ये कृशानि, एवमसावपि भिक्षुः छुहाए जानुकोप्परसंधिषु धरो भवति, जंघोरुकालायिकबाहुसु कृशः, धम्यंतः इति धमन्यः धमनिभिः संततः सर्वतस्ततः । अस्यामप्यवस्थायां यदाहारयति तदाह-'मायण्णे असणपाणस्स' मीयत इति मात्रा तां जानातीति मात्रज्ञः, यया मा देहधारणं भवति, दीयते इति दीनः, दुर्भिक्षोपहतद्रमकवदनाथः, पिंडमलभमानो न दीनमणा भवे, एतेसिं बावीसाए परीसहाणं लाइमा उदाहरणगाहा- तंजहा- 'कुमारए णदी लणे' सिलोगो ( ८७.८६) 'वणे' गाहा (८८.८६) तत्थ दिगिछापरी सहे कुमारण उदाहरणं, तत्थ गाहा-'उज्जणि हस्थिमित्तो' गाहा ( ८९.८५) तेणं कालेण तेणं समएणं उज्जेणीए नयरीए.] सहत्थिमेत्तो नाम गाहावती, सो मतभज्जिते, तस्स पुत्तो हथिभूती नाम दारगो, सो तं गहाय पव्वतितो, ते अन्नया कयायि लि उज्जेणीतो भोतकडं पत्थिता, अडविमझे सो खेतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहुणो वुत्ता-बच्चहद तुम्भेऽवि ताव णित्थरह कंतारं, अहं महया दुक्खेण अभिभृतो, जति ममं तुन्भे वहह तो भन्जिहिह, अहं भत्तं पच्चक्खामि, ॥५३॥ | निबंधण ठितो एगपासे गिरिकंदराते भत्तं पच्चक्खाउं, साधू पद्रिता. सो खडओ भणति-अहंपि अच्छामि, सो तहि बला णीओ, जाहे दूरं गतो ताहे वीसंभेऊण पव्वइए णियत्तो, आगतो खंतगस्स सगासं, खंतएण भणितो-तुमं कीस आगतो ?, इहं मरिहिसि, R: सो खेतो पाए जति ममं तुभ मानि-अपि अच्छा भौतकडं पत्थिता, अहं महया दुक्खा , साधू पद्विता, मा , इहं मारा A4mamimes Page #58 -------------------------------------------------------------------------- ________________ पिपासापरीपहः श्रीउत्तरामा | सोऽवि थेरो वेयणत्तो तदिवसं चेव कालगतो, खडगो न चेव जाणति जहा कालगतो, सो देवलोएमु उववण्णो, पच्छा तेण ओही पउत्ता, किं मया दत्तं भुत्तं वा जाव तं सरीरगं पेच्छद, तं खड्गं च, सो तस्स खुडगस्स अणुकंपाए तं चैव सरीरगं अणुपवि२परीषहा सेत्ता खुड्डुगण सद्धिं उल्लवंतो अच्छति, तेण भणितो-चच्च पुत्त ! भिक्खाए, सो भणति-कहि?, तेण भण्णति एते धवणणिग्गोध्ययने हादी पायवा, एतेसु तनिवासी पागवंतो जे तव भिक्खं दाहंति, तहत्ति भणित्तुं गतो, धम्मलामेति रुक्खहेढेसु, ततो सालं॥५४॥ कारो हत्थो निग्गच्छिउं भिक्खं देति, एवं दिवसे दिवसे मिक्खं गिण्हतो अच्छति, जाव ते साधुणो तंमि देसे दुमिक्खे जाते पुणोवि उज्जेणिगं देसं आगच्छंता तेणव मग्गेण आगता बितिए संवच्छरे, जाव गता तं पदेसं, खुडगं पेच्छंति वरिसस्स अंते, पुच्छितो भणति-खंतोऽवि अच्छति, गता जाव सुक्कं सरीरगं पेच्छंति, तेहिं णायं-देवेण होइऊण अणुकंपा कएल्लिया होहित्ति, खंतेण अहियासितो परीसहो, न खुट्टएण, अहवा खुइएणवि अधियासितो, ण तस्स एवं भावो भवति जहाहं न लभेस्सामि भिक्खं तओ फलाई गिहिस्सं, पच्छा सो खुड्डगो साधूहि नीतो। दिगिच्छापरीसहो गतो। इदाणिं पिवासापरीसहो, 'ततो पुट्ठो पिवासाए' सिलोगो (५१ सू० ८६) ततो छुधापरीसहातो, अहवा भुत्तस्स संभवति पातुमिच्छा पिपालसा ताए स्पृष्टः, परिगत इत्यर्थः, दुगुंछतीति दोगुंछी, अस्संजमं दुगुंछती, लद्धो संजमो जेण स भवति लसंजमः, पठ्यते च 'लज्जसंजते 'लजा एव संजमो, लज्जाते वा असंजमं काउं, तया लजया संजमतीत्यर्थः, 'सीतोदगं न सेवेज्जा' सीतोदर्ग नाम अफासुगं, सेयणापाणाधोरणाभिसेयणादि, विगतजीवं, 'विगतजीवपि एसणीयं चरेदिति ॥ अवस्था गृह्यते 'छिन्नावानेसु पंथेसु' सिलोगो (५२ सू० ८६) आपसंत्यनेनेत्यापासः तेसु छिभावातेसु, निरंतराध्यानेष्वित्पर्यः, अत्यर्थ तरतीस्यातुरः, 5696156 RREAR BIDISHANGABASAN ॥५४॥ Page #59 -------------------------------------------------------------------------- ________________ पिपासापरीषहः श्रीउत्तराठा सुष्टु पिवासा सुपिवासा यद्यपि जाताऽस्य, तेन तु छिमावानेसु पंथेसु सृष्णया परिषुप्यते मुखं, तथाप्यसौ परिसफाहो दणिो। चूणौं शुष्क(प्य)ते स्म शुष्कः सर्वतः शुष्कमुखः परिशुष्कमुखः, बहिरंतश्चेति, दीयते दीनमानं चा दीनं, न वा तृष्णां तितिक्षन् , सहमान | २ परीषहा- इत्यर्थः, सर्वतो ब्रजते परिबजते, ग्रामे नगरे पथि वा सर्वत्र सर्वतः । जहा केण अहियासितो, तत्र नदी इति दारं, उदाहरणध्ययने | 'उज्जैणी धणमित्तो' गाहा (९०-८१), एत्थ उदाहरणं किंचि पडिक्खेण किंचि अणुलोमेण, उज्जेणी नगरी, सत्य धणमिसो लणाम वाणियगो, तस्स पुत्तो सम्मधम्मो(धणसम्मो)णाम दारओ, सो घणमेतो तेण पुत्चेण(सम)पव्वइतो, अनया ते साहु ममण्ड वेलाए एलकच्छपहे पट्टिता, सोऽवि खुडतो तण्हाइतो मग्गतो जाते, सोवि से खंततो सिणेहाणुरागेण पच्छतो एइ, साहुणोऽवि ॐ पुरतो वच्चंति, अंतरावि नदी समावडिया, पच्छा तेण बुच्चति-एहि पुत्त ! इमं पाणियं पियाहि, सोवि खंतो नदि उत्तिण्णी, चिंतेइ य-मणागं ओसरामि जावेस खुडुओ पाणियं पियइ, मा मम सकाए न पाहिति, एगते पडिच्छइ जाव खुडओ पत्ते णदी, ण पिबतित्ति, केई भणंति-अंजलीए उक्खित्ताए अह से चिंता जाता-पियामिति, पच्छा चिंतेति-कहमहं एते हालाहले जीवे पिविस्सं?, ण पीयं, आसाए छिन्नाए कालगओ, देवेसु उववन्नो, ओही पउत्ता, जाव खुडुगसरीरं पासति, तहिं अणुपविट्ठो, खंतं लयति, खंतो एतीति पत्थितो, पच्छा तेसि तेण देवेण साधूर्ण तिसिताणं गोउलाणि विउब्धियाणि, साधूवि तासु बदियाई*सु तकादीणि गेण्हंति, एवं वइयापरंपरएण जाव जणवयं संपत्ता, पच्छिल्लाए वइयाए तेण देवेण वेंटिता पम्हसाविया जाणणा. माणिमित्तं, एगो साधू णियत्तो, पेच्छति वेढिय, णत्थि वइया, पच्छा तेण णायं सादेवत्ति, पच्छा तेण देवेण बंदिया साहुणो, न खंतो, तं च सव्वं परिकहेति, भणति-तेण अहं परिचत्तो, तुम एतं पाणियं पिवाहिति, जद मे तं पीतं होतं तो संसारं भमंतो, पडिगतो, | PASS SHARE GRAR-SCROCILIARIA Page #60 -------------------------------------------------------------------------- ________________ शीत CA परीषहः श्रीउत्तरा एवं अहियासतवं, पिवासापरीसहो गती ॥ इदाणिं सीयपरीसहो 'चरंतं विरयं लूह' सिलोगो ५६सू०८८) गामाणुगाम चूणों IM धम्म वा चरंत, विरतं अग्गिसमारंभातो गृहारंभतो वा, बाह्याभ्यंतरस्नेहपरिहारा, स्निग्धाहारस्य हि अभ्यंगितस्य वा नातिचीत २ परीपहा ध्ययने भवति, (अणेरिस) अनातीतं शीतं स्पृशति-अभिद्रवति एगता-सिसिरे, अहवा एगता रात्रौ, यद्यप्यहनि सीतेण परिताविज्जतोऽ-|| वि, णातिवेलं विहन्नेज्जा, न प्रतिषेधे, वेला सीमा मर्यादा सेतरित्यनर्थातरं. तामतीत्य चेला विहन्येत-विविधैःप्रकारैः हन्येत, यद्यपि शरीरतो विहन्येत अप्रावृतत्वात् तहावि ण विहणज कंपनपनादिभिः, पासयति पातयति वा पापं, दर्शनं दृष्टिः,पापे यस्य | दृष्टिः स पापदिट्ठी, योऽभियोगं मन्यते, अविदितपरमार्थत्वात् सः,न पापरष्टिः, संसारसद्भावदर्शनात् न शीतादुद्विजते,इदं हि शीतं सकामस्य सहनीयं, (अकामेन) नरकेष्वपि, काश्यपेनोच्यते चान्यथा'णातिवलं मुणी गच्छे, सोचाणं जिणसासणं' जिनानां । शासनं जिनशासनं तत् जिनशासनं श्रुत्वा, तत्र हि विचित्रसंसारस्वभावं नरकेष अतिशीतवेदना, तथा तियक्ष्वपि निष्परित्राणन || शतिान्यनुभूतानि, नो चैवं कदाचिदपि चिंतयति-'ण मे ति णिवारणं अत्थि' सिलोगो(५५सू०८८) वियते येन तद्वारणं नियतं । निश्चितं निपुणं वा वारणं निवारणं प्रावरणमित्यर्थः कंवलालियाटु, छविस्त्राणाय भविष्यति ततोऽपदिष्य(श्य)ते-छविखाणं न विद्यते, छ्यति छिद्यते वा च्छचिं त्वगित्यर्थः, असौ हि शीतोष्णादीनां ग्राहिकेतिकृत्वा न शीतत्राणाय,तदेवमत्राणः अशरणश्च शीतवातानुगतः - | अहं तु अग्गि सेवामि, अहं तु अनुमनार्थे संप्रेषणे वा, किमिदानीं करिष्यामि अत्राणो अशरणश्च ? तदिदानिमग्गि सेवामि, इति भिक्खू ण चिंतए, अत्रोदाहरणं, लेणंदि दारं, तत्थ गाहा 'रायगिहमि वयंसा' गाहा (९१-८९) रायगिहे नगरे चत्तारि वयंसा वाणियगा सहवड़ितया, ते भवाहुस्स अंतिए धम्म सोच्चा पब्बइया, ते सुत्तं बहुं अहेज्जिता अण्णया Page #61 -------------------------------------------------------------------------- ________________ श्रीउत्तरा | कयाति एगल्लविहारपडिम पडिवन्ना, ते समावत्तीए विहरंता पुणोवि रायगिह नगरं संपत्ता, हेमंतो वट्टति, ते य मिक्खं काउं उष्णचूर्णी लाततियाते पोरिसीए (निग्गता ) तेसि वेभारागिरितेण गंतव्वं, तत्थ पढमस्स गिरिगुहाबारे चरिमा पोरिसी ओगाढा, सो तत्थेव परीषहा २ परीपहा-||ठितो, वितियस्स उज्जाणे, ततीयस्स उज्जाणसमीचे, चउत्थस्सणगरम्भासे चेव, तत्थ जो गिरिगुहन्भासे चेव तस्स निरायं सीय, ध्ययने | जो सम्म सहतो खमंतो य पढमजामे चेव कालगतो, एवं जो णगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो णगर-13 भासे तस्स णगरुम्हाए ण तहा सीतं, तेण पच्छा पच्छा कालगता, ते संमं कालगता, एवं संभ अहियासेयव्वं जहा तेहिं चउहिं अहियासियं, सीयपरीसहो गतो ।। सीयपडिपक्खे उण्हं, तदेव उच्यते-'उसिणपरितावेण' सिलोगो (५६ सू०८९) उपती-In त्युणं समयकृता वा उसिणमिति (संज्ञा), उष्णाभिधानमेव, सर्वतः तापः परितापः, बाह्याभ्यंतर इत्यर्थः, ' उवरि तावेइ रवी | M रविकरपरिताविता दहद भूमी । सव्वादो परिदाहो दसमलपरिगंतगा तस्स ॥१॥ तृष्णया च सांगता दाहा पार. Hदाहो, तर्जितो भत्सितः, स्यात्-उष्णं कस्मिन् काले भवतीत्युच्यते--घिस परितावेणं ' ग्रसत इति ग्रीष्मः प्रिंसु वा देशतः समयतो वा स्यात, किमत्रापि, उक्तं येन ग्रीष्मे विशिष्यते ?. उच्यते. शरदिव तस्मिन् ग्रीष्मे शरदि वा उष्णपरितापितः || 'सातं णो परिदेवए' सव्वेज्ज सातमिति सातं, परिदेवनं क्रन्दनं स्थान आह्वानमित्यर्थः, कथं मे सातं स्यात्, शीतसुखमित्यर्थः, *शीतलो वा कालः स्यादिति । ' उपहाभि' सिलोगो ( ५७ सू०९०) दहति तेनेत्युप्णं तेण उण्हाभितप्तेन, मेहया धावतीति ॥५७॥ का मेधावी, स्नायते येन सर्वाङ्गिक स्नानं, अभिमखं प्रार्थयेत (भाशं वा अर्थयति. देशस्नानमपि प्रासुकेनांभसा, 'गाय नो परि-1DA सिंचेज्जा'सर्वतः सिंचति, पोपवीएज्जा हस्तववपात्रादिभिर्ण वीएज्जा य अप्पगं. जहा केण अहियासियं, तत्थ सिलाह-|| ECRECIC-कबर - CR-RH == Page #62 -------------------------------------------------------------------------- ________________ 0 श्रीउत्तरा Bारणस्स इमा उदाहरणगाहा-- 'तगराइ अरिह' सिलोगो ( ९२-९०) तगरा णगरी, तत्थ अरिहमित्तणाम आय- उष्ण परीपहः रिओ, तस्स समीवे दत्तो नाम वाणियओ भद्दाभारियओ पुत्तेण य अर्हनगेण सद्धिं पब्बइतो, सो तं खुडगं ण कइयाइ २ परीषहा भिक्खाए हिंडावेति, पढमालियादीहिं किमिच्छिएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, ण तरति किंचि भासिउं, ध्ययने अन्नया सो खंतो कालगतो, साधुहिं तस्स दो तिन्नि व दिवसे दाउं भिक्खस्स उत्तारिओ, सुकुमारसरीरो सो गिम्हे उवारं ॥५८॥ हेट्ठा उज्झतो पासे य, तण्हाभिभूतो छायाए बीसमंतो पउत्थवइयाए वणियमहिलाए दिट्ठो, उरालसुकुमालसरीरतिकाउं तीसे तहिं अज्झोववातो जातो, चेडीए सद्दाविओ, 'किं मग्गसित्चि', भिक्खं, दिना से मोयगा, पुच्छिओ-कीस तुमं धर्म करेसि ?, भणति-सुहनिमित्तं, भणति-तो मए चेव समाणं भोगे मुंजाहि, सो उण्हेण तज्जितो उवसग्गिजंतो य पडिभग्गो, भोगे मुंजति, सो साहहिं सबहिं मग्गिओ, न दिट्ठो, अप्पसागारियं पविट्ठो. पच्छा से माता ओमत्तिया जाता, पुत्तसोगेण, णगरं भमतिला | अरहण्णयं विलवंती, जहिं पासति तं तहिं सच्वं भणति-अस्थि ते कोइ अरहनतो दिवो', एवं विलवमाणी भमति, जाय अन्नया तेण पुत्तेण ओलोयणगतेण दिवा, पच्चभिण्णाता य, तहेव उत्तरित्ता पाएमु पडितो, तं पेच्छिऊण तहेव वीसत्थचित्ता जाता, ताए भण्णति-पुत्त ! पव्वयाहि, मा दुग्गतिं जाहिसि, सो भणति-ण तरामि काउं संजमं, जइ परं अणसणं करेमि, एवं करेहि, मा य असंजमो भवाहि, मा संसारं भमिहिीस, पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेति, मुहुत्तेण सुकुमाल सरीरो सो उरहेण विराओ, पुव्वं तेण णाधियासितो पच्छा अहिआसीओ,एवं अधियासितव्यं,उसिणपरीसहो गतोइदाणि दंस 5मसगपरीसहो 'पुट्ठोय दंसमसएहि सिलोगो (५८ सू०६१) स्पृष्टत्वात् स्पृष्टः, सहारिभिः समरं, वक्ष्यति 'नागो व' त्ति, BABASAHERO-5 २२-१-COLORCA- 4 ॥५८॥ Page #63 -------------------------------------------------------------------------- ________________ देशमशकपरीपहा श्रीउत्तरा० । व्यवहिताभिधानमेतत् , महान्तं मुनतीति महामुनिः, 'नागो संगामसीसे वा' नास्य किंचिदगम्यं नागः, समं ग्रात इति चौँ ला संग्रामः, शर्यत इति शिरः श्रिताः तस्मिन् इति प्राणा वा शिरः, शवत्यसौ युद्धं मुंचति वा तमिति शूरः, यथाऽसौ नागः सौरं २ परीपहा- शरैरभिहन्यमानः शुरो वा योधः परानभिहंति, परे नाम शत्रवः, एवमसामपि दंशमशकैः तुद्यमानोऽपि मोहशत्रु विजिगीषुः ध्ययने वान गणयति. अन्येऽपि यकामत्कुणादयोऽवगृह्यन्ते, स तैस्तुद्यमानोऽपि न संतसे ण वारेज्जा' सिलोगो ( ५९ सू० ९१) हा संत्रसति अंगानि कंपयति विक्षिपति वा, न चैव हस्तवस्त्रशाखाधूमादिभिस्तामिवारणोपायैर्वारयति, न चैषामसंज्ञित्वात् आहार कांक्षिणां, भुंजमानानां मच्छरीरं साहारणं, यदि भक्षयन्ति किं ममात्र प्रद्वेषोत्पाते,ण 'मणंपि ण पदोसए' अपि पादार्थादिषु, (किमुपायेन वा निवारणमभिधाते?, 'उवेह पाहणे पाणे' उहा णाम उपेक्षा, न वारयति खाद्यमानं शरीरं, हणे पाणे 'हन ला हिंसागत्योः' प्राणा अस्य संतीति प्राणी, अतस्तेन प्राणे न हिंसेत इत्यर्थः, ते हि केवलमेव मांसशोणतं भुजते, न मामात्म द्रव्यं वा, अत्रोदाहरणं पथेत्ति, अत्रोदाहरणगाहा-' चंपाए सुमिणभद्दो' गाहा (९३-९२) चंपाए नयरीए जियसत्तुस्स का रन्नो पुत्तो सुमणभद्दो जुवराया, धम्मायरियस्स अंतीए धम्मं सोऊण निविनकामभोगो पब्बइतो, तहच्चेव एगल्लविहारपडिमं C पडिवनो, पच्छा हेटाभूमीए विहरंतो सरयकाले अडवीए पडिमागतो, रतिं मसएहिं खजति, सो ते ण पमञ्जति, संमं सहति, रत्रिं पियमाणितो कालगतो, एवं अहियासेतव्वं, समसगपरीसहो गतो । इदाणि अचेलगपरीसहोऽवीय इति, अचेल-अचेलगत्तं परीसहतीति अचेलगपरीसहो, तस्य हि स्वयमेव अचेलगत्वमभ्युपगम्य नैवमुपपद्यते-'परिजुम्नेहि यत्थेहिं ' सिलोगो (६०सू ९२) वस्त्र इति बलं परि सर्वतोभावे सर्वतो जीर्णानि परिजीर्णानि, परिभुज्यमानानि परिजुन्माणि से बत्थाणि, अतो तेहिं परिजुन्नेहि, ॥५९॥ TEST HAR Page #64 -------------------------------------------------------------------------- ________________ परीषहाल श्रीउत्तरा० होक्खामित्ति अचेलए, तस्स एवं अधिति भवति-परिजीर्णेषु सत्सु अचेलगो इदाणि भविस्सामित्ति, यच्च दुःखमचेलकत्वं, कथ- अचेलकचूर्णी मिदानि शिष्यो इमं दिट्ठत अंगीकरेतुं अहियासेज्जा?, यथा यस्य वित्तं नास्ति स हि न वित्तीनमित्तैरुपद्रवर्बाध्यते, उक्तं हि परीषहः 'परिग्रहेष्वप्राप्तनष्टेषु कांक्षाशोकैः' अपि च-'कतिया वच्चति सत्थो? किं भंड? ' कत्थी केत्तिया भूमी? । को कयविक्कयध्ययने कालो णिविसति कि? कहि? केण? ॥१॥ अयं चापरो गुणः स्वयमेवाचेलत्वे प्रत्यागते 'अथवा सचेलगो सोमि' ति, टू तस्य हि अचेलकत्वे सति न कदाचित् अप्युपपद्यते-अहं वस्त्रवान् शोभामीति, अन्यानि वा शोभनतराणि वस्त्राणि मृगयिष्ये यैः *शोभिष्ये, इत्येवमसौ भिक्षुर्न चिंतयात, उक्तं च-पंचहि ठाणेहिं संमं पुरिमपच्छिमाणं अरिहंताणं भगवंताणं अचेलगे पसत्थे भवति तं०-अप्पा पडिलेहा१ विसासिए रूए२तवे अणुमयेश्लाघवे पसन्थेविपुले इंदियणिग्गहे५' अतिप्रसक्तार्थनिवृत्तये व्यपदेश्यमाने मा भूदपर्याप्तोऽपि अचेलकत्वं करिष्यतीत्यर्थः ॥ 'एगता अचेलगे भवति' सिलोगो (६१ सू० ९२) एगता नाम जदा जिणकप्पं पडिवज्जति, अहवा दिवा अचेलगा भवति, ग्रीष्मे वा, वासासुवि वासे अपडिते ण पाउणति, एवमेव एगता अचेलगो भवति, 'सचेले यावि एगता' तंजहा-सिसिररातीए वरिसारचे वासावासे पडते भिक्खं हिंडते, पठ्यते च ' अचेलओ सयं होइ' अचेलओ स्वयमेव, नाभियोगत इत्यर्थः, अहवा यदाऽस्य चीराण्युत्पद्यते तदा सचेलको जीणे अलभ्यमाने वा अचेलका, | सर्वथाप्यचेलकत्वमेव स्यात्, कमालंबनं कृत्वाऽचेलकत्वेन सहितः, उच्यते, 'एयं धम्महितं णचा, 'णाणी णो परिदेवए' ॥६ ॥ मा एतदिति यदुपदिष्टं धर्मस्य हिताय, न धर्मापरोधायेत्यर्थः, धम्मोवग्गहकारं णाऊणं, णाणी णो परिदेवए, णाणिग्गहणं विदित-18 | परापरत्वान्न लज्जते, प्रायस्तियश्चो नमा, नारकास्तु नग्ना एव, न हि ते लज्जते, न चैव(षां)शीतवातपरित्राणानि संति वासांसि, CHECIARREACTex % % % % % Page #65 -------------------------------------------------------------------------- ________________ अरति चूर्णी श्रीउत्तरा ४ मयापि च नारकतिर्यग्भवभयादेच विद्यमानान्येव स्वयमपोहितानि इत्यतः शीतवातादिभिरभिहन्यमानोऽपि गाणी नो परि ल देवए, परिदेवणं णाम अहं अचेलो सीएण उण्हेण दंसेहिं वा पीडिज्जामि, जिण्णाणि पोत्ताणि, अतो अण्णाणि भविस्सति, परीषहः २ परीषहा- एत्य उदाहरणं महल्लेति दारं, सोवि अज्जरक्खिअपिता तस्स पुण आदी 'वीयभयं देवदत्ता' 'दट्ठण चेडिमरणं' 'माया य ध्ययने रुद्दसोमा सीहगिरि महगत्ते (९४-९७।९६) चत्तारि गाहाओ जियपडिमाउप्पत्ति कहेऊणं दसपुरुप्पत्ती अज्जरक्खितपब्बज्जा ॥६१॥ दिट्ठिवाताधिगमो जाव अज्जरक्खितेण पिया पवापिओ जाव चोलपट्टगो कओ,तेणं पुच्वं अचेलगपरीसहो णाधियासिओ, पच्छा अधियासिओ, अचेलगपरीसहो गतो । इदाणिं अरतिपरीसहोगामाणुगाम रीयंत सिलोगो(६२सू०९७)ग्रसते बुद्धयादीन गुणानिति ग्रामः, ग्रामादन्यत् पथि अनुलोम बा गच्छतो अनुग्रामः, अगा वृक्षाःतैः कृतमगारं नास्य अगारं विद्यत इत्यनगारः तं पुण अणगारं'अकिंचनं नास्य किंचनं सोऽयमकिंचनः निष्कांचनो वास हि सुखेन रीयति अप्रतिबद्धः गृहवानपि, सकिंचनः दुःखं रीयति, उदाहरणं तच्चनिकेतओ,आयरियं उद्दिस्स पच्छतो गच्छमाणेण नउलओ दिट्ठो, सो तेण गहितो,भयतः आचार्य समेत्य ब्रवीति-विभमि पच्छतो, पुरतो गच्छामि, उज्झ भयंतीत्युक्तः, पुरतो भिति, आयरियसमीपत्थो विभेमीत्याह, उज्झ भयामिति पुनरप्युक्तः, तस्य धर्मसंज्ञा सुज्झिता, दतोज्झितः, आचार्येणोक्तः किमिदानि न विभोस ?, जं तुरंतो ता गच्छसि, सो मणति-उज्झितं मे भयं, इत्येवं अकिंचणो मुहं विहरति । तमेवं परीयंत यदि नाम अरती अणुपविसेज्ज, पश्चाद्धि अरतीत्यनु, विभ्रतामिति संजमे है ॥६॥ अरति, तितिक्खे णाम सहमानस्तां परिव्रजेत, अरतस्य हि नापि धर्मो, नो तदंतपि नरः शक्तो व्यवस्थापयितुं धम्मे इति अतो 3 | धम्मविनकारिणी मत्वा तां' अरतिं पिट्टतो किच्चा' सिलोगो (६३ सू० ९९) पृष्ठतो नाम दरतः उज्झित्ता, विरतवान् | %E0%E0%A-Akaded. Page #66 -------------------------------------------------------------------------- ________________ SHASHAI अरति परीपहा श्रीउत्तरा० विरतः, विरतस्य हि सतः कुतोऽरतिः संयमे स्यात्, आत्मेवात्मानं रक्षतीत्यात्मरक्षितः, किमभिप्रेतं ?, आत्मसमुत्था दोसा चूर्णी अरतिः, आत्मनि च वैराग्यमस्योत्पत्रं, कि वारति प्रयोजयेत, अरतिः स्यात्कुचरतः तदिदमुच्यते-'धम्मारामे' अत्यर्थ रमति २ परीषहा-DM तस्मिन् इत्यारामः धर्म एवाराम धर्मारामः, श्रुतभावनादध्ययनादिषु, आरंभ्यत इत्यारंभः, आरंभो नास्तीतिकृत्या, कृत्येष्वारंभवतां ध्ययने घरतिर्भवति, “उवसंते मुणी' उपेत्य शांतः उपशांतः-प्रशांतः, अकषायवानित्यर्थः, अत्रोदाहरणं तापसेन, तत्थ गाहा॥६ ॥ M' अयलपुरे जुवराया' (९८-९९) अयलपुरं णाम अहिहाणं, तत्थ जियसत्तु राया, तस्स पुत्तो जुवराया, सो राहाय रियाण अंतिए पव्वइतो, सो य अण्णया विहरंतो गतो तगरि णगीर, तस्स य राहायरियस्स सझंतेवासी अज्जराहखमणा Sणाम उजेणीए विहरंती, ततो आगता साहुणो तगरं, गता राहस्समीवं, ते पुच्छिता णिरूवसग्गं, ते भणंति- रायपुत्तो पुरोहियपुत्तो य बाहेति, तस्स जुबरायापव्वतियगस्स सो रायपुत्तो भत्तिज्जतो भवति, मा संसार भमिहितित्ति आपुच्छिऊण आयरिए गतो उज्जणिं, भिक्खवेलाए उग्गाहेऊण पट्टितो, आयरिएहि भणितो-अच्छाहि, सो भण्णति-ण अच्छामि, णवरं दाएह तं पडिणीतं घरं, चल्लगो भणितो-वच्च दाएहि, तेण दाइतं, सो तत्थ गतो, वीसत्थो य पविट्ठो, तत्थ ते दोऽवि अच्छंति, लते तं पेच्छिऊण उद्विता, तेणवि महासद्देण धम्मलाभियं, ते भणंति-अहो लट्ठ, पब्वइगो अम्हंतेण(आ) गतो, वंदामत्ति, भणंति ते आयरिया! तुब्भे गायितुं जाणह, तेण भणियं-आमं जाणामो, तुम्हे वाएह, ते आढत्ता, जाव ण जाणंति, तेण भण्णतिएरिसगा चेव तुम्भे कोलिया, ण किंचिवि जाणह, ते रुट्ठा उद्धाइया, तेण घेत्तुं तेसि णिजुद्धं जाणंतरण सब्वे संधी खोहिता, पढम ता पिट्टियता, ने हम्मंता राडि करेंति, परियणो जाणइ-सो एस पब्वइओ हम्मतो राडि करेइ, सोऽवि गतो, पच्छा तेहिं E % % Page #67 -------------------------------------------------------------------------- ________________ अरति परीषहः ध्ययने । " श्रीउत्तरादिट्ठा, णवि जीवंति, णवि मरंति, णवरि निरिक्खंति एकमेकं दिवाए, पच्छा रण्णो सिट्ठ पुरोहितस्स य, जहा इत्थ उ कोइ पव्व चूर्णी इतो, तेण दोवि जणा विसंखलिऊण मुका, पच्छा राया सव्ववलेण आगओ, पव्वइतगाण मूलं गतो, सोवि साहू एगपासे अच्छति २ परीपहा- परियइंतो, राया आयरियाणं पादेहि पडितो, पसायमावज्जह, आयरिएहिं भण्णति-अहं ण याणामि, महाराय ! एत्थ एगो Hसाहू पाहुणगो आगतो, जति परं तेण होज्जा, राया तस्स मूलं समागतो, पच्चभिण्णातो य, ततो तेण साहुणा भणितो-धिरत्यु ते रायत्तणस्स, जो तुम अप्पणो पुत्तभंडाणवि णिग्गहं ण करेसि, पच्छा राया भणति-पसायं करेह, भणति–जति पर पव्ययंति दोण्डं मोक्खो, अन्नहा नस्थि, रायणा पुरोहिएण य भण्पति-एवं होउ, पन्वयंतु, पुच्छिया भणंति-पव्ययामो, पुच्वं लोओ कओ, पच्छा मुक्का, पब्बइया, सो य रायपुत्ता णिस्संकिओ चेव धम्म ( कुणति ) पुरोहितपुत्तस्स पुण जातिमतो, अम्हे य मड्डाए पव्वाविया, एवं ते दोवि कालं काऊण देवलोगे उववन्ना, इतो य 'कोसंबीए सेट्ठी' गाहा-(९९-९९)कोसंबीए नयरीए तावसो नाम सेट्ठी, सो मरिऊण निययघरे सूयरो जातो, जाईसरो, ततो तस्स चेव दिवसगे पुत्तेहिं मारितो, पच्छा तहिं चेव घरे उरगो जातो, तहिपि जाइस्सरो जातो, तत्थवि अंतो परे मा खाहितित्ति मारितो, पच्छा पुणोवि पुत्तस्स पुत्तो जातो, तत्थवि डिजाइं सरमाणो चिंतेइ-कई अहं अप्पणो सुण्हं अम्मंति वाहरीहामि, पुत्तं वा तातंति, पच्छा मृयत्तणं करेति, पच्छा महन्तीभूतो, साधूणं अल्लीणो, धम्मोऽणेण सुतो, सावगो जातो, इत्तो य धिज्जाइय देवो महाविदेहे तित्थगरं पुच्छति-किमहं सुलहबोहिओ * दुनभवोहियत्ति, ततो सामिणा भणिओ-दुल्लभबोहियोऽसि, पुणोवि पुच्छति-कत्थाह उववज्जिस्सामि?, भगवया भण्णति-कोसंबीए मयस्स भाया भविस्ससि, सो य मूओ पव्वइस्सति, सो देवो भगवंतं वंदिऊण गतो मृयगस्सगासं, तस्स सुबहुयं दव्व-| FRE9%94%E5%AE%A4 जातो, तत्यति माता, जाईसरो, ततो तसबीए सेट्टी गाहा ९९ पण जातिमतो, अ ॥६३॥ Page #68 -------------------------------------------------------------------------- ________________ H श्रीउत्तरा०जातं दाऊण भणति-अहं तुम्भ पिउधरे उववज्जिस्सामि, तीसे य डोहलओ अंबएहिं भविस्सति, अमुगे य पब्बते मया अंबगो अरति चूर्णी सदापुप्फफलगो कतो, तुमं तीए पुरओ णाम लिहिज्जासि जहा तुम्भं पुत्तो भविस्सति, जइ तं मम देसि तो ते आणामि | परीषहः २परीपहा अंबफलाणिचि, ततो ममं जातं संतं तहा करेज्जासि जहा धम्मे संबुज्झामित्ति, तेण पडिवण्णे गतो देवो, अण्णया कयवयध्ययने दिवसेसु चइऊण तीए गब्मे उववनो, अकाले अंबडोहलो जातो, स मृगो णामगं लिहति, तहेब कहेइ, ताए भण्णति-दिज्जति, 151 ॥६४॥ | तेण आणीताणी अंबफलाणि, विणीतो डोहलो, कालेण दारगो जातो, सो तं खुड्डलयं चेव होतं साधूण पाएसु पाडेति, सो धाहाओ करेति, ण य वंदति, पच्छा संतपडितंतो मृयगो पव्वइओ, सामन्नं काऊण देवलोमं गतो, तेण ओही पउच्चा, सजाव णेण सो दिट्ठो, पच्छा गेण तस्स जलोदरं कतं, जेण ण सकेति उद्वेडं, सबवेज्जेहिं पच्चक्खातो, सो देवो डोम्बरूवं काऊण SIघोसंतो हिंडति-अहं वेज्जो सव्ववाही पसमेमि, सो भणति-मम पोट्ट सज्जावेहि, (जइ समं वयसि ) तेण भण्णति-चच्चामि, तणे सज्झवितो, गतो तेण सद्धिं, तेण तस्स सत्थगोसगो अल्लवितो, सो ताए देवमायाएऽतीव भारितो, जाव य पवतियगा एगमि पदेसे पदति, वेज्जेण सो भण्णति-जति पध्वयसि तो तं मुयामि, सो तेण भारेण परिताविज्जतो चिंतेति-वरं मे पचाउं, भणतिपव्वयामि, पन्चइतो, देवे गते णाचिरस्स उप्पव्वइतो, तेण देवेण ओहिणा पेच्छिऊण सो चेव से पुणोवि वाहि कओ, तेणेच उवाएण पुणोवि पव्वाविओ, एवं एकसि दो तिन्नि वागओ पन्चइतो, तइयावाराए गच्छति देवो तेणेव समं, तणभारं गहाय पलियन्तयं गाम पविसति, तेण भण्णति-कि तणभारएण पलितं गामं विससि , तेण भण्णइ-तुम कह कोहमाणमायालोभसंपलितं & गिहवासं पविससि?, तहावि ण संबुज्झति, पच्छा पुणोऽवि दोषि जणा गच्छंति, णवरं देवो अडवीए उप्पहेण पडितो, तेण भष्णति Story BCCIRCLECRECR Page #69 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण २ परीषहा ध्ययने ॥ ६५ ॥ तुमं कई मोक्खपदं मोतूण संसाराडविं पविससि ?, तहाविण संबुज्झति, पुणो एगंमि देवकुले वाणमंतरो अच्छि ( च्चि) ओ हिट्ठाहुतो पडति, अहो वाणमंतरो अघण्णो अपुण्णो य जो उवरिहुत्तो कओच्चिय अतो य हेट्ठाहुत्तो पडिति, तेण देवेण भणति - अहो तुमपि अनो जो पराहुतो ठवितो अच्चणिज्जे य ठाणे पुणो पुष्णो उष्पव्ययसि, तेण भण्णइ कोऽसि तुमं १, तेण मूयरूवं दंसियं, पुब्वभवो य से कहितो, सो भण्णति को पच्चओ जहाऽहं देवो आसी १, पच्छा सो देवो तं गहाय गतो वेयङ्कं पव्वयं 8 सिद्धाययणकूडं च तत्थ तेण पुव्वं चेव संगारो कल्लओ, जहा जति जहं ण संबुज्झेज्जा तो एयं ममच्चयं कुंडलजुयलं सनामं| कियं सिद्धाय मणक्खरणीए दरिसिज्जासि, तेण से तं दसियं, सो तं कुंडलं सनामकं पेच्छिऊण जातिस्सरी जातो, संबुद्धो पव्वहतो, संजमे य से रती जाता, पुव्वं अरती आसी, पच्छा रती जाता, अरतिपरीसहो गतो । इदाणिं इत्थपरीसहो, स्यात्कि - समुत्था अरतिः १, उच्यते, स्त्रीसमुत्था, 'संगो एस मणुस्साणं ' सिलोगो ( ६४ सू० १०३ ) सज्यते इति संगः, एष इति प्रत्यक्षीकरणे, एप एव सर्वसंगानां संग इति, कश्वासौ १, 'जाउ लोगंसि इस्थितो' जा इति भनिर्दिष्टस्य निर्देशे, लोगो |तिविहो - उद्धलोगो अहो लोगो तिरियलोगो, अस्मिन् लोगे इत्थिओ तिरिक्खजोणीओ मणुस्सीओ देवीओ, जस्सेया परिण्णाता नाभ लहुसियाए "एता इसति च रुदंति च अर्थहेतोर्विश्वासयति च परं न च विश्वसंसि । तस्माचरेण कुलशीलसमन्वितेन, नार्यः स्मशानसुमना इव वर्जनीयाः || १ || "इति, समुद्रवीची चपलस्वभावाः, संध्याभ्ररेखा व मुहूर्तरागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निपीडितालक्तवत् त्यजति ||२||” एवं जाणणपरिणाए परिजाणिऊण चत्ता पच्चक्खाणपरिण्णाए इत्यतो जस्सेता परिणाता, उभयथावि परिष्णाता, 'सुकडं सुक्खं क्रियत इति सुकडे, सुड्डु वा कयं सुकडं, निष्ठार्थग्रहणं परिजाणिऊण 9 स्त्री परपदः ॥ ६५ ॥ Page #70 -------------------------------------------------------------------------- ________________ ॐ. - - - श्रीउत्तरा० सव्वसंगपरिमुक्कस्स, किं च समणत्तणस्स दुक्कर?, समणभावं सामणं ॥ ' एवमाताय मेधावी' सिलोगो, (६५ सू० १०६) चूर्णी व र एवमनेन प्रकारेण एवमाज्ञाय-एवमुपलभ्येत्यर्थः, पठ्यते च-'एचमाधाय मेधावी' एतत्परिज्ञानमादायेति जहा एया लहुस्सिगा । परीषहः २ परीषहा ध्ययने इत्यादि, पंकण तुल्या पंकभृता जहा पंके णिमज्जते मच्छंते, एवमेतासु बालिशाः सक्ताः संसारपके णिमजते, 'णो ताहिं विनि पाहन्निज्जा चरेज्जत्तगवेसए, घातो नाम तासु अभिस्संगो तनिमित्तो वा धम्मपरिच्चागो, चरे इति अनुमतार्थे, आत्मानं ॥६६॥ गवेसयतेत्ति अत्तगवेसए, कथं ते आत्मा न संसारायति, कथं वा में चरित्रात्मा ताभिर्न हन्येत इति । अत्रोदाहरणं-'पडि माए मूलभवो वत्त' गाहा 'उसभरं' पंच गाहाओ (१०० । १०४-१०६) भाणियवाओ, एतं च अक्काभणयं, जक्खाए० थूलभद्दो गणियाघरे वुच्छो, सेसा तिनि साधू, एगो सप्पवसहीए एगो वग्धवसहीए एगो कूवतडे, जाव कंबलरयणं चंदणियाए छूढं, जहा थूलभद्देण अहियासियं तहा अहियासेयव्वं, ण जहा तण साहुणा न अधियासियं तहा णाहियासेयब्बति त्थिपरीसहो गतो । इदाणिं चरियापरासहो ' एग एच' सिलोगो (६६सू० १०७) एगो णाम रागद्दोसरहितो, अहवा जाएगो 'जणमझेवि वसंतो' गाहा ( ) एगे पुण पढंति 'एग एगो चरे लाढे' एगो नाम असहायवान्, एगत्थविहारी, वितियमेकग्रहणं अरागद्वेषवान्, चरेदित्यनुमतार्थे, लाढे इति फासुएण उग्गमादिशुद्धण लादेति, साधुगुणेहिं वा लाढय इति ज्ञापयतेति, अभिमुखं भूत्वा सोढवान् , न तैरभिभूत इत्यर्थः, कुत्र चरेत्?, किमरण्ये ?, नेत्युच्यते-'गामे वा नगरे या' असति बुद्धयादीन ग्राम इति, नात्र करो विद्यते इति नगरं, नयन्तीति निगमास्त एवं नैगमाः, नानाकर्मशिल्पजातय इत्यर्थः, ते यत्र। संति तं निगम, राज्ञः धानी राजधानी, स्याद् बुद्धिः - किमरण्णे न वसतीति, उच्यते, लोकायत्ता हि तस्य प्रासुकाहारवृत्तिः, - - - - -- - - Page #71 -------------------------------------------------------------------------- ________________ श्रीउत्तराम सेन जनपदे वसति, तत्रापि वासो वसन् 'असमानो चरे भिक्खु' सिलोगो (६७१० १०७) असमान इति असमादिनि)का, चूर्णी असंनिहित इत्यर्थः, यथा असमानिकत्वात् गृहवान्, तस्स बद्धमणी ण वहति, एवं सोऽपि जत्थ बसति तत्थ ण सडितस्स परीषहः २ परापहा- पडियस्स वा उदंत वहह, अहवा असमाण इति नो गृहितुल्यितः, न हि तदुदंतप्रवृत्ता मूर्छिताश्वास्मिन्, अथवा असमानः अतुल्य विहारः, अन्यतीथिकः, परिग्रहो नामो उवस्सगस्सेव तदुपकारिणं वा कोपादीनां धनधान्यस्य वा, मूर्छा परिग्रह इतिकृत्वा, यैः ॥६॥ सह वसति तैः ग्राम्यैनंगरैः प्रातिवेशकैः वा, तेसिं 'णेव कुज्जा परिग्गह' मीकारमित्यर्थः, प्रामादिम्वपि च वसन् नासने, HIगृहादीनामारामोद्यानादिषु 'असंसत्तो गिहत्थेहिं' असंसत्तो असंसक्त इत्यर्थः, गृहे दिष्ठतिर, कथंचित्राम आसनोपि वसन् तैन| भावतः संसज्जेत, निकेतं-गृहं, नास्ति निकेतनमस्येत्यनिकेतः अणिययवासो वा, अत्रोदाहरणं सीसे (ण)हिंडगेण, तत्थ गाहा, कोल्लयरे' गाहा ( १०६-१०७) कोल्लयरे वत्थव्यो संगमथेरो आयरिओ, जंघावलपरिहीणो, दुभिक्खे न हिंडतो, तस्स सीसो आहिँडको दत्तो नाम, जहा पिंडानिज्जुत्तीए तहा वाच्यं, एत्थ य तस्सायरियस्स णववसहिभागिस्स जयणाजुत्तस्स अच्छंतस्सवि एकहिं भावचरिया एव, जेण जुट्ठी, दत्तस्स पुण दव्वधरिया अविसुद्धा, जेण न जुद्दो, चरियापरीसहो गतो, द इदाणिं निसिहियापरीसहो, तप्पडिवक्खेण णिसीहियत्ति वा ठाणंति वा एगहुँ, तं तु तस्स साघोः कुत्र स्थाने स्यान्?, णिसी-13 हियमित्यर्थः', 'सुसाणे सुन्नगारे वा' सिलोगो (६८ सू० १०८) सुसाणं सुन्नागारं, रुक्खस्स आसन्नं रुक्खमूले, एतागी- ॥६ ॥ असहायगो रागद्दोसविरहिओ वा, अकुक्कुओ निसीएज्जा, विविधं त्रासनं वित्रासनं । 'तत्थ से अच्छमाणस्स' सिलोगो (६६ सू०१०९) तत्थित्ति तस्मिन् सुसाणादिषु, उपसज्यंत इत्युपसर्गाः, विविधा। समस्ताः प्रत्येक सोढा, अभिधारणा नाम || CAK३. ४NCRC * %%404 Page #72 -------------------------------------------------------------------------- ________________ स्त्री श्रीउत्तरा प्रार्थना, अभिमुखं वा धारयंतीति अभिधारणा, केचितु पठति-'उवसग्गभयं भवे' स तैः प्रार्यमानो बज्झमाणो वा संका- तीतो ण गच्छेज्जा, संका अण्णाणतो देवं पेच्छेज्जा भावसंका सा घेप्पति, ताए संकाए भीतो ण गच्छेज्जा, अत्रासंका २ परीषहा भापनीत्यर्थः, भयं, आसंकितं वा भयं, किमत्र भयं स्यात् १, न बिभीत, भयं तु प्रत्युत्पन्नमेव येनाभिद्रुतः स्यात्, पलायति वा ध्ययने विक्रोशति वा, एवं गामेवि हितोत्पत्तौ अणुपविसति, एत्थोदाहरणं- 'अगणि' चि, तत्थ गाहा-णिक्खंतो गयपुरातो लगाहा ( १०७-१०९) कुरुदत्ततो णाम इन्भपुत्तो, तहाख्याणं थेराणं अंतीए पन्चइतो, सो कयाए एगल्लविहारपडिमंद पडिबनो, साएतस्स णगरस्स अदूरसामन्ते पोरसी ओगाढा, तत्थेव पडिम ठितो पच्चरे, ततो एकाओ गामाओ गावीओ | हिरिज्जतिओ तेणोगासेण णीताओ. कुडिया मग्गमाणा यागता पेक्खंता पदेण जाव साधू दिट्ठो, तत्थ दुवे पंथा, पच्छा 5 ते ण तेण जाणंति-कतरेण पंथेण णीतातो?, ते साहू पुच्छंति-कयरेण पहेण गावीतो गीतातो', सो भगवं न वाहरति, तेहिं | रुडेहि ण वाहरतीतिकाऊण तस्स सीसे मट्टियाए पालिं घिऊण चितआओ अंगारा घेतूण सीसे छुढा गया य, सोऽवि भगवं संमं| म सहति, तेण णिसीहियापरीसहो अहियासिओ, निसीहियापरीसहो गतो, इदाणि सज्जापरीसहो'उच्चावयाहिं' सिलोगो (७० सू० ११०) उच्चा अवचाश्च, उर्द्धचिता उच्चा, उपचिता गुणैः उच्चत्तण वा, अथानेकप्रकारासु उच्चावयासु शेते तस्यासमिति शय्या भिक्खु थामवां णातिवेलं विहणिज्जा, वेला सीमा सेतुर्मर्यादेत्यनन्तरं, अतिवेल विहणेज्जा, विविधं हन्यते विहन्यते, विघातो णाम जेण संजमजीवियाओ हन्यत, उच्चाए अहो इमा शीतला उतुक्खमा, अवचाए अहो इमा पावा सेज्जा ४ अऋतुक्खमा, एवं पावदिट्टि विण्णति, पापदृष्टिः, अभियोगमिव मन्यते, बारसमालंबा जति महो जस्सेसा पाता वा ॥६॥ Page #73 -------------------------------------------------------------------------- ________________ C परीपहः 5%--% श्रीउत्तराणिवाता वा पतिरिका वा, एवं अवचितासु, उच्चासु त अहो मे मणुषा सेज्जा, एवं पावदिहि विहण्णति । स एवं अपाप चूर्णी दिट्ठी "पयरीक्कुवसयं णच्चा' सिलोगो (७१सू०११०) पयरेको णाम पुण्णो, अव्वाबाहो वा असु(मुण्णवो वा, ण किंचिवि २ परीषहान तत्थ ठविया, जं निमित्तं तत्थागच्छिस्संति, अयं ऋतुखमितो, ण कप्पडियादिहिं य उवभुज्जति, कल्यतामानयतीति कल्याणः, ध्ययने पापको नाम पांसु कूरे वा अरितुक्खमो वा पापकः, परिक्वपि वसन्-'कि मज्झ एगरातीए? ' किमिति परिप्रश्ने, किमेकरात्र्यां | भविष्यति, सो हि एगल्लविहारी गामे एगरातीए णगरे पंचरातीए, रमणीए तावत् अवैवायं रमणीयः उपाश्रयः, हिज्जो अमो भवति सोभणो असोमणो वा,पापकोऽपि अद्यैवायं ममाशोभनो,हिज्जो अन्नो भविस्सति,यत्रापि चिरं वसति तत्राप्यालंधते किंमज्ज्ञ एगरायाए' किमियं एगरात्री देरात्री भविष्यति, बद्धोऽपि एकरात्र लंघयति, एवं आलम्बनं कृत्वा एवं तत्थऽधियासए, अत्रोदाहरणं ' णिवेगं', तत्थ गाहा- 'कोसंविजण्णदत्तो' गाहा (१०८-१११) कोसंबी णयरी, जण्णदत्तो चिज्जातितो, तस्स दो पुत्ता-सोमदत्तो सोमदेवो य, ते दोवि निबिनकामभोगा पब्वइया, सोमभूतिस्स अणगारस्स अंतीए, बहुसुता | बहुआगमा य जाता, ते अनया सनातयपल्लिमागता, ते य तेसि मातापितरो उज्जणिं गतिल्लिया, तेहिं पवसिए हिज्जा| इगिीणओ वियर्ड आवियंति, ताहे तेसि वियर्ड अण्णदब्वेण मेलेऊण दिन्नं, केई भणंति- वियर्ड चेव अयाणंतीए दिलं, तेहिंविय तं विसेसं अयाणमाणेहिं पीय, पच्छा वियत्ता जाया, ते चितंति-अम्हेहिं अजुत्तं कतं,पमाओ एस, वरं भत्तं पच्चक्खायंति ते एगाए णदीए तीरे कट्ठाण उरि पाओवगया, तत्थ अकाले बरिस पडियं, पूरो य आगतो, हरिता वुज्झमाणा य उदएण | समुद्दे णीया, तेहिं सम्मं अहियासियं, अहाउयं पालियं, सेज्जापरीसहो अहियासिओ समविसमाहिं सेज्जाहि, एवं सज्जापरी % ASSACROCALCCORECASIOSSESS % % % %A5 Page #74 -------------------------------------------------------------------------- ________________ आक्रोश परीषहा 5A5%ॐ श्रीउत्तरासहो गतो । इदाणि अकोसपरीसहो 'अकोसेज्ज परो भिक्खू सिलोगो (७२सू०१११ ) आक्रुस्यते यतस्स आक्रोश:- चूणा अनिष्टाभिधानं, परे णामाधमो बहिरात्मानं व्यवस्थाप्य भिक्षणशीलो भिक्षुः एतेसिं अकोसंताणं पडिसंजले, प्रति संजलतीति २ परीषहा प्रति संजलेत्ति,समस्तं वा जलति संजलति, इंधणे वा अग्गी, संजलियलक्खणं तु पडिअक्कोसंति आहणंति वा, जो एवं पडिसजध्ययने न लति सो सरिसो होइ बालाणं, जो पडिअकोसेति आहणति वा, अत्रोदाहरणं- देवता उवसंता, सा अभिक्षणं पंदिता एति, ॥७॥ वदइ य-ममं कज्जमाणेज्जासि, सो एएण धिज्जातीएण सह असंखडं लग्गो, सो तेण बलवतेण खामसरीरो पाडितो तालिओ य, रति देवता तं वंदिया आगता, चंदति, खमगो तुसिणीतो अच्छति, सा भणइ-कोई मम अवराधो ?, सो भणति- तुमे ण किं तस्स घिज्जातियस्स कतं ?, सा भणति-अहं तत्थ विसेसं चेत्र ण याणामि-को धिज्जाइओ खमगो बत्ति, दोऽवि तुल्ला तुझे, ल सम्म पडिचायणत्ति पडिवनं, इत्यतः सरिसो होइ बालाणं, तत्थ ण पडिसंजले, यतश्चैवं 'सोच्चाणं फरुसा भासा' सिलोगो ( ७३ सू० ११२) फरुसा निःस्नेहा अनुपचारा, श्रमणको निल्लज्जा इत्यादि, मणं दारयतीति दारुणा, असत इति प्राम:-इंद्रिय४ा ग्रामः तस्य इंद्रिग्रामस्य कंटगा, जहा पंथे गच्छंताणं कंटगा विनाय, तहा सद्दादयोषि इंद्रियग्रामकंटया मोक्षिणां विधायेति, ताणेव कंटकान तुसिणीओ उवेहेज्जा, उपेक्षा नामैतेस्खनादरः, मनःकरणं नाम तदुपयोगः, मनसोऽसमाधिरित्यर्थः, एत्थ अज्जुण उदाहरणं, मोग्गरेति दारं । तत्थ गाहा- 'रायगिह मालगागे गाहा-(११०-११२) रायगिहे जगरे अज्जुणओ नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी णामा, तस्स रायगिहस्स नगरस्स बहिया मोग्गरपाणी णाम अज्जुणकस्स कुलदेवतं, तस्स य मालागारस्स आरामपंथे चेव जक्खो, अण्णदा खंदसिरी भत्तं तस्स भत्तारस्स णेतुं गता, अग्गाई पुप्फाई SAHARASHTRA ॐॐ5 ॥७ ॥ Page #75 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २ परीषहाध्ययने ॥ ७१ ॥ घरे घेतुं गच्छति, मोग्गरपाणी घरए य विभाए बूढा, सा ताए गोडीए छहिं जणेहिं दिडा, चिंतीत एसा अज्जुणगस्स भज्जा | पडिवा गिण्हा मो णं. तेहि सावि गहिया, छवि जणा तस्स जक्खस्स पुरतो भोगे झुंजंति, सो हि मालागारो निच्चकालमेव अग्गेहिं वरेहिं पुप्फेहिं जक्खं अच्चेति, श्रच्चिउकामो सो ततो आगच्छति, ताए ते भणिता - एसो मालागारो आगच्छति, तुन्भे मए किं विसज्जेह ?, तेहिं जातं एताए पियं, तेहिं भणियं एतं मालागारं बंधामो, तहिं सो बंद्धो अवउडएण, जक्खस्स पुरतो ठवेऊण पुरतो चैव से भारियं मुंजंति, सावि तरस भत्तारस्स मोहुप्पाइयाई इत्थिसद्दाई करेति, सो मालागारो चिंतेति एवं अहं Gri freenroha अग्गेहिं वरेहिं उतुगेहिं पुष्फेहि अच्चमि तहावि अहं एतस्स पुरतो चेव एवं कीरामि, जति एत्थ कोह जक्खो होतो तो अहं ण कीरिंतो एवं सुव्वतं एतं कहूं, गत्थि कोई मोग्गरपाणी । ताहे सो जक्खो अणुकंपतो मालागारस्स सरीरमणुपविट्ठो, तडयडस्स बंधाण छित्तूण लोहमयं पलसहस्त्रनिष्पन्नं मोग्गरं गहाय अण्णाइट्ठो समाणो तत्थ छप्पित्थिसत्तमे पुरिसे घातेति एवं दिने दिने इत्थिसत्तमे छ पुरिसे घातेमाणो विहरति, जणवतोवि रायगिहाओ नगराओ ताव ण णिग्गच्छति जाव न सत्त घातिता । तेणं कालेण तेणं समएणं समणे भगवं महावीरे समोसरति जाव सुदंसणो सेट्ठी बंदओ नीति, अज्जुणएण दिट्ठो, सागारपडिम ठितो, ण तरति अतिकमेउं, परिपेरंतेहिं भमेत्ता परिसंतो अज्जुणओ, सुदंसणं अणिमिसाए दिट्ठीए पलोएति, जक्खो य मोग्गरं गहाय पडिगतो, पडिओ अज्जुणगो, उट्ठितो य तं पृच्छति कहिं गच्छासि ?, भणतिसामिवंदओ, धम्मं सोच्चा पव्वइतो, रायगिहे य भिक्खं हिंडतो सयणमारगोत्ति कोगेण अक्कुसति णाणापगारेहिं, सो सम्मं सहति खमति, सम्मं सहंतस्स केवलनाणं उत्पन्नं, एवं अक्कोसपरीसहो गतो । इदाणि वदपरीसहो- 'हतो ण आक्रोश परीषदः ॥ ७१ ॥ Page #76 -------------------------------------------------------------------------- ________________ श्रीउत्तरा घ चूणों परीषहः २ परीपहा RECECR ध्ययने ॥७२॥ संजले भिक्खू' सिलोगो (७४ सू०११४) हन्यते स्म हतः, संजलनं नाम रोषोद्गमो मानोदयो वा, संजलितलक्षणं "कं पति रोषादग्निः संधुक्षितवञ्च दीप्यतेऽनेन । तं प्रत्याक्रोशत्याहंति च मन्येत येन स मतः॥१॥" मणपि न पदोसए, किमु र प्रत्याहणणं?, अथवा मनःप्रदोषा एव कायेन प्रत्युद्गच्छत्याक्रोशति वा, स्यात्-किमालंबनं कृत्वा न पडिसंज्वलेदिति ?, उच्यते, 'तितिक्वं परमं णच्चा' तितिक्खणं सहणमित्यर्थः,परं मानं परमं, नातः परं निर्जराद्वारमस्ति, भिक्खुधम्मं विचिंतए, इमातो य आलंबणातो सहियवं 'समण संजयं दद्छु' सिलोगो (७५ सू० ११४) समो सम्वत्थ मणो जस्स भवति स समणो, सम्मं जतो संजतो-हस्तपादातिसंजतो, कोणाम दुज्जणो से दोषोपहतात्मानं हन्यात जाहम्ममाणोवि, स एव हत्थपायाइसंजओ, ण पच्छा सूरयताति, दुज्जणा हि पच्छा सूरणभयादेव ण परं वावाययंति, उक्तं हि- " अविनयमनसो हि दुर्जनः, क्षमिणि जनेऽप्यधिक हि वर्तते । जनमिह तु समेत्यकर्कशः, परिशुद्धेर्वाऽश्मनि न प्रवर्तते ॥ १ ॥ कोऽपीति कश्चिद्वालः, कत्थवित्ति गामे नगरे वा उवस्सए वा, तत्थालंवणं · अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लामं ममति र्धारो जहुत्तराणं अभावमि ॥१॥ अक्कोसति कोति विद्यते एवं बालेसु, अयं तु लाभो-जं मे ण तालीत, तालेंति जं मे ण मारेति, ल मारेति जं मे धम्मातो ण भैसइ, नित्यत्वात् अमूर्तत्वाच्च न शक्नोति जीवं नाशयितुं, एवं 'णस्थि जीवस्स णासे ति गाऊण 'ण ता पेहे असाधुवं' ति, साधू हि सति सत्तीए न प्रत्युद्गमनायोपीतष्ठीत, असत्तो पुण जो न मणसा संकिलिस्सति, अथवा | 'ण य पेहे असाधुत्वं' असाधुभावो असाधुता, पठ्यते च णत्थि जीवस्स णासोत्ति एवं पहिज्ज संजए'पीहेज्ज-चिंतेज्जा,एत्थ | उदाहरणं वणेत्ति दारं, तत्थ गाहा-'सावत्थी जियसत्तु' गाहा 'मुणिसुब्वयंतेवासी 'गाहा 'पंच सया जंतेण गाहा ॥७२॥ EX Page #77 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णों २ परीषहा ध्ययने ॥ ७३ ॥ ( १११ । ११३ - ११५ ) सावत्थनियरीए जियसत्तू राया, धारिणी देवी, तीसे पुतो खंदओ नाम कुमारो, तस्स भगिणी पुरंदरजसा, कुंभकारे णगरे दंडी णाम राया, तस्स दिना, तस्स य दंडगिस्स रण्णो पालगो नाम पुरोहित, अण्णदा सावथए मुणिसुव्वयसामी तित्थंकरो समोसरितो, परिसा निग्गता, खंदओऽवि णिग्गतो, धम्मं सुच्चा सावगो जातो, अनया सो पालकमरुओ दूयत्ताए आगतो सावत्थि नगरिं, अत्थाणिमज्झे साधूण अवणं वयमाणो खंदएण णिप्पिट्ठपसिणवागरणो कतो पदोसमावण्णो, तप्पभिई चेत्र खंदगस्स छिद्दाणि चारगपुरिसेहिं मग्गवितो विहरति, जाव खंदओ पंचजणसएहिं कुमारोलग्गएहिं सद्धिं गुणिसुव्वयसामिसगा से पव्वतितो, बहुस्सुतो जातो, तदेव सो पंच सताणि सीसत्ताए अणुण्णाताण, अण्णया खंदओ सामिं पुच्छति वच्चामि भगिणिस्यासं, सामिणा भणियं उवसग्गो मारणंतिओ, भणति आराहगा विराहगा वा १, सामिणा भणियं सब्बे आराधगा तुमं मोतुं, सो भणति - लठ्ठे जति एत्तिया आराधगा, गतो कुंमकारकडं, मरुएण जहिं उज्जाणे ठितो तहिं आयुहाणि सुमिताणि, राया बुग्गाहितो, जहा कुमारो परीसहपराइतो एवेण उवातेण तुमं मारेता रर्ज गिव्हिहिति, जइ विपच्चइओ उज्जाणं पलोएहि, आयुषाणि ओलइताणि दिट्ठाणि, ते बंधिऊण तस्स चेत्र पुरोहितस्स समपिता, तेणं सव्वे पुरिसजतेण पीलिता, तेहिं सम्मं अहियासियं, तेसिं केवलनाणमुप्पण्णं, सिद्धा य, खेदोऽवि पासए धरिओ लोहितचिरिकाहिं | भरिज्जतो सच्चपच्छा पीलिओ, णिदाणं काऊण अग्गिक्कुमारेहिं उवचनो, जंपि से रजोहरणं रुधिरलित्तं पुरिसहत्थउत्तिकाउं गिद्धेहिं (गहियं) पुरंदरजसाए पुरतो पाडितं, सावि तदिवस अधितिं करेति, जहा-साधू ण दीसंति, तं च णाए दिई, पच्चभिन्नातो कंबलओ, णिसिज्जाओ तीए चेव दिन्नाओ, तीए नायं, जहा ते मारिया, ताए खिसितो राया-पाव विणडोसि, ताए चिंतियं पव्वज्जामि, देवेर्हि यांचा परीषदः ॥ ७३ ॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां २ परीषहा ध्ययने ॥ ७४ ॥ मुणिसुव्वयसामी सगासं गीता, तेण देवेण णगरं दङ्कं सजणवओ, अज्जवि डंडगारण्णं भण्णति, अरण्णस्स य वणक्खा भवति, एत्थ तेहिं साधूर्हि वधपरीसहो अहियासिओ, एवं सम्मं अहियासितव्यं, ण जहा खंदएण णाधियासियं, वधपरीसहो गतो । इदाणिं जायणापरीस हो- 'दुक्करं खलु भो निचं 'सिलोगो (७६सू.११६)दुकरं (क्खं ) कज्जतित्ति दुकरं, खलु विसेसणे, किं विसेसेति', दुक्खं हि णिरुपकरिणा सता प्रतिदिवसं हि पिंडार्थे परः प्रणयितुं, भो इत्यामंत्रणे, णिच्चं नियतं कालं, आहारायत्तत्वात् प्राणीनां यावज्जीवमित्यर्थः, नास्य अगारं विद्यते अनगारः, भिक्खणसीलो भिक्खु, अण्णेवि अणगाराः संति मृगचरोइंडिगाद्याः तद्व्युदासार्थं भिक्षुग्रहणं, तत्रापि च ये भिक्षवः शाक्कादयः (ते) अफा सुगाहा रत्वात् उदकादिस्वयंग्रहात् द्रव्यभिक्षवः, भावभिक्षुस्तु उद्गमउप्पायणे सणासुद्धं भिक्षणशीलत्वाद् भिक्षुः अतस्तस्य भिक्षोः सव्वं से जाइयं होइ' सव्वंति- आहारोपकरणसेज्जादि श्रथवा अस्य शरीरोपकरणत्वात् दंतशोधनाद्यपि, अदत्तं कल्पनीयं, न प्रतिषेधे, अपरिग्रहस्यापि अदत्तादानविरतेश, नास्ति किंचिदयाचितं || 'गोयरग्गपविठ्ठस्स' सिलोगो (७७सू. ११६) गोरिव चरणं गोयरो, जह सो वच्छतो सद्दादिविसय संपत्ता एवित्थीए अमुच्छिओ, एवं साधूवि गोयरस्त अगं गोयरग्गं, अग्गं पहाणं, जतो एसणाजुतं, ण जहा चरगादीणं परिक्खे तोसलिणं, आगतो गोयरपविट्ठस्स पाणी णो सुप्पसारए पातेति पिबति वा तेथेति पाणी, णो सुप्यसारए जहा मम देहित्ति, अवि य 'घणवइसमोऽवि दो अक्खराई लज्जं भयं च मोत्तृणं । देहित्ति जाव ण भणति पडद्द मुद्दे नो परिभवस्स ।। १ ।। स एवं तेण जायणापरीसहेण तज्जिओ 'सेओ आगारवासे 'ति श्रयंति तमिति श्रेयः, सेयो आगारवासो, यत्र हि अयाचितमेव उदकादि, यत्र वा वेदादिकर्मभिः स्वयमुपार्ज्य मृतवान्धवैश्च पूर्वकमुपनीतं साधुजनदीनानाथकृतसंविभागैर्भुज्यते, एवं चितए भिक्खू न, एत्थ रामेण उदाहरणं, तत्थ गाहा- 'जायणपरीस' गाहा यांचा परीषहः 1198 11 Page #79 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १२ परीषहा ध्ययने ॥ ७५ ॥ -3212213 (११३॥-११७) सो सिद्धत्थेण देवेण बोधितो तदा कण्हवासुदेवस्त सरीरगं सकारेऊणं कयसामाइओ लिंगं पडिवज्जिउं तुंगीसिहरे तवं तप्यमाणो, माणेण कहं भिच्चाण भिक्खट्टाए अल्लिस्सन्ति तेण कट्टाराईण भिक्खं गिण्हइ, न गामं नयरं वा अलियर, तेण | पाहियासिओ जायणापरीस हो, अने भणति बलदेवस्त भिक्खं हिंडतस्स बहुजणो रूपेण उम्मत्तसमो, ताण किंचि अण्णं जाणति, तच्चिताए अच्छति, तेण सो ण हिंडति, एस जायणापरीसहो । इयाणि अलाभपरिसहो 'परसु घास मेसेज्ज' सिलोगो, (७८सू.११७) परे णाम असंयता पापकर्माणो, प्रस्यत इति ग्रासः- आहारोवकरणं च, भुज्जत इति भोयणं, परिणिट्ठियं-फासुगीकृतं तं अप्पणी अट्ठाए, तम्मि सुलद्धे पिण्डे अलद्धे वा अनुगतः तापः अनुतापः अथवा अंत:त पश्चाद् घटिखेति तप्यति अहो मया न लब्धमित्यनुतापः स्याद् बुद्धि:- अलब्भे ताव तप्यते, लब्धे कथं तप्यते?, उच्यते, अल्पे वा लब्धे, संजत एव, संजतेन निरुपकारिणा को नाम दद्यात्, तदालंबनं तु 'अज्जेवाहं ण लब्भामि' सिलोगो. (७९.११७) अस्मिन्नहनि अद्यैव, किं १, मया न लब्धं, यद्यपि तथावि लाभः श्वो भविष्यति, परस्वके सिया, अथवा किमभिप्रेतं, गुरो ! यदि मयोद्धाटं न लब्धं स्थाप्यो निर्जरालाभस्तु मया लब्ध एव असणादि परिहरता, 'जो एवं पडिसंविक्खे'य एवं प्रति संप्रतिष्ठति रिपोरिवोदीर्णस्य तमलाभकस्स परीसहो तं न तज्जति, यस्तु दैन्यं गत्वा परिदेवति स तेनालाभकपरीस देणाभिभूयते, लोइयमुदाहरणं-वसुदेवसच्चगदारुगा आसावहिगा अडवीए निग्गोहपादवस्त अधे रत्तिं वासो गता, जामग्गहणं, दारुगस्स पढमो जामो, कोधो पिसायरूवं काऊण आगतो, दारूगं मणति| आहारपत्थी इहमागतो एते पासुचे भक्खयामि, जुद्धं वा देहि, दारुगेण भणितं बाढ़, तेण सह संपलग्गो, दारुगो य तं पिसायं | जहा ण सक्केति णिहणिउं तहा तहा रूसद्द, जहा जहा रूस्सइ तहा तहा सो कोहो बड्डति, एवं सो दारुगो किच्छपाणो तं जामणि अलाभ परीषहः ॥ ७५ ॥ Page #80 -------------------------------------------------------------------------- ________________ रोग पर्रापहः चूर्णी श्रीउत्तरा। बाहति, पच्छा सच्चगं उट्ठवति, सच्चगोवि तहेव तेण पिसाएण किच्छप्पाणो कतो, ततीए जामे बलदेवं उद्यवेति,(चउत्थे वासुदेवं उहवेति) वासुदेवो (बलदेवो वासु) देवोऽवि तेण पिसाएण तहेव भण्णति, वासुदेवो भणति-ममं अणिज्जित्तुं कह सहाए साहिसि', २ परीषहा जुद्धं लग्गो, जहा जहा जुज्झते पिसाते तहा तहा वासुदेवो आह-अतिवतसंपनो अयं मल्लो इति तुस्सते. तहा तहा पिसाओ परीहिध्ययने | यदि सो तेण एवं खतितो जेण पित्तुं उवाट्टयाए छूढो, पमाते पस्सते तिमिवि ते मिषजाणुकोप्परे, केणंति पुट्ठा भणंति-पिसाएण, वासु॥७६॥ देवो भणति-से एस कोऽवि पिसायरूवधारी मया पसंतयाए जितो, उवडियाओणीणेऊथ दरिसितो, एस अलाभपरीस्सहो गतो, | जेण जेतब्बो एत्थ सुयगमुदाहरणं पुरेति, पुराणिबद्धस्स तत्थ गाहापच्छद्धं 'किसिपारासरढंढो अलाभए होइ आहरणं (११४-११८) एगंमि गामे पारासरो णाम, ताम्म य अन्नेवि पारासरा अस्थि, सो पुण किसो तेण किसीपारासरो से णाम, अहवा किसीए कुसलो तेण किसीपारासरो, सो तमि गामे आगत्तियं राउलियं चारि वाहावेति, ते य गोणादी दिवसं छातेल्लया भत्तवेलं | पडिच्छति, पच्छा ते भत्तेऽवि आणीते मोएउकामे मणति-एक्कक्कं हलयं देह तो पच्छा मुंजहा, तेहिंचि छहिं हलसएहिं वाहिता, | तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊणं सो संसारं भमिऊणं अण्णण सुकयविसेसेण वासुदेवस्स पुत्तो जातो ढंढो नाम, अरहतो अरिङ्कनोमिसामीसगासे पव्वइतो, तं अंतराइयं कम्मं उदिनं, फीताए वारवतीए हिंडंतो न लब्भइ कहिंचि, जदावि लब्भति तयावि जं वा तं वा, तेण सामी पुच्छितो, तेहिं कहितं-जहावत्तं, पच्छा तेण अभिग्गहो गहितो, जहा मे परस्स लाभो न गिहियव्यो, अण्णया वासुदेवो पुच्छति तित्थगरं-एतासि अट्ठारसण्हं समणसाहस्सीणं को दुक्करकारओ?, तेहिं भणितं-जहा ढंढो अणगारो, अलाभकपरीसहो कहितो, सो कहिः, सामी भणति-णगरिं पविसतो पिच्छिहिसि, दिट्ठो पविसतेण, हत्थिखंघाउ उत्तरिऊण वंदितो, | SARA%E5% AS ॥७६॥ Page #81 -------------------------------------------------------------------------- ________________ २-१२-२० पराप श्रीउत्तरासो एक्केण इन्भेण दिहो, जहा महप्पा एसु जो वासुदेवेण वंदितो, सो य तं चेव घरं पविट्ठो, तेण परमाए सड्ढाए मोयगेहि चूर्णों पडिलाभितो, भमिऊण सामिस्स दावेति, पुच्छइ य-मम अलाभपरीसहो खीणो?,सामिणा भण्णति-ण खीणो, एस वासुदेवस्स लाभो, २ परापहा तेण परलाभ न उवजीवामित्तिकाउं अमुच्छितस्स परिहातस्स केवलनाणं उप्पन, अधियासेतब्बो अलाभपरीसहो जहा ढंढेण ध्ययने अणगारेण ॥ इदाणि रोगपरीसहो-'णच्चा उप्पतितं दुक्खं' सिलोगो (८० सू० ११९) उत्पत्ति रोग दुक्खं वा, ॥७॥ स तु रोगो वातिकः पैत्तिकः श्लेष्मजश्चेति, वेद्यत इति वेदनाः ताभिर्वेदनाभिः आतीकृतः वेदनादुहट्टितो 'अदीणो' न दीयते स्म, तिष्ठति काचित्, प्रज्ञायतेऽनयेति प्रज्ञा, स्पृष्टवान् पुट्ठो, 'तत्थे' ति तत्व वेदनायां (अध्यासीत) अथवा अदीनता थापयति प्रज्ञा, अथवा प्रज्ञालक्षणं ज्ञानमागमस्य हि फलं। कथं अधियासितं भवति ? 'तेइच्छिन्नाभिणंदिज्जा' सिलोगो (८१ सू. | १२०) चिकित्सितं चिकित्सा रोगप्रतीकार इत्यर्थः, अभिमुखो नन्दते आभिनंदते, सम्यक् तिष्ठते संचिक्खे, ण कूजति कक्करायतिवा, आत्मानं गवेषयतीत्यात्मगवेषकः चरित्रात्मानं, चारित्रात्मनि गवेष्यमाणे द्रव्यात्मापि गविष्ट एव, न परित्यक्त इत्यर्थः, स्यात्कथं, एवं खु तस्स सामण्णं एतदिति प्रत्यक्षः, श्रमणभावः श्रामण्यं, यदुत्पन्नेषु तत्प्रतिकारायोद्यमं न कुरुते, तंत्रमंत्रयोग| लेपादिभिः स्वयं करणं, न स्नेहविरेचनादिना स्वयं करोति, कारापणं तु वैद्यादिभिः, शक्यं हि निरोगेण श्रामण्यं कर्तुं, यस्तु रोगवानपि न सावधीक्रयामारभते तं प्रतीत्योच्यते- एयं ख तस्स सामन्त्रं, जहा केण ण कतं ? केण वा ण कारावियं १, भिक्खाए * ओसहं दिव, जहा कालासबेसियपुत्तस्स, तत्थ गाहा-'महुराए कालवेसिय' (२१५-१२० ) गामे महुराये जियसत्तुरण्णो | काला णाम वेसिया, पडिरूवत्तिकाउं ओरोहे छूटा, तीसे पुत्तो कालाए कालवेसिउत्ति कुमारो, सो तहारूवाण थेराण अंतिए । 15ॐॐॐ ॥७७॥ Page #82 -------------------------------------------------------------------------- ________________ श्रीउत्तरा तृणस्पर्श चूर्णी R-CRELY ध्ययने ॥७८111 | धम्मं सोऊण पथ्वइतो, एगविहारपडिम पडिवनो, गतो मुग्गसेलपुरं, तस्स सद्धिं भगिणी हतसत्तुस्स रणो महिला, तस्स साधुस्स अंसिया उवलंबंति, सो य तिगिच्छं ण कारवेति सावज्जेति, पच्छा तीसे भगिणीए वेज्जो पुच्छितो, तेण केचिद्दबसंजोगा परीषहः संजोएऊण सा भणिया-आहारेण से सयं देज्जाहि, तो भिक्खाए समं दिणं, ताहे ताओ अंसियाओ पडिबद्धा गंधण चेव, पच्छा सो चिंतेइ-मम णिमित्रेण राया भगिणी विज्जा य आरंभति, किं मम जीविएण?, भत्तं पच्चक्खामि मुग्गसलसिहरे, तेण कुमारत्ते रत्तिं सियालाण सई सोउं पुच्छिता ओलग्गगा के एते जेसि सद्दो सुव्वति ?, ते भणंति-एते सियाला अडविवासिणो, तेण भण्णति-एतं मम बंधिऊण आणेह, तेहिं सियालो बंधिऊण आणीतो, सो तं हणति, सो हम्मतो खिक्खियति, तत्थ सो रति दिइ, सो सियालो साहम्मतो मओ, अकामनिज्जराए वाणमंतरो जातो, तो वाणमंतरेण सो भत्तपच्चक्खाओ दिट्ठो, ओहिणा आभोतित्ता इमो सोत्ति आगंतूण सपेल्लियं सियालि विउविऊण खिखियंतो खाति, राया तं साधुं भत्तपच्चक्खाययतिकाउं रक्खावेति पुरिसेहिं, मा कोइ से उवसग्गं करेस्सइत्ति, जाव ते पुरिसा तं ठाणं एति ताव ताए सियालीए खइओ, जाहे ते पुरिसा ओस्सरेन्ता हाँति ताहे सदं करेंती खाइ, जाहे आगता ताहे न दीसइ, सोऽवि उपसग्गं सम्मं सहति खमति, एवं अहियासेयब्बो, रोगपरीसहो सोलसमो समत्तो ॥ । इदाणि तणफासपरीहो-तृणानि स्पृशंतीत्यतो तणफासपरीसहो-'अचेलगस्स' सिलोगो (८२ सू. १२१) नास्य ॥७८॥ चिलमस्तीति अचेलः अतस्तस्य अचेलगस्स, ' लूहस्स ' ति रूक्षो बाह्याभ्यन्तरतः, संजतस्य, तपोन्वितः तवस्सी,तवस्सिग्गहणं 15 | तपोयुक्तस्य हि रूक्षा तनुर्भवति, तस्य चास्तरणविवर्जितस्य आर्द्रभृम्यादिषु 'तणेसु सुयमाणस्स' तरतीति तृणं, तत्तु कुशादि, नतुट्र Page #83 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० वृण २ परीपहा ध्ययने पलालादि, भुसिरैः, तेर्विषमसंधिभिः तीक्खशिखैश्व होज्जा गातविराहणा, गच्छति गत इति वा गात्रं आविराधितं भवति, विविधराई कृतं विराइतं पंडरास्तस्य राजयो रूक्षस्योपतिष्ठति, फालिज्जति य दब्मेहिं, स्निग्धगात्रस्य हि पंडरा रेखा न भवंति, हिणिल्ल• समाणेहि य ण तहा लंछिज्जति, स ताओ लीहाओ ण संलूसेति समहरवेति ण वा भीतो तेसिं तणेसु ण सुविज्जा ॥ किंच- तेसु तणक्खए गीम्हे सरदि वा आतवस्स णिवाणं ' सिलोगो, ( सू० ८३-१२१ ) आताप्यते येन स आतपः, निपतनं ॥ ७९ ॥ ७ निपातः, निपातो नाम स्वेद एवं विशेषितः, तेन च निपातेन तृणक्षतेषु पुंडरेसु 'तिउला होइ वेदणा' तुदतीति तिउला वेदना, यं च सह [मान ]माणे सोढो तणफासपरीसहो भवति, नतु भयमानस्य, 'एवं णच्चा ण सेवंति तंतुजं' एवं इमं उपदेसं अथवा एवमपि ज्ञात्वा वेदणोदयमिमं तथावि अक्षुरणट्ठा ण सेवेज्जा तंतुज्जं तनोत्यसौ तन्यते वा तंतु, तंतुभ्यो जातं तन्तुर्ज, अथवा तन्यत इति तंत्र- वेमविलेखनंछनिकादि तत्र जातं तंत्रजं, तनुवस्त्रं कंबलो वा तं ण सेवंति, जिणकप्पिया जे अचेला, 'तणतज्जिता ' वृणाग्रैःविषमैव दर्जिता मत्सिता, सा यथा केन सहिता ?, एत्थ संथारोति दारं, तत्थ गाथा 'सावत्थीऍ कुमारो' गाथा (११६- १२२) सावत्थीए नयरीए जियसत्तुस्स रन्नो भद्दो नाम कुमारो, सो पव्वइतो, एगलविहारी पडिमं ठितो, सो विहरंतो वेरज्जे चारिउत्तिकाउं गहितो, सो बंधावेऊण खारेण तच्छितो, सो दम्भेहिं वेडिऊण मुको, सो दम्भेहिं लोहितसीमलितेहिं दुक्खचिज्जतो सम्म सहति, एवं सहितचं, 'तणफास परीस हो गतो ॥ इदाणिं जलपरी सहो 'किलिन्नगाए मेधावी' सिलोगो ( ८४० १२२ ) अस्नातस्य सुक्खेषु तनेसु स्वपतः स्वेद संबंधात् जल्लेन क्लिन्नः कायो भवति, पठ्यते च- 'किलिहगाते' क्लिष्टो नाम रजोमलपरितापितः स एव किलिगाए, मेहया धावतीति मेधावी, पतंत्यस्मिन्निति पंकः, पंको नाम स्वेदाबद्धो मलः रजस्तु सर्वशुष्कः, जल परीषदः ॥ ७९ ॥ Page #84 -------------------------------------------------------------------------- ________________ श्रीउत्तरा ० चूर्णां २ परीषहा ध्ययने ॥ ८० ॥ कमढीभूतो जल्लो शुष्कमात्रस्तु रजः, पंकेन वा रएण था, रज्यत इति रजः, यदा तु पंको भवति तदा न रज इत्यतो विपाके 'धिंसु वा परितापेणं' धिंसु वा नाम ग्रीष्मे, समंततो तापः परितापः, सज्जत इति सादः, अमानोनाः प्रतिषेधे, परिदेवनं नाम सातमाह्वयति, जहा जलाश्रयाः होन्ति नगो वेति, तहा चन्दनोसीरोरक्षीपवायवः, एवं परिदेवति, न परिदेवमानः अपरिदेवमानः ।। स एवं अपरिदेवमानः सातं 'वेदेज्ज निज्जरापेही' सिलोगो ( ८५ सू० १२३ ) वेदेज्ज इति अनुगतार्थे, सम्यग् वेदेज्जा सि, नो तस्स पडिकारं करेज्जा सि, किमर्थं वेदेज्ज ?- निज्जरं पेहीति, जल्लं घारयतो हि विउला निज्जरा भवति, एवं निज्जरां पेहमाणो, पेहति अभिलषतीत्यर्थः, 'आयरियं धम्माणुत्तरं ' धम्मं ज्ञानं पश्यति चेति वाक्यशेषः, अथवा 'विद ज्ञाने' वेदेज्जा निज्जरापेही, शुद्धनयान् प्रतीत्योच्यते वेदेज्ज निज्जरापेही, वेदितो जाणतो इत्यर्थः, चरेति धम्मं, अथवा जल्लधारणमेव धर्म, तंतु 'जाव शरीरभेदाए, यावत्परिमाणावधारणयोः, भिद्यतीति भेदः, जायते लीयते वा जल्लं 'जल्लो कारण उचट्टे' उद्वत्तर्नमित्यर्थः, किमंग पुण सिणाणादिः, पठ्यते च ' जल्लं कारण धारए ' एस दव्वमलो भावमलनिज्जरणत्थं धारिज्जति, न च शक्यते निर्मलं शरीरं । कर्तु यदि बाह्यवदंतओ, एत्थ दारं 'मलधारणे' ति, तत्थ गाहा 'चंपाए' गाहा (११७-१२३) चंपाए सुणंदो णाम वाणियओ, सावओ, आवणाओ चैव जो जं मग्गति साहू तस्स तं देइ ओसहभेसज्जं सत्तुगादीयं च सव्वमंडिओ सो, तस्सऽण्णता गिम्हेसु साहूणो जलपरिदिद्धंगता आवणं आगता, तेसिं गंधो जल्लस्स ताण सव्वदच्वाण गंधे भिदिउं उच्चरति, तेण सुगंधदव्वभाविण चिंतितं सव्वं लठ्ठे साहूणं, जति णाम जल्लं उवहेंता तो सुंदरं होतं, एवं सो अणालोइय पडिकंतो कालगतो कोसंबीए नयरीए इब्भकुले पुत्तत्ताए आयाओ, णिच्चिन्नकामभोगो धम्मं सोऊण पव्वतितो, तस्स तं कम्मं उदिष्णं, दुब्भिगंधो जातो, जतो जतो सत्कार पुरस्कारः ॥ ८० ॥ Page #85 -------------------------------------------------------------------------- ________________ प्रज्ञा परीपहा श्रीउत्तरागच्छति तओ तो उड्डाहो, पच्छा सो साहिं मणिओ-तुम मा निग्गच्छसि, उड्डाहो, पडिस्सए अच्छाहि, रतिं देवताए चूणौं ४ काउस्सग्मं करेति, पच्छा देवताए सुगंधो कतो, से जहानामए कोट्ठपुडाण वा०, पुणोऽवि उडाहो, पुणो देवताए आराधणं, सामा२ परीषहा-- वियगंधो जातो, तेण णाहियासितो जल्लपरीसहो, एवं णोणाधियासेतब्वं,जल्लपरीसहोगतो॥ इदाणिं सक्कारपुरकारपरीसहो, ध्ययने करणं कारः,शोभनकार सकारः सकारमेव पुरस्करोति सक्कारपुरस्कारपरीसहो भवति,सत्वेवं सोढव्यः, स सत्कारः एवंविय अभिवादण' ॥८१॥ | गाहा (८६ सू०१२४ ) 'अभिवादणं' अभिमुखं उहाणं'सामी कुज्जति राया कुज्जा एताणि, णिमंतणं वखपात्र| लेझावसधिम्योराजाऽमात्यो वा मरुयाणं पासंडीणं वा अण्णं वा सकारं कुज्जा'जे ताई पडिसेवंतिय इति अणिहिट्ठस्स उद्देसे ताई' का ताणि अभिवादणादीणि प्रतिसेवंति- पडिसेविति 'ण तेसिं पीहए मुणी' अहो इमे सुहिया राजादिभिः पूज्यंते वयं नेति, कथ मस्माकमप्येवंविधा पूजा स्यादिति, स तेर्सि अपीहमाणो 'अणुक्कसाय' गाहा ( ८७ मू०१२४)' अणुकसायो' अणुशब्दः स्तोकार्थः, अतो नेत्यनु, कषयंतीति कषायाः क्रोधाद्याः,न रुष्यत्यपूज्यमानः, न वा मानं करोति, मां लोकः पूर्व पूजितवान् इदानी न पूजयतीति ' अमहेच्छ:' अल्पेच्छ इत्यर्थः, न पूजासत्कारमासंशयति, अज्ञातैषी, न ज्ञापयत्यहमेवंभूतः पूर्वमासीद, न वा क्षपका बहुश्रुतो वेति, आहारोपकरणादिषु अलोलुपः, न लोभ इत्यर्थः, भूयिष्ठत्वादाहारे लोप्यमस्य अंतोमवतीतिकृत्वा व्यपदिश्यते 'रासिएसु णातिगिज्झज्जरससहिताणि रसियाणि तेसु रसिएसु णोभिगिज्झेज्ज,अहवा रसेसु णाणुगिज्झेज्जा, रसाई आद्रतादयः स्वस्थानपटवः यदा ये चानुकूलाः तेषु यथा पूर्व गृद्धवान् तथा न गृध्येत, येच रसानुत्कृष्टानाहारयति लभंति वा परं तत्र 'ण तेसिं पीहए मुणी' पठ्यते चान्यथा ' नाणुतप्पेज्ज पण्णवं ' वा, यथा मया दुष्टं कृतं इह लब्धिपाषंडे सर्ववैरिणि वा प्रबजता, तत्रो SINESANGREA4 -EAR ॥८१॥ SA%AE% Page #86 -------------------------------------------------------------------------- ________________ .. C प्रज्ञा परीषहा श्रीउत्तरा चूणौँ २ परीपहाध्ययने ॥ ८२॥ 95-%eA4 R दाहरणं ' अंगविज्ज' ति 'महुराए इंददत्तो' गाहा (११८-१२५ ) अरहंतपइट्ठीताए महुराए नयरीए इंददत्तेण पुरोहितेणं पासातगतेणं हेतुणं साधुस्स बच्चतस्स पाओ लंबितो सीसे कउत्तिकाउं, सो य सावएण सेट्ठिणा दिट्ठो, तस्स अमरिसो जातो, दिट्ठ | भो एतेण पावेण साधुस्स उवरि पादो कतोत्ति, तेण पइण्णा कया-अवस्स मए तस्स पादो छिदियव्यो, तस्स छिद्दाणि मग्गति, अन्नया अलभमाणो आयरियसगासं गतूण बंदित्ता पडिकहेति, तेहिं भण्णति-का पुच्छत्ति, अधियासितव्यो सकारपुरकारपरीसहो, तेण भणियं--मए पतिण्णा कतेल्लिया, आयरिएहिं भण्णति-एयस्स पुरोहियस्स घरे किं वट्टइ, तेण भण्णइ-एयस्स पुरोहितस्स र पासादो कतल्लओ, ते तस्स पवेसणे रण्णो भत्तं कीरति, तेहि भण्णाति-जाहे राया पविसति तं पासादं ताहे तुमं रायं हत्थे गहेऊण | अबसारेज्जासि, जहा पासातो पडति, ताहेऽहं पासातं विज्जाए पाडिस्सं, तेण तहा कयं, सेटिणा राया भणिओ- एतेण तुम्भे मारिता आसि, रुद्रुण रण्णा पुरोहितो सावगरसेव आप्पितो, तेण तस्स इंदकीले पादो कओ, पच्छा छिन्न एव काउ लोहमा काऊण सो छिन्नो, इतरो विसज्जितो, तेण णाधियासिओ सकारपुरकारपरीसहो। इदाणिं पण्णापरीसहो,प्रज्ञायते अनयेति प्रज्ञा, प्रगता ज्ञा प्रज्ञा, प्रज्ञापरीसहो नाम सो हि सति प्रज्ञाने तेण गवितो भवति तस्य प्रज्ञापरीपहः, प्रतिपक्षे ण प्रज्ञापरीपहो भवति, अविण्णाणमंतो हि ण अद्धिति करेंति यथाऽहमविज्ञातवानिति, शक्यं प्रज्ञानं, दुःखतरं पुनरज्ञानं, सो बुद्धिमिति विचिंतयति, उच्यते कथं ?. 'किं कळं अण्णाणं.' गाथा, तथा चोक्तं 'नैवंविधमहं मन्ये, जगतो दुःखकारणम्। यथाज्ञानमहारोगो, दुरंतमतिदुर्जयम् ॥ १॥ इति, पण्णाणं जह सहमाणस्स परीसहो भवति तथा अप्रज्ञानमपि सहितव्यं, ततो परीसहो भवति, तद्यथार्थमेवोच्यते से गूण मए पुब्धि' गाहा (८८ मू० १२६ ) से इति पूरणे आत्मनिर्देशे वा, णूणमनुमाये 'मये ' ति आत्मन्युपगमे, R- RRC- %%%% - A Page #87 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २ परीपहाध्ययने ॥ ८३ ॥ यथा कृतानि कर्माणि पूरयतीति पूर्व- पूर्वजन्मनि पूर्व, क्रियंत हठि कर्माणि, फलतीति फलं, अज्ञानं फलतीति अण्णाणफला, अज्ञानं फलमेषां तदुदये सति येनाहं नाभिजानामि, अभिमुखं जानामि अभिजानामि 'पुट्ठो केणति कण्हुई' पृच्छयते स्म पृष्टः 'कण्डुयी' सुत्ते अत्थे वा तत्रालंबनं एतानि हि प्रज्ञानवध्यानि, मयैतानि प्रागुपात्तानि बध्धानीतिकृत्वा तद्भयात् पुनः प्रज्ञा बाधयति तं न करिष्ये, यानि पूर्वं बद्धानि तानि ' अथ पच्छा उदेज्जंति ' सिलोगो ( ८९ सू० १२६ ) अथेत्यव्ययं निपातः पूर्वकृतापेक्षः, किमपेक्षते १, वेदितव्यं उक्तं हि - ' पावाणं खलु भो कडाणं कम्माणं पुवि दुचिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, णत्थि अवेदत्ता, तवसा वा जोसइसा न च सर्वं बद्धं क्षयमवाप्रोति, प्राप्तकालमुदीयते, यानि तु अवश्यं वेदनीयानि तानि ''अह पच्छा उदिज्जंति' अज्ञानफलानि तानि सम्यक् सदामीति वाक्यशेषः, यथैवायमेतेषां उदयः प्राप्तः एवं तत्क्षयोऽपि भविष्यतीति कृत्वा 'एवमस्सा सेति अप्पाणं' आश्वासनमाश्वासः आत्मनमात्मना, 'णच्चा कम्मविवागतं ' विविधः पाके विपाकः, तत्स्वभावो हि विपाकता तां, अवश्यं हि कर्म्म, चैतन्यवन्तमवश्यमन्वेति इति वाक्यशेषः, अथवा विपाकता णाम विलक्षणंति, पाकानि हि कर्माणि यथा कृतानि उच्यते इति, अत्रोदाहरणं ' सुत्ते ' ति, एत्थ गाहा-' उज्जेणी कालखमणो' गाथा ( ११९ - १२७ ) उज्जेणीए अज्जकालगा आयरिया बहुस्सुया, तेसिं सीसो न कोइ नाम इच्छइ पढिडं, तस्स सीसस्स सीसो बहुस्सुओ सागरखमणो नाम सुवन्नभूमीए गच्छेण विहरह, पच्छा आयरिया पलायितुं तत्थ गता सुवण्णभूमी, सोय सागरखमणो अणुयोगं कहयति, पण्णापरीसहं न सहति, भणति खंता ! गतं एवं तुम्भ सुयक्खंधं जावोकधिज्जतु, तेण भण्णति-गतंति, तो मुण, सो सुणावेउं पयत्तो, ते य सिज्जायरणिबंधे कहिते तस्सिसा सुवनभूमिं जो वलिता, लोगो पुच्छति तं वृंदं गच्छंतं - % प्रज्ञा परीषदः ॥ ८३ ॥ Page #88 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णी २ परीषहाध्ययने ॥ ८४ ॥ को एस आयरिओ गच्छति 2, तेण भण्णति--कालगायरिया, तं जणपरंपरेण फुसतं कोई सागरखमणस्स संपतं, जहा- कालगायरिया आगच्छंति, सागरखमणो भणति - खंत ! सच्चं मम पितामहो आगच्छति १ तेण मण्णति-मयावि सुतं, आगया साधुणो, सो अन्युट्ठितो, सो तेहिं साधूहिं भण्णति - खमासमणा केई इहागता १, पच्छा सो संकितो भगति खंतो एक्को परं आगतो, ण तु जाणामि खमासमणा, पच्छा सो खामेति, भणति -मिच्छामिदुक्कडं जं एत्थ मए आसादिया, पच्छा भणति खमासमणा ! केरिसं अहं वक्खाणेमि १, खमासमणेण मण्णति--लडं, किंतु मा गव्वं करेहि, को जाणति कस्स को आगमोत्ति, पच्छा धूलिणाएण चिक्खिलपिंडएण य आहरणं करेंति, ण तहा कायभ्वं जहा सागरखमणेण कतं, ताण अज्जकालगाण समीवं सको आगंतु णिगोयजीवे पुच्छति, जहा अज्जरक्खियाणं तथैव जाव सादिव्वकरणं च, पण्णापरीसहो गतो ॥ इदाणिं णाणपरीस हो, सोऽवि जहा पण्णापरीसहो तथा उभयथा भवति, णाणपरीसहो अण्णाणपरीसहो य, तत्थ णाणपरीसहं पड़च्च भण्णति- 'णिरत्थयं मि विरतो' सिलोगो (९० सू० १२८) रयत्ति रत्थइ वा अर्थो, नास्य अर्थो विद्यत इति निरर्थकमिति, रतोऽसि लोगो (१) निरर्थके अर्थे, विरतः, विरतिः, पंचप्रकारा, तत्र तु गरीयसी मैथुनाद्विरतिर्येनापदिश्यते 'मेहुणातो सुसंवुडो' सुट्ट संवुडो, यतः संवृतत्वे सति किं भवति- 'समक्ख' णाम सहसाक्षिभ्यां साक्षात् समक्षं तो साक्षाद, अभिमुखं जानामि, त्रियते स्म धर्मः, स्वभाव इत्यर्थः, कः कल्याणधर्मः कः पापधर्म १ इति, काणि वा कल्लाणाणि वा कम्माणि काणि वा पापगाणि कम्माणि ?, किमभिप्रेतं? - केवंविधानि कल्लाणफल निर्वर्त्तकानि कर्माणि येनासौ कल्याणो जायते यैर्वा पापक इत्यर्थः, ताणि वा ( न ), अर्थतश्च अर्थो विद्यत इति निरर्थकं, मित्ति तो 'तवोवहाण' सिलोगो ( ९१ सू० १२८ ) तप्पत इति तपः, उपधीयत इत्युपधानं, तपोपधानानीत्यर्थः, ज्ञान परीषदः 1168 11 Page #89 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २ परीहा ध्ययने ॥ ८५ ॥ पडिमा नाम मासिकादिता, तपोपधानपूर्वकाः प्रतिमाः पडिवज्जंतो, इतरथाचि तपोपधानानि करोमि ग्रामनगराणि च अभ्युद्यतविहारेण विहरामि, तहाचि 'एवंपि मे विहरतो' एवं अनेन अप्रतिबद्ध विहारेण, छादयतीति च्छद्मः, छादयतीत्यर्थः, नियतं वर्त्तते न निवर्त्तते, ' परितंतो ' गाहा ( १२० -१२९ ) अत्रोदाहरणं - गंगाकुले दोवि साहू पव्वइया भातरो, तत्थेगो बहुस्सुतो एगो अप्पसुतो, तत्थ जो सो बहुस्सुओ सो सीसेहिं सुत्तत्थणिमित्तं उपसंपन्नेहिं दिवसतो विरगो गत्थि, रातंपि पडिऊच्छण सिक्खादीहिं सोवितुं ण लहइ, जो सो अप्पसुओ सो सव्वं रतिं सुब्बइ, अष्णया सो आयरिओ निद्दापरिकखेदितो चिंतेति--अहो अयं साहू पुण्णमंतओ जो सुब्बइ, अम्हे मंदपुष्णा न सुविउंपि लब्भति, एवं नाणपउत्तेण णाणावरणीज्जं कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयपडिकतो कालमासे कालं किच्चा देवलोगे उबवण्णो, ततोषि चुओ समाणो इहेव भरवासे आभीरकुले दारओ जातो, कमेण संवद्धितो, जोवणत्थो य विवाहितो, दारिका य से जाता अतिरूविणी, सा य मदक नगा, अन्नया कयाइ ताणि दोवि पियापुत्ताई अनहिं आभीरेहिं समं सगडं घयस्स भरेऊण नगरं विकिणणाए पत्थिताणि, सा कय (भद्द) कन्नगा सारहितं सगडस्स करेइ, ततो तं गोवदारगा तीए रूवेण अक्खित्ता तीसे सगंडस्स अन्भासयाई सगड़ाई खेडंति, तं फ्लोएंताणं ताई सयलाई सगडाई भग्गाई, तीए नामं कर्य -असगडा, असगडाए पिता असगडपिता, तस्स तं चैत्र वेरग्गं जातं, तं दारियं परिणावेऊण सव्र्व्वं से घरसारं दाऊण थेराण समीचे पञ्चइतो, तेण तिनि उत्तरज्झयणाणि जाव अधीताणि, असंखते उद्दिट्ठे तं णाणावरणं उदिष्णं, गता दोवि दिवसा अंबिलछट्टेण, न आलाबगो ठाइ, आयरिएणवि भण्णति-उद्दिहि, जा ते एयं अज्झयणं अणुण्णवेज्जति, सो भगतिएयस्स केरिसो जोगो ?, आयरिया भणति - जाव ण उट्ठेति ताव आयंबिलं, सो भणति - अलाहि मम अणुष्णाएणंति, एवं तेण प्रज्ञा परीषहः ।। ८५ ।। Page #90 -------------------------------------------------------------------------- ________________ शानानध्यासे स्थूलभद्रः INE RU श्रीउत्तरा। अदीणेण आयंबिलाहारेण बारसहिं संवच्छरेहिं अधिज्जियं असंखयं, उवसंत, सेसं लहुं चेव अधिज्जितं, एवं पण्यापरीसहो [ चूणा अहियासेयब्यो जहा असगडपिउणा, तप्पडिवक्खे इमं उदाहरणं, एगो शूलिभद्दो नाम आयरिओ बहुस्सुतो, तस्स एगो पुवमित्तो | २ परीषहाध्ययने आसि सष्णातगोवि य, सो तस्स घरं गतो, महिलस्स पुच्छति--सो अमुगो कहिं गतो?, सा भणति-वाणिज्जेण, तं च घरं पुचि लट्ठ आसि पच्छा सडितपडियं जातं, तस्स य पुव्वएहिं एगस्स खंभस्स हेवा दवं णिहेल्लयं, तं सो आयरिओ नाणेन जाणति, ॥८६॥ पच्छा तेण तओहुत्तो हत्थं काऊण भण्णति- ' इमंच एरिसंतंच तारिसं' गाथा ( १२२-१३०) इमं च इत्तियं दव्वं, सो य अण्णाणेण भमिति, सो य आगतो, महिलाए सिर्दु, थूलभद्दो आगतो आसित्ति, सो भणइ--किं थूलभद्देण भणियं ?, सा भणइ-ण किंचि,णवरं खंभहुत्तं दायतो भणति--इमं च एरिसं तं च तारिसं, तेण पंडितेण णातं, जहा- अवस्सं एत्थ किंचि आत्थि, तेण खतं, णवरं णागापगाररयणाण भरिता कलसा अच्छंति, तेण णाणपरीसहो णाधियासिओ, एवं ण णाधियासितव्वं ॥इदाणिं दसणपरीसहो, ऐहिकामुष्मिकं च तपोफलं अपश्यतः कस्सति दिहिवामोहो होज्ज, तत्रैहिकं क्षीराश्रवभरणादि पारलौकिकं देवेन्द्रादि, तत्सर्व मिथ्या, एवं दरिसणपरीसहो भवति, स तु अदर्शनपरीषह एवोच्यते, को दृष्टान्तः ?, यथा बध्यमानः साधुर्यदा न क्षुभ्यते जितदाऽस्य वधपरीषहो भवति, एवमवश्यं तपोफलानि संति, यो हि दर्शनान्न मुद्यते तस्य दर्शनपरीषहो भवति, तत्रोर्वदेहिक मधिकृत्यापदिश्यते ' णथि गूणं परे लोए' सिलोगो ( ९२ सू० १३१) कथं ?, यस्मात्तपःफलं प्राप्य देवा इह नागच्छंति, 18 नब दृश्यते, इत्यतः परलोको नास्ति, कश्चित्तु जातिस्मरणादिभिः परलोकास्तित्वमभ्युपेत्य इदं न प्रतिपद्यते'इड्डी वावि तवस्सिणो| न हि तपस्विनो देवलोकोपपत्तिरस्ति, न चैषां खेत्तेऽपि सति ऋद्धिरस्ति, न तु परलोकस्याभाव एव धर्मफलस्य वा, यत्तु इह SCRESCk%AR ॥८६॥ - - Page #91 -------------------------------------------------------------------------- ________________ श्रीउत्तरा नागच्छति परलोकादल्पर्द्धित्वात् परायत्तत्वाञ्चति, यद्येवंविधं परिज्ञानमेव न समस्ति तेषां, यथा वयममुक स्थानादागता इति, दर्शन चूणौँ यतश्चैवं ततः 'अहवा वंचितो मित्ति' अदुवेति अथशब्दः,भो अहं वंचित इति कथं वंचित इति?, न भोगा भुक्ता, न च परलोको परीषहः २ परीपहा अस्ति, धर्मफलं वा विशिष्टं 'इति भिक्खू ण चिंतये', व्यपदिश्यते-'अभू जिणा' गाथा (९३ सू० १३२ ) अभृ जिणा इति । ध्ययने IMऋषभादयः, अत्थि महाविदेहे,भविस्संति महापउमादयो,यच्चान्यदेवमिति तत्सर्व मृषा वदंति अक्खातं ,ण यतं एवं,सांप्रतं प्रज्ञापयंति॥८७॥18 यथा अभू जिणा, एप तु अजिनकाले परीपहः, एवमन्यदपि यत्परोक्षं जिनोक्तं तदश्रद्दधतः दसणपरीसहो भवति, तत्रोदाहरणं.। ओघाविउकामोऽयिय ' गाहा (१२२-१३३) वत्थाभूमीए अज्जासाढा णामायरिया बहुस्सुता, तत्थ गच्छे जो कालं करेइ निज्जारिति, भत्तपडियाइक्खितातो बहुया णिज्जाविता , अप्पाहि ता पज्जवंति , अण्णया एगो अप्पणो सीसो तेण आदरतरेण भणितो-देवलोगाओ आगंतु मम दरिसावं देज्जासित्ति, न य सो आगल्छति, पच्छा सो चिंतेति-सुबहुं कालं किलिट्ठोऽहं, सलिंगेण चेव ओधावति, पच्छा तेण सीसेण देवलोगगतेण ओधाइतो आभोइतो, पेच्छंति ओधावंत, तेण तस्स पहे गामो विउचिओ, गडपेच्छा य, सो य तत्थ छम्मासे अच्छितो पेच्छंतो, ण छुहं ण तण्डं कालं वा दिधपभावेण वेदेति, ४ पच्छा देवेण तं साहरिउं गामस्स वहिआ विजणे उज्जाणे छ दारए सत्थालंकारविभूसिए विउव्वति, सो चिंतेति--गिण्हामि तेसिं| *आभरणयाणि, वरं सुहं जीवंतोत्ति, सो एतं दारगं भणति- आणेहि आभरणगाणि, सो भणति-भगवं! एगं ताव मे अक्खाणयं ॥८७॥ 18 सुणेह, पच्छा गण्हेज्जासि, भणति--सुणेमि, एगो कुंभकारो सो मट्टियं खणंतो तडीए अर्कतो, पच्छा एसो भणति-'जेण भिक्ख यलिं देमि' गाथा (१२३--१३४) एवं भगवं अम्हे धारणचया तुम्भे सरणमुवगता, तेण भन्नति-अतिपंडितवादिओऽसि, घेत्तूणा KARAKE Page #92 -------------------------------------------------------------------------- ________________ R ( १२६-१३४ ति, एस त थाउत्तराभरणानि पडिग्गहे छढाणि,पुढाविकायो गतो। इदाणि आउकाओवितियोमणति.सोवि. अक्खाणयं कहेति, जहा एगो तालायरो आयाषाढाः चूणा पाडलो नाम, सो अन्नया गंग उत्तरंतो उपरि वुट्ठोदएण हीरति, तं पासिय जायो भवति- 'बहुस्सुतं' गाथा (१२४-१३४ ) २ परीषहा राहापच्छा तेण पडिभाणितं गाथा 'जेण रोहति बीयाणि' गाथा (१२५-१३४) तस्मपि तदेव मेहति, एस आउक्कातो।। इदाणि। ध्ययने उक्कातो ततिओ, ताहे अक्खाणयं कहेति एगस्स तावसस्स अग्गिणा उडओ दड्डो, फछा सो भणति-'जमहं दिया य राओ। ॥८८॥ य' गाहा (१२६-१३४ ) अहवा 'वग्घस्स भए भीएणं, पावगो सरणं कतो। तेण अंग महं द8, जातो सरणतो भयं १२७-१३५) तस्सवि तहेव गेण्हति, एस तेउकाओ॥ इदाणि बाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति, जहा- एगो जुवाणो घणणिचियसरीरो, सो पच्छा वाएहिं गहिओ, अण्णेण भण्णति- 'लंघणपवणसमत्थो पुटिव होऊण संपयं कीस दंड लतियग्गहत्थे वयंस ! किंनामओ वाही?।(१२८-१३५) पच्छा सो भणति- 'जेहासाडेसु मासेसु' गाहा (१२९-१३५) अहवा जेण जीवति सत्ताणि, निराहमि अनंतए । तेण मे भजती अंग, जातो सरणओ भयं ( १३०-१३५ ) तस्सवि तहेव गिण्हइ, एस वाउकाओ । इदाणि वणस्सतिकाओ पंचमो, तहेव अक्खाणं कहेइ, जहा 10 एगंमि रुक्खे केसिचि सउणाणं आवासो, तहिं अंडपेल्लगाणि सयं च अच्छति, पच्छा रुक्खाभासातो बल्ली वड्डिता, रुक्खं वढंती उरि क्लिग्गा, वल्लीअणुसारेण सप्पेण विलग्गिऊण ते पेल्लगा सऊणा य खतिया, पच्छा सेसगा भणंति--'जाव बुच्छ सुहं बुच्छं' गाहा ( १३१-१३५ ) तस्सवि तहेव गेहह, एस वपस्सतिकाओ गओ ॥ इदाणिं तसकायो छट्ठो, तहेवार अक्खाणयं कहेति, जहा एग नगरं परचकेण रोहिज्जति, तत्थ य बाहिरीयाए हरिएसा, ते अम्भितरएहिं विणिज्जति, बाहिरि अण्णेण भण्णा पच्छा सो Page #93 -------------------------------------------------------------------------- ________________ हरणं श्रीउत्तरा०याए परचक्केण घेप्पति, पच्छा केणति अनेण भण्णति-' अभितरगा खुभिता' गाथा ( १३२-१३६ ) अहवा एगस्थ धिग्जाति चूर्णौ णगरे राधा सयमेव चोरो, पुरोहितो भंडेति, पच्छा दोवि हरंति, पच्छा लोगो भणति-'जत्थ राया सयंच रो' गाहा(१३३-१३६) पुत्रीउदा० अहया एगस्स धिज्जाइयस्स धूया, सा य जोव्वणत्था पडिरूवदरिसणिज्जा, सो धिज्जाइओ तं पासिऊण तीए धूयाए अझोववन्नो, छगलोदाध्ययने तीसे तणएण अतीव दुबलीभवति, बंभणीए पुच्छिओ णिब्बंधेण, कहति, ताए भण्णति- मा अधिीत करेसि, तहा करेमि जहा || ॥८९॥ केणइ पओगेण संपत्ती भवति, पच्छा धूतं भणति-अम्ह पुव्वं दारियं जक्खा भुजंति, पच्छा देज्जति, तव कालपक्खचाउद्दसिए जक्खो एहिति, मा णं विमाणेहि, संमाणहिसि, मा य तत्थ तुम उज्जोत काहिसि, तीएवि जक्सकोऊहल्लेण दीवओ सरावण ठइतो, सो य आगतो, सतं परिभोत्तूण रतकीलत्तो पसुत्तो, इमावि कोउगेण सरावगं फोडती, णवरं पेच्छति तायं, ताए नाय, | जे होउ तं होउ, पुव्वं भुंजामि भोगे, पच्छा ताई रतिकिलंताई, उग्गतेवि सूरे ण विबुज्झति, पच्छा बंभणी भणति- 'आचिरुग्ग तए व सूरिए, मागहिया ( १३४-१३७) पच्छा सा तीसे धूया तं सुणेत्ता पडिभणति- तुमए व अम्म ए लवे' मागहिया | (१३५-१३७) पच्छा सा धिज्जाइणी भणति 'नव मास कुच्छीइ धालिता' मागहिया (१३६-१३७ ) अहदा एगेण धिज्जाइतेण तलागं खणावियं, तत्थवि य पालीए देउलं आरामो य कतो, तत्थ य तेण जण्णओ पवत्तितो, छगलगा एत्थ मारे-6 ज्जति, अण्णया य कयाइ सो धिज्जातिओ मरिऊण छगलिओ चेव आयातो, सो य घेनूण अप्पणिज्जएहिं पुत्तेहिं तत्थ चेव ॥८९॥ सातलाए जण्णि मारिउज्जति, सो य जातिस्मरो णिज्जमाणो अपणोच्चयाए भासाए बोब्बुयति, अप्पणा चेव सोयमाणो, जहा मए चेव पवायं एवं, सो यत्रुब्बिएमाणो साधुणा एगेण अतिसीसएण दरसति, तेण भण्णति-'सयमेव य लुक्ख लोविया' CCC कन Page #94 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णो २ परीषहाध्ययने 1180 11 मागहिया ( १३७ - १३८ ) सो तं सोऊन तुहिक्को व ठितो, तेहिं धिज्जाइएहिं चितिय- किमिह पन्नइए पढियं तेण एस छगलओ तुहिक्को ठितो, ततो साधूणं गंतुं भण्णति- किं भगवं ! एस उगलओ तुम्हेहिं पढियभेतेहिं तुहिक्को ठितो ?, तेण साधुणा तेसिं कहितो सन्भावो, जहा एस तुज्झ पिया, किं अभिण्णाणं १, तेण भण्णति- अहंपि जाणामि, किं पुण एसो चैव कहेदिति, तेण छगलेण पुण्यभवे तेहिं पुत्तेहिं समं णिहणयं हितं तं गंतूण पाएहि खलवलेति, एवं अभिण्णाणं, पच्छा तेहिं मुक्को, स साधुसमीचे धम्मं सोऊण भत्तं पच्चक्खाइऊण देवलोगगं गतो, एवं वेण सरणमिति काउं तलागासमे जण्णा पवत्ति तमेव से असरणं जातं, एवंविधोऽत्र समवतारः एवं तुम्मे इमे हे सरणं गता, तदेव तस्सवि आभरणगाणि घेत्तृण सिग्यं गंतुमाढतो पंथे, णवरं संजतिं पासति मदितढिकितां, तेण सा भण्णति- 'कडगा य ते कुंडला' गाथा ( १२८-१३८ ) पच्छा ताए भण्णति- 'समणो असि संजतो असि' गाथा ( १२९-१३९ ) एवं ताए उवदिट्ठो समाणो पुणोवि गच्छति, णवरं पेच्छति पुणोवि खंधावारं तं तस्स विट्टमाणो इंडियस्सेव सर्वाहुतो आगतो, तेण इत्थिखधाओं उरुहित्ता वंदितो, भणितो य- भगवं अहो मम परं मंगलं निमित्तं च जं साधू मए दिट्ठो, भगवं ! मम अनुग्गहनिमित्तं फासुगेसणिज्जं इमं मोदकादि संबलं घेप्पतु, मम अणुग्गहत्था, सो च्छति, भायणेसु आभरगाणि छूढाणि मा दिस्संति, तेण दंडिएण बलामोडिए पडिग्गहो गहितो जाव मोदगे छुभामि, णवरं पेच्छति आभरणगाणि, तेण सो खिज्जितो उवालद्धो य, पुणोवि संबोधितो, पच्छा दिव्वं देवरूवं काऊण बंदिऊण पडिगतो, तेण पुव्वं दंसणपरीसहो णाधियासिओ पच्छा अधियासिओ, दंसणपरीस हो बावीसतिमो समत्तो ॥ 'एते परीसहा' सिलोगो ( ९४ सू० १४० ) एते जह्नुद्दिट्ठा सव्वेर्सि पुरतो कासवो भगवं बद्धमाणसामी तेण पवेदिता परीषाध्ययनोपसंहारः ॥ ९० ॥ Page #95 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णी ३ चतुरंगी ये ॥९१॥ 64-64 कहिता 'जे भिक्खू ण विणणेज्जा' णिहणणा-पराजिणणा 'केणई'त्ति बावीसाए एगतरेण 'कण्डुवि' त्ति क्वचित् । इति बेमि, गया जहा विषय सुते । परीसहज्झयणं समत्तं २ ॥ एवं परीसहा अधियासेतव्या इमं आलंबणं काउं जहा दुल्लभा इमाणि चत्तारि परमंगाणि, एतेणाभिसंबंधेण चातुरंगिज्जं आगतं, चउसु अंगेसु हितं चातुरंगेज्जं एतस्स चत्तारि अणुयोगदाराणि जहा विणयसुते तहा वनेऊण जहा णामनिष्फलो निक्खेवो चउरंगेज्जं, दुपदं नाम, चत्तारि णिक्खिवितन्वं, तत्थ एगस्स अभावे कतो चतुद्वाणं, तेण एगस्सेव णिक्खेवो कायब्बो, तत्थ गाहा- 'णामं दवणा' गाथा ( १४१-१४१ ) नामठवणाओ गताओ, दब्वेकगं तिविहं, तंजहा एक दव्वं सच्चित्तं अचित्तं मीसगं च, साच्चितं जहा एगो मणूसो, अचित्तं जहा एगो कारिसावणो, मीसं जहा पुरिसो वत्थाभरणविभूसिओ, मातुपदेकगा उप्पण्णेति विगतेति वा धुवेदि वा एते तिनि दिट्टिवादे मातुपदा, अथवा इमे मातुगपदा अआइ एवमादि, संगहेकगं जहा दव्यसंचयमुद्दिस एगो सालिकणो साली भण्णति, बहवो सालयो साली भण्णति, जहा णिष्कण्णे साली, तं संगहेकयं दुविहंआदि अनादि च तत्थ अणाइडं अविसेसियं, आदिहं णाम विसेसियं, अणाइङ्कं णाम जहा साली सालित्ति, आदि कलमो, पज्जविषयं दुविहं आदिट्ठे अणादिट्ठे च, पज्जया गुणादिभेदा परिणति, तत्थ अणादिहं गुणोति, आदिहं वण्णादि, भावेकगमवि आदि अणादि च, अणादिट्ठे भावो आदि उदइओ उवसमिओ खड़ओ खओवसमिओ पारिणामिओ, उदश्यभावेकगं दुविहं आदिमणादि च, अणादि उदयितो भावो, आदिडुं पसत्थमप्पसत्थं च, पसत्थं तित्थकरनामोदयादि, अपसत्थं कोहोदयादि, उपसमियरस खड्यस्स अणादिट्ठादिड्डा भेदा सामण्णविसेसाणमभेदे न संभवति, केइ खयोवसमियपि एमेव इच्छति, एककनिक्षेपाः ॥ ९१ ॥ Page #96 -------------------------------------------------------------------------- ________________ ग निक्षेपाः श्रीउत्तराण भवति, जेण सम्मदिट्ठीण मिच्छादिवीण य खओवसमलद्धिओ बहुधा संभवंति, तासां दुम्बिहाणं थेव, जाओ सम्मदिट्ठी-18 चूर्णी रणं ताउ पसत्थाओ, जाओ मिच्छादिट्ठीणं लद्धीओ ताओ अप्पसत्थाओ, पारिणामियमाविक्कयं दुविहं-आइट्ठमणाइ8 च, | अणाइट्ठ पारिणामियभावो, आदिट्ठ सातियपारिणामिओ य अणादियपरिणामिओय, तत्थ सातियपारिणामिएक्कगं कसाय-1 चतुरंगीये परिणयो जीवो कयायी, अणादिपरिणामियएक्कयं जीवो जीवभावपरिणतो सदा एवमादि, इह कतरेण एक्कएण अधिकारो, ॥ ९२॥ उच्यते, भिन्नरूवा एक्फगा चत्तारि सद्देण संगहिता भवंति, तेण संगहिक्कएण अधिकारो, सुयणाणं भावे खोबसमीए वमृतित्ति | भावेक्कएण अधियारो, दुयादि परूवणावसरे परूवेज्जंति, एवं सेस परूवितं भवति, तम्हा चउक्कणिक्खेवो, सो सत्तविधो-'णामं ठवणा' गाथा (१४२-१४१) णामचत्तारि उवणा० दव० खेत्त० काल गणण० भावच०, णामठवणाओ गयाओ, दवचउक्के चत्तारि दव्वाणि सचित्ताचित्तमीसगाणि, सचित्ते चत्तारि मणूसा अचित्ते चत्तारि करिसावणा मीसे चत्तारि मणूसा सालंकारा, | खत्ते चत्तारि आगासपदेसा, जंमि वा खत्ते चउक्को परूविज्जति, काले च रि समया आवलियाउ वा एवमादि, जीम वा काले चत्तारि परूविज्जति, गणणा एक्को दो तिन्नि चत्तारि, भावे एताणि चेव चत्तारि परमंगाणि, एत्थ गणणाचउक्केण अधिकारी, चत्तारित्त गतं । इदाणिं अंगत्तिदारं, तत्थ गाहा-'णाम' गाहा-(१४३१४१) णामठवणाओ गताओ,दवंगे इमादारगाहा'गंधंग ओसंधंगं' गाहा- (१४४-१४१) दव्वंग छव्विहं, तं०. गंधंगं ओसंधगं मजंग आउज्जंगं सरीरंग जुद्धंग, एत्थ एगेग अपि 10॥९२॥ अणेगप्पगारं, तत्थ गंधगे इमा गाथा 'जमदग्गि'गाहा (१४५ १४२) जमदग्गिणाम वालओ रिणुगा हरेणुगा चेव संवरणियं| सिय णाम तमालपणं विष्णियाण मज्झो, मगंगो गंधद्रव्यं रुक्खतणे मोचायं एताणि मल्लियावासिताणि कोडिं अग्बंति, कोडी-1 Page #97 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां ३ चतुरंगीया ॥ ९३ ॥ %%%%% ग्रहणामित्युपमा, महार्या अर्यो (ह) अथवा इमं गंधगं 'ओसीर हिरिबेराणं' गाथा ( १४६ १४२) उसीरं उसीरमेव हिरिबेरं वालओ भद्रदारुसतपुष्पाणं भागो य तमालपत्तस्स तमालपत्रमेव ' एयं पहाणं एवं विलेवणं' गाहा ( १४७ १४२ ) एवं गंधगं, इदाणि ओसधंगं 'दो रथणीओ' गाहा (१४८ १४२) दो रयणी ओत्ति दारुहरिद्रा पिंडहरिद्रा य. महिंदफलं णाम इंद्रजवा, तीन उसिणंग इति तिकडुगे, कणगमूलं नाम बिल्लमूलं, उदगओ अट्ठमं, 'एसा हणतो कंडू' गाहा ( १४९१४२ ) पूती एसा, गंधगं गतं । इदाणिं मज्जंग 'सोलस दक्खा भागा' गाथा (१५० १४२) कंठया, इदाणिं आयोज्जंग 'एगमुकुंदा तूरं' गाथा (१५१ - १४३) एगा एव हि मुकुंदा तूर्य, यथाभिमारक मगणी य, सरीरंग 'सीसमुरोय' गाथा ( १५२-१४३) कंटया, जुद्धगाणि 'जाणावरण' गाहा ( १५२-१४३ ) जाणं रहे आसो हत्थी य, जदि एताई गत्थि किं करेउ पाइक्को, लद्धेसुवि जह आवरणं कवयाई णत्थि तावि ण सेज्झति सति आवरणे पहरणेण चिणा किं सक्का हत्थेहिं जुज्झिउं १, सति प्रहरणे जति कुसलत्तणं णत्थि वि जाणति- किध जोद्धातव्यं सति कोसले णीतिएवि विणा किं करेतु ?, समूहे मारेज्जति अवक्रमणं उवक्कमणं च अयाणतो, जहा अगडदत्तो दक्खत्तणेण फेडति डेविति वा, तेसु सव्वेसुधि लद्धेसु जति विवसायो णत्थि व जुज्झति अणिव्वेयं, सइवि साए सरीरेण असमत्यो कि करेउ ?, तेणं जाणं आवरण पहरणं कुसलतं गीति दक्खत्तं वबसाओ सरीरमारोग्यं एताणि जुद्धगाणि ॥ इदाणिं भावंगाणि 'भावंगं विय दुविधं गाथा (१५४-१४४) भावगं दुविधं सुतंगं नोसुत्तंगं च, सुतंगं बारसंगाणि, गोसुतंगं चउच्चिहं, तंजहा माणुस्सं धम्मसुती सद्धा तवसंजमंमि वीरियं च । ( १५५-१४४ ) एते भावंगा दुल्लभया संसारे, तत्थ सरीरदच्वंगस्स इमाणि एगठियाणि 'अंग दस भाग' गाहा ( १५६-१४४) अंगंति वा दसत्ति वा भागत्ति वा भेदेति वा युद्धांगानिः भावांगानि ॥ ९३ ॥ Page #98 -------------------------------------------------------------------------- ________________ र श्रीउत्तरा० अवयवोत्ति वा पुण्णेति वा खंडेति वा देसे पदेसा पन्चे साहा पउला पज्जवेत्ति वा खिलेत्ति या, भावंगस्स इमाणि एगडियाणि आलस्था'दया य संजमो' गाहा, दयत्ति वा संजमोत्ति वा दुगुंछा लज्जा छलणा तितिक्खा अहिंसा विरति वा, तत्थ माणुस्सं पढम दयो धर्मविधाः अंग, तं च दुल्लभं, कथं ?- 'माणुस्स खेत्त जाती' गाथा (१५८-१४५) तत्थ माणुसत्तं दुल्लभ इमेहिं दसहिं दिढतेहिं परूवि ज्जति, तं०-'चोल्लग पासग' गाहा (१५९-१४५) एसा गाहा जहा सामाइए, एवं आयरियं खत्वंपि आयरिया जाति कुलं स्वंति ॥९४॥ आरोग्गं आउगं बुद्धि सवणं धम्मस्स कहणं पियसड्ढा संजमो ताम य असढकरणं, त एताणि लोगदुल्लभगाणि, अथवा अन्नपरि-13 वाडीए गाथा, चत्तारि अंगाणि दुल्लभाणि 'इंदियलद्धी णिअत्तणा य गाथा, भावओ इंदियाणि, लभित्तावि कोइ अणिव्वत्तिएहिं शव मरति, णिव्यत्तेउंपि केई ण सव्वपज्जत्तीहिं पज्जयत्तं, पज्जतएसुपि पुणरवि उवघातो भवंति कुंटादिभिः, अहवा णिव्वत्ति|ज्जमाणाणि उवहम्मन्ति वी(थि)रबाहुगअबाहुगजातंवखुज्जादिसु, सम्बनिव्वत्तीएवि खेमं दुल्लभ, खेमो धातं विभवं सुभिक्खं | दुल्लमं, अथवा धात- विभवो, आरोग्गं- विरोगता, सड्डा-धम्मसद्धा, गहणति गाहको उपयोगी, अद्वेत्ति संजमो अटे, अथवा इमेहिं दुल्लभं 'आलस्स' गाहा (१६०-१५१) आलस्सेण साधूणं पास न अल्लीयति, अहवा णिच्चत्तमपत्तो, मोहाभिभूतो इमंपि कायव्वं नत्थति सुणे न, अहवा अवज्ञा कि एते जाणतगा हिंडंति ?, अथवा थंभेणं थद्धो ण किंचि पुच्छति, अहवा अट्ठविहस्स मदस्स | अन्नयरथंभेण, अहवा दठ्ठण चेव पन्बइए कोहो उप्पज्जति, पमादेण पंचविहस्स पमादस्स अनतरेण, अहवा किविणता मा। एतेसिं किंचि दायब होहित्ति तेण ण अल्लियति, भएण वा एते णरगतिरियाणि दायंति अलाहि तो एतेहिं सुएहिं, अण्णाणेण 5 ॥ ९४॥ वा कुप्पहेहि मोहिओ इममि से ण चेव धम्मसमा उप्पज्जइ, अहवा वक्खेवो अप्पणो णिच्चमेव आउलो, कोउहल्केण णडपेच्छादिसु, स-4 Page #99 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां ३. चतुरंगीया ॥ ९५ ॥ | अहवा रमणासीलो वङ्गुलियादीहिं, 'एते हि कारणेहिं' गाहा (१६१-१५१) कंख्या, धम्मंतराइयाण कम्माणं उदयणं दुल्लभं संजममिवि वीरियं, सरीरहीणताए, जो पुण मिच्छादिट्ठी सो पुण धम्मसुतिपि लडूणं ण तं सद्दहति, तत्थ गाथा 'मिच्छादिट्ठी जीवो ' (१६२-१५१) मिच्छादिट्ठी उवदिहं पवयणं न सदहति असन्भावं पुण उवदिट्ठे वा अणुवदिट्ठे वा सद्दहति, जो पुण सम्मदिट्ठी सो उवदिट्टं पवयणं सद्दहति, असम्भावं पुण अणाभोगेण (गुरुनिओगेण) वा सद्दहेज्जा, तत्थ अणाभोएण अविकोविओ गिव्हिएसु संकितो अन्नहिं पण्णवेज्जमाणो अप्पणो य दिडिएस एसो जिणोवएसत्तिकाऊण अविकोविओ सदहेज्जा, गुरुणिआगेणंति गिरहइ (ई) सि सो तं निण्यदिट्ठि गुरुणाऽऽणवेज्जितो सदहेज्जा, जहा य 'ततेणं तस्स जमालिस्स अणयारस एवमाइक्खमाणस्स एवं भास० एवं पष्ण एवं परूवेमाणस्स अत्थेगतिया समणा णिग्गंथा एयमङ्कं सदहंति, तत्थ णं जे य एयमहं ण सदहंति ते णं समणं भगवं महावीरं उवसं० विहरति, तेसु पुण निण्हया इमे 'बहुरय पदेस' गाहा ( १६४ --- १५२ ) ' बहुरय ज मालीपभवा' गाहा ( १६५ - १५३ ) ' गंगातो दोकिरिया ( १६६ – १५३ ) एतेसिं जत्थ उप्पन्ना दिडिओ ता इमा णगरीओ 'सावत्थी उसभ' गाथा ( आव० ), इदाणिं एतेसिं कालो भण्णति ' चउद्दस सोलस वीसा ' गाहाउ दो, इदाणिं भण्णति- ' चोदस वासा तइया ' गाथा, अक्खाणय संग्रहणी, ' जेट्ठा सुदंसण ' गाहा ( १६७ - १५३ ) ५ एवं सतहवि निण्हयाण वत्तव्वया भाणियव्या जहा सामाइयनिज्जुतीए, केइ पुण निण्हए एत्थ आलावगे पडिकहन्ति 'सोच्चा | याउयं मग्गं, बहवे परिभस्सति' एवं अंगति गतं, अस्स चतुरंगनिष्कण्णं चातुरंगिज्जं, णामनिंष्फन्नो निक्खेवो गतो, सुत्ताणुगमे सुत्तं उच्चारतन्त्रं चत्तारि परमंगाई' सिलोगो (९५.१८१) चत्तारीति संख्या, परि (रं) मानं यस्य तत्परमं, अङ्ग्यतेऽनेनेत्यंगं, ॥ ९५ ॥ श्रद्धा दुर्लभता Page #100 -------------------------------------------------------------------------- ________________ % CE ३ श्रीउत्तरा०परमाणि च तान्यंगानि, अणुत्तराणीत्यर्थः, दुक्खं लभ्यत इति तैर्दुलभानि, इहेति इहलोके,दिह्यतीति देहं देही-जीवो भवति'माणुसत्तं नरत्वचूौँ । सुती सवा संजमंमि'मनसि शेते मनुष्यः, श्रवणं श्रुतिः, कस्यासो?, श्रुतधर्मस्य, श्रद्धानं श्रद्धा, धर्मस्यैव, विराजयत्यनेनैव वीरियं, दौलेभ्यं | संजमे वीरियं, संजमे योगकरणमित्यर्थः, तत्र तावत् प्रथमं मानुष्यं, तस्मिन् सति शेषांगाणि स्युरिति, तदपिचापि दुर्लभमेव, चतुरंगीया कथं ? 'समावण्णाण संसारे' सिलोगो (९६सू.१८१) एगतो आवण्णा समावण्णा, संसरणं संसारा, संसृतिर्वा संसारः, ॥९६॥ नानार्था भवांतरत्वे सति जायत इति, जननं जातिः, नानागोत्रास्विति हीणमज्झिमउत्तमासु, कई णाणागोत्तासु संसरति ?, 'कम्मा नाणाविधा कडा' क्रियत इति कर्म नामार्थान्तरत्वे सति तद्धीनोत्तरजातिनिर्वर्तकं कर्म कृत्वा पृथक पृथक् पुढो । अथवा पुणो २ विश्वनामकप्रकार प्रजायत इति प्रजा, विश्वसा भवंतीति विस्सभति वा, कथं विस्सं भविस्सति , उच्यते. 'एगता देवलोगे' सिलोगो (९७ मू० १८२) एकस्मिन् काले एकदा, दीव्यंत इति देवाः देवानां लोको देवलोकः, नारकानां लोको नारकलोकः, एगता आसुरे काये,अस्यत्यसावित्यमरः असुराणामयमासुरः, चीयत इति कायः, आहितैः कर्मभिरागोपि. तेरित्यर्थः,आधितो वा कर्मसु,अथवा कर्मभिः शुभैरशुभर्देवत्वेऽपि सति उच्चस्थानवान् भवति, अशुभैनीचैः स्थानः, एवं स्थानादिसुखसंविदा यथाकर्मोपगाः, अशुभैरपि आभियोग्यकिल्विषादिषु सर्वदेवभेदाः यथाकोपगाः। मानुष्यमपि प्राप्य ' एगता खत्तिओ होई' सिलोगो ( ९८ सू०१८२) क्षतात् त्रायत इति क्षत्रियः, चंडो' इति चण्डालः, अहवा मुद्देण बंभणीए है। जातो चंडालो, बुकसो वर्णान्तरभेदः, यथा बंभणेण सुद्दोए जातो णिसादोति बुच्चति, बंभषण बेसीते जातो अट्ठति चुचति, २९६ तत्थ निसाएणं अंबढाए जातो सो बोकसो भवति, क्षत्रियग्रहणादुत्तमजातयो गृह्यन्ते, चण्डालग्रहणानीचजातयः, अथवा वाग्वि म. Page #101 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ३ चतुरंगीया ॥ ९७ ॥ भागादिषु अन्येऽपि नीचोत्तमा मानुष्यजातिभेदाः, तिरिएसु 'ततो कीड पतंगो य' कंठ्यं, एवं पृथिव्यादिष्वपि च ' एवमाहजोणीसु' सिलोगो ( ९९ सू० १८३ ) एवमनेन प्रकारेण, आवर्त्तते यत्र स आवर्त्तः, द्रव्वावतों नदीसमुद्रादिषु भावे संसार एव, पुनः पुनर्यथाऽऽवर्त्तते सच्चा यथायुषं तामिति योगः, आवर्त्त आवर्त्तस्य वा योनिषु, प्राणनं प्राणः प्राणा येषां संतीति प्राणिनो, 'कम्मकिव्विसा' इति कम्मेहिं किव्विसा कम्मकिव्विसा, कर्माणि तेषां किञ्चिसाणि कमेकिन्निसा त एवं तासु आवर्त्तयोनिषु पर्यटतोविण णिब्विज्जति संसारे, न इति प्रतिषेधे, निवेदनं निर्वेदः, संसरति तासु तासु गतिष्विति संसारः, संसरति वा धावती तासु जातिषु सत्यः सर्वे अर्था सव्वत्था, जे मणुस्तकामभोगोपकारिणः ते सर्व एव गृह्यते शब्दादयः, तेच पर्याप्ता तस्य, न चासौ तान् भुंजानो निर्वेज्जते, अप्येवासौ यथा यथा भुंजते तथा तथा प्रतापोऽभिवर्द्धते एवं संसारिणः संसरंतः | संसारे दुःखैः शारीरमान सैरभिभूयमाना न निर्विद्यते, अध्येव रंजन एव, कोऽभिप्रायः ?, यतस्तत्प्रतिघाताय नोद्यमंते, अथवा | 'सव्वत्थ खत्तिय'त्ति सर्वैः कामैर्यस्यार्थः स सर्वार्थः, स हि भ्रष्टराज्यः, तस्याज्ञा वितथा, यो राजा, कामैः सर्वैरेवार्थः, स च तान् प्रार्थयन् न निर्विद्यते, एवमसावपि संसारी संसारे दुःखाभिभूतः संसारसुखान्येव प्रार्थयेत्, न तैः प्रार्थनासुखैर्निर्विद्यते, ते एवं संसरत: 'कम्मसंगेहिं संमूढा' सिलोगो (१०० सू० १८३ ) सज्यते यत्र स संगः, पंकादयो द्रव्यसंगः, कामसंगस्तु कामभोगाभिलाषः, अथवा सर्व एव कर्मसंगतैः कर्मसंगैः संमूढाः समस्तं मुह्यतेऽस्मात् संमूढा, दुःखमेषां जायते दुःखिता, वेद्यंत इति वेदनाः शरीराद्या बहवो वेदना, अथवा अत एव दुःखिता येन बहुवेदना, अथवा क्षुत्पिपासाद्येव बहवो वेदना, 'अमाणुसासु | जोणीसु' मानुषाणामियं मानुषी न मानुषी अमानुषी, नियतं निश्चितं वा हन्यते निहन्यते, विशेषेण वा हन्यते, कम्माणं तु पहाणार' आवर्त्तयोनिभ्रमः ॥ ९७ ॥ Page #102 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूण ३ चतुरंगीया ॥ ९८ ॥ ॐ०% सिलोगो (१०१ सू० १८३ ) तु विसेसणे, किं विसेसयति ?, तेषां मानुसजातिनिर्वर्तकानां कर्मणां प्रहीयत इति प्रहाणा, आनुपूर्वी नाम क्रमः तया आनुपूर्व्या, प्रहीयमाणेषु मनुष्ययोनिघातिषु कर्म्मसु निर्वर्त्तकेषु वाऽऽनुपूर्व्येण उदीर्यमाणेसु, कथमानुपूर्व्या उदीर्यते, उच्यते, उक्कड़ते जहा तोयं, अहवा कम्मं वा जोगं व भवं च आयुगं वा मणुस्सगतिणामगोत्तस्स कस्मिश्चितु काले कदाचित् तु पूरणे, न सर्वदेवैत्यर्थः, 'जीवा सोधिमणुप्पत्ता' शुद्धयते अनेनेति शोधिः तदावरणीयकर्मापगमादित्यर्थः, मनुष्यभवो मानुष्यं तमपि च ' माणुस्सं विग्गहं लधुं ' सिलोगो (१०२ सू० १८४ ) विगृह्यतेऽनेनेति विग्रहः, स च यथा दुर्लभः तथा चोक्तं चोल्लगपासकादिभिः, इदानिं द्वितीयमंग सुति, धम्मस्स श्रवणं श्रुतिः श्रूयते वा, त्रियते वा वारयतीति वा धर्मः, दुःखेन लभ्यते इति दुर्लभः, आह- श्रवणादस्य किं भवति ?, उच्यते, 'जं सोच्चा पडिवज्जंति' यं इति अनिर्दिष्टस्य निर्देश: ' सोच्चा ' श्रुत्वा प्रतिपद्यन्ते तवो बारसविधो, खंतिग्गहणेन दसविधो समणधम्मो गहितो, अहिंसागहणेण पंच महव्वयाणि ॥ ' आहच्च सवणं लढुं ' सिलोगो (१०३ सू० १८४ ) आहच्च णाम कदाचित् कस्य श्रवणं १, धर्मस्य, श्रद्धा, संयमोद्यम इत्यर्थः, परमदुर्लभा नास्मात्परं किंचिदप्यन्यत् दुर्लभं परमदुर्लभा, कथं तर्हि ?, विषयतृषिता हि विला (सिनः) 'सोच्चा णेआउयं मग्गं' नयनशीलो नैयायिकः, यं श्रुत्वापि बहवो सर्वतो परिभ्रश्यन्ते, केचित्तावत् दर्शनादपि परिभस्संति, केचित् श्रद्धानात्, अथवा सर्वतो भ्रश्यंते जहा णिण्हवा, येऽपि न भ्रश्यंते तेषामपि 'सुतिं व लडं' सिलोगो (१०४ ० १८४ ) विरायते येन तं वीरितं भवति च पुनर्विशेषणे, सर्वदुर्लभं हि संजमवारियं शेषेभ्यः, अथवा पंडितवीरियमिति विशेष्यते, कुतः ?, जओ 'बहवे रोयमाणावि' केवलं रोचमाना एव सम्यग्दर्शने वर्तते, न तु चरित्रं प्रतिपद्यन्ते, एवमियं सामग्री ke% नरत्वादिदौर्लभ्यं ।। ९८ ।। Page #103 -------------------------------------------------------------------------- ________________ दुर्लभा, एकैकस्य चारित्रलाभाद्युपाये चोलगादयो वक्तव्याः, अथैषा सामग्री कथं भवति १, उच्यते, एकैकावरणकर्मप्रहाणतः, ' माणुसत्तमि आयातो' सिलोगो (१८५ सू० १८५ ) कंठ्यं, 'तवस्सी वीरिथं लढुं' तत् तपस्वीवीरियं लब्ध्वा सम्यग् वृत्तः संवृत्तः संयत इत्यर्थः सुसंवृतात्मा तपोवीर्येण स क्षिपेद्रज इति संक्षिणुयादित्यर्थः । स्यात् कथं संवरो भवति, उच्यते, भावशुद्धितः, चतुरंगीया४येनापदिश्यते ' सोधी उज्जुअभूतस्य 'सिलोगो (१०६सू. १८५)शोधनं शुद्धिः, अर्जतीति ऋजुभूतः, तद्गुणवतस्तु धर्मशुद्धिः, तप्यते शुद्धयते शोभना वा शुद्धिः तिष्ठति, नावगच्छतीत्यर्थः, अशुद्धस्य हि अशोधितमलस्येवातुरस्य न शोभिर्भवति, स एवं भावशुद्धसंवरवानिव 'णिव्वाणं परमं जाति' निर्वृत्तिर्निर्वाणं, परमं णाम न तेन मुक्ति सुखनात्रत्यं संसारसुखं तुल्यमत्थि कहापि, दाष्टौतिकोऽर्थः न शक्यते दृष्टान्तमंतरेणापपादयितुं, एकदेशेनोपनयः क्रियते, जहा 'घतसित्ते व पावए' जघाति घरति वा घतं, पावं व हव्यं सुराणं पावयतीति पावकः, एवं लोइया भणति, वयं पुण अविसेसे दहण (ण दहे) इति पावकः, यथा घताभिषिक्तः पावकः परां निर्वृत्तिमाप्रोति तथाऽसावृकुभावोऽपि इहैव तावत् विभुक्तामृतपानेन निर्वृत्तिमानोति च, उक्तं हि - 'नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १ ॥ स्यात् कथं जायते निर्वृत्तिः पावकस्य घृतेनेति ?, उच्यते येन तृणतुपपलालकारीपादिभिरीधनविशेषैरिंध्यमानो न तथा दीप्यते यथा घृतेनेत्यतोऽनुमानात् ज्ञायते यथा घृतेनाभिषिक्तोऽधिकं भाति तथा निर्माणस्य घृतेधनादिकमेव, न तणा, पठ्यते 'घतसित्तेव पावए', नागार्जुनीयास्तु पठंति एवं 'चतुद्धा संपदं लद्धुं इहैव ताव भायते । तयते तेयसंपन्ने, घयसिते व पावए ॥१॥ एतत्तावदिहैव फलं चतुरंगस्य, पारलोकिकं तु 'विकिंच कम्मुणा' सिलोगो, (१०७ सू० १८६) | अथवा अयमुपदेशः- स एवं निर्वृतात्मा विकिंच कम्पुणा हेउ, विचिर् पृथक्भावे, पृथक् कुरुष्व अहवा विगिंचेति उज्झित इत्यर्थः, श्रीउत्तरा० चूर्णौ ३ ॥ ९९ ॥ *%-1-964 श्रद्धा दौर्लभ्यं शोधि महिमा ॥ ९९ ॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ३ चतुरंगीया ॥१००॥ हिनोतीति हेतु:, कर्महेतुरिति कर्मनिदानं रागायाः कर्महेतवः, अथवा मिथ्यादर्शनाविरतिमादि, यमो नाम संयमः तं संयमं चिराहि, केण ?, 'खतीए' क्षमण क्षान्तिः आदिग्रहणात् दशप्रकारः श्रमणधर्मः, स एवं यशस्वी विकिंच कर्माणि 'पाढवं शरीरं हिच्चा' पुहवीए भवं पाढवं, तत्र पृथति पृथते वा तस्यामिति पृथिवी, प्रथिव्यां भवं पार्थिवं वैशेषिकसांख्यानां हि पार्थिवं शरीरं चक्षुः श्रोत्रघ्राणरसनादि आकाशाप्तेजोवायुराज्योतिश्र, स्वसमयसिद्धितोऽपि पार्थिवमिव पाढिवं, तद्धि शैलेशीं प्राप्तस्य भगवतः शैलभूतं भवति, स च पार्थिवः शैल इत्यतः पाढवं शरीरं हित्वा, येऽपि न निर्वान्ति तैरपि संलिहितात्मभिः तदुत्सृष्टं पृथिवीतुल्यं भवतीत्यत पाढवं शरीरं हित्वा अथवा सुखदुःखविकल्प विकल )त्वात् पाढवं शरीरं, उक्तं हि पुढवीचिव सव्वसहेण भगबता', शीर्यत इति शरीरं, हेत्वा खाम हेत्वा, ऊर्ध्वमिति माक्षः भृशं क्रमति इति चतुरंग फलमुक्तं ॥ ये पुनः पूर्वकर्मावशेषतः न तत्फलं वाप्नुवंति तेऽपि चतुरंग हेतुकर्मत एव संसारफलमासाद्य 'बिसालिसेहि सीले' सिलोगो (१०८ सू० १०८ ) समान सदृशं न सदृशं विसदृश्यं ( शं), रलयोरैक्यमिति कृत्वा, ते हि विशालिसा हि शीलयंति तमिति शीलं विसरिसाणि, कई विसदृशानि न हि सर्वे तुल्य तपोनियमसंजमा भवंति, उक्तं हि “जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि ऊसितानि भवंति, जस्स जारिसं सीलमासि तारिसो जक्खो भवति" यांति क्षयमिति यक्खा, उत्तरुत्तरा खाम तपोविशेषैः स्थानैः रिद्धिसुखसंपदः प्राप्नुवंति, यथा सौधर्मेसाणादी, 'महासुक्का व जलंता शोभत इति शुक्रः चंद्रादित्यग्रहगणादि महाशुक्काः, प्रत्यक्षत्वाच्च चंद्रादित्यानां न हीनोपमा, | केन वाऽन्येनोपमीयते ?, चयनं चयः, पुनश्यवतीति पुनश्च्यवं, न हि तस्मिन् देवलोके, दीर्घायुत्वाच्चैवं मन्यन्ते यथा वयं न च्योष्यामः, अथवा तेषां नित्यमुखसक्तानां चितैवेयं न भवति च्योष्यामो वयमिति, 'अर्पिता देवकामानां सिलोगो (१०९ सू० १८६ ) शीलवैषम्यं ॥१००॥ Page #105 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० CARALA चूणा चतुरंगीया ॥१०॥ मानि, क्रियत पायारेमेसु कप्पेसु, पूरयतापामल्पकालिक सौख्यात वा रूपं, कामतोमवतेषां देव अर्पितमस्यास्तीत्यर्पितः अर्पितवानित्यर्थः,अर्पित गमितं दर्शितमित्यर्थः,ते हि पूर्वोक्तपनत(तपोऽव) स्थामिव तपउपनता इव तेषां देव- प्रेत्यदा| कामानां अर्पिता इव अर्पिता,यथा भवद्भिर्ललयितव्या एते,काम्यंत कमनीया वा कामाः,रोचत रोचयति वा रूपं, कामतो रूपाणि विकु-181 गानि वितुं शीलं येषां ते इमे कामरूपविकुर्विणः, अष्टप्रकारैश्वर्ययुक्ता इत्यर्थः, न चैषामल्पकालिक सौख्यमित्यतोऽपदिश्यते- 'उई कप्पेसु चिट्ठति' ऊर्द्धमव कल्पाः२ तेषु उड्डेकप्पेसु, अहवा उवरिमेसु कप्पेसु, पूरयतीति पूर्व, आवर्यतीति वर्षः, बहणि पूर्वाणि च शतानि च, अप्रत्यक्षत्वात् न पल्योपमसागरोपमानि, क्रियत धर्मधारणा, देशकानां च पूर्वायुषं मनुष्यमारभ्य यावर्षशतायुष इत्यतः तत्प्रत्यक्षीकरणामपदिश्यते पुवावास सता बह ।। 'तत्थ ठिच्चा जहा ठाणं' सिलोगो (११० सू०१८७) तत्थेति तस्मिमिति, यथावत स्थानमिति इंद्रसामानिकान्यायुष्कत एति, नहि तेपामुपक्रमो अस्तीत्यतःआयुष्कक्खया ओति माणुसं जोणि उपत्यायान्तीत्युपति, मनुष्यानामियं मानुपी, युवति जुषति वा तामिति योनि से दसंगेऽभिजायति' दशानामंगानां समूहो दशांग, तद्यथा 'खतं वत्थु' सिलोगो (१११सू० १८७) क्षीयत इति क्षेत्र-ग्रामनगर, यवादिसस्यानि वा यत्रोत्पद्यन्ते, अथवा(आर्य)क्षेत्रमित्यर्थः,राजगृहमगधाद्य, वसति तस्मिन्निति वस्तु. तत्र क्षेत्र सेतुं केतु सेतु केतु वा, सेतुं रहट्टादि, केतुं वरिसेण निप्फज्जते, इक्ष्वादि सेतुं केतु, अहवा वत्थुपि | सतु भूमिघरादि,केतुं यदभ्युच्छ्रितं प्रासादाद्यं, उभयथा गृहं सेतुकेतुं भवति,अथवा वत्थं खायं उसियं खातूसिर्य, खातं भूमिघर ऊसित पासाओ खातूसित भूमिघरोवरि पासादो, हिरण्णग्रहणेण रूप्यसुवर्ण गहित, पश्यते तमिति पशु, से सव्वं चउप्पयं गहिय ॥1 ॥१०१।। 'दासपोकसं दयित इति दासः, पुरे शयने पुरुषः, एते चत्तारिवि खत्तवत्थुहिरण्णपसवो दासपौरुषं च एकं कामंगखधं, 'जस्थ से 51 उववज्जति' जेसु जेसु कुलेसु एताणि चत्तारिवि सदा सुचीण्णाणि वत्थू विजंति, इतरत्थ हि दुक्खं विभवहीनं स्यात् , किं तर्हि ?, SCIECIA Page #106 -------------------------------------------------------------------------- ________________ श्रीउत्तरा प्रमाद AA% A स्वरूप असंस्कृता. ॥१०२॥ 9 भावना-येनासो गर्भलालितमेव भवति, एकमंगमुक्तं, 'मित्तवंणातवं होइ' सिलोगो (११२ सू० १८७) मज्जति मज्जंति वा तमिति भित्रं मित्रमस्यास्तीति मित्रवान् , ज्ञातका अस्यास्तीति ज्ञातवान् , मित्ता सहवाड्वितादि, णातगता तऽम्मापिइ संबद्धा *वा,गूयति इति गोत्रं उच्चागोत्तं राजाराजामात्यो वा, वृणीते वृणोति वर्णयति वा तमिति वर्णः (तद्वान् रूपवानित्यर्थः, अप्पातंक महा पन्नो' अप्पातंको नाम अरोगः, क्षुत्पिपासाद्या हि नित्यं अनुगता एव शरीररोगाः, आमयास्तु नैबोत्पद्यन्ते, उक्तं हि-'कच्चित्त्वनारोग्यमतीव मेधा' महती प्रज्ञा यस्य स भवति महाप्रज्ञः, पंडितः इत्यर्थः, अविजातो नाम विनीतः अनुकूल इत्यर्थः, यशस्वी बलवं, एतानि दश 'भोच्चा माणुस्सते भोए' सिलोगो (११३ मू० १८८) अपडिरूवे असरिसे अमेहिं अहाउयं पालित्ता पुन्चाविसो हिं पुण बोहिं लभेत्ता ॥ तम्हा 'चउरंगं दुल्लभं मत्ता' सिलोगो (११४सू०१८८) मत्ता णातुं संजमं पडिवज्जिया तवसा धुतकम्मल से सिद्ध भवति सासते, इतिवमि । नयाः पूर्ववत् , चातुरंगिज्ज सम्मत्तं ३॥ म एवं चरणं दुल्लभं जाणेत्ता अप्पमातो कायव्यो, जहा तेसुण परिभस्सति, तेण इमं पमादऽपमादणाम अज्झयणमागतं, तस्स: साचत्तारि अणुयोगदारा जाव णामणिप्फन्ने निक्खेवे पमादऽपमाद, पमादे वर्णिते तप्पडिवक्खो अप्पमादो वर्णित एव भवति, सो पमातो चउबिहो- 'णाम ठवणा' गाथा ( १७९-१९० प्र०) तत्थ दब्वपमादो जेण भुत्तेण वा पीतेण वा पमत्तो भवति, जाणि वा अण्णाणि वत्थूणि पमादकर्तृणि णिज्जासगंधर्वआलस्यादीनि, भावप्रसादस्तु आत्मव प्रमत्ता, स च पंचधा प्रमद्यते 'मज्जं विसय कसाया' गाहा ( १८०-१९० प्र०) मज्जपीतस्य हि भावप्रमत्तत्वात् न कार्याकार्यदक्षो भवति, 'कार्याकार्ये ण जानीते, बाच्यावाच्ये तथैव च। गम्यागम्येऽति(वि)मूढच, नापेयं मज्जमित्यतः॥१॥ तथा विषयप्रमत्तोऽपि कृत्याकृत्यानभित्रो % ॥१०२॥ Page #107 -------------------------------------------------------------------------- ________________ करण चूणों निक्षेपाः 1645%- 3 श्रीउत्तरा०मा भवति, कसाएमु विविह आहणइ हिंसति अक्कोसति कलहसाहसीहोति, णिहापमनोवि पलीवणगादिषु विणस्सति, इंदियप्रमत्ता वि मगादयो विणास पावंति, जहा 'सद्देण मिगो', माहा, एस पमादोऽवि पंचविहो भणिओ, तस्स य पडिवक्खे अप्पमादो, सोवि पंचविहो, एस चेव अप्पमादेण भणितन्यो, 'पंचविहो य पमादो गाहा (१८१-१९१) किंच गतो णामनिप्फणो, सुत्तालावगअसंस्कृता. निप्फण्णो, सुत्तं उच्चारतव्वं 'असंखतं जीवित मा पमादए' वृत्तं ( ११५ सू० १९१ ) संस्क्रियते स्म संस्कृतं, न संस्कृतं असं-12 ॥१०॥ स्कृतं, यतः पूर्वकृतकारणं कतरतो विनाशमाप्यत् पुनः संस्कार्यते तत् संस्कृतं भवति, यथा छिद्रपटः पुणोवि संविज्जति तुन्निज्जति* इवा, जंतु विण8 पुण न सकति संस्कर्तुं तदसंस्कृतं भवति, यथा घटभेद इत्यादि, अथवा आकाशादीनि वा नित्यद्रव्याणि असं. स्कृतानि, तत्थ इमा गाहा 'उत्तरकरणेण' गाहा ( १८२-१९४ प्र०) संस्कृतंति वा करणंति वा एगहुँ, तेण करणेन तमेव निक्खिवतव्वं-'णाम ठवणा' गाहा (१८३-१९४) णामकरणं जस्स करणमिति णाम, अथवा णामस्स णामतो वा जंतं करणं तं णामकरणं, अक्खणिक्खेको जो जस्स करणस्स आगारविसेसोत्ति, दव्वस्स दव्वेण वा दबमि वा जे करणं तं दबकरणंति, तं दुविहं- आगमतो णोआगमतो य, आगमतो जाणए अणुवउत्ते, णोआगमतो जाणगसरीर० भवियसरीर० तब्बइरितं, वतिरित्तं जादुविहं-सण्णाकरणं णोसण्णाकरणं च, तत्थ सण्णाकरणं अणेगविहं च, जमि जमि दवे करणसण्णा भवंति तं सण्णाकरणंति, तंजहा- कडकरणं अद्धाकरणं पेलुकरणं एवमादि, 'सण्णा णामति मती तं णो णाम जमभिहाणं ।। जं वा तदस्थवियले कीरति दव्वं तु दविणपरिणाम । पेलुकरणादि गहितं तदत्यहीणं ण वा सद्दो ॥१॥ जति ण तदत्थीवहीणं तो किं दव्वकरणं जतो तेणं ।। दव्वं कीरति सद्देण करणंति य करणरूढीओ ॥२॥ इदाणि जोसण्णाकरणं, तं दुविहं, तं०- पयोगकरणं वीससाकरणं च, विस्स 43430% FOK FCI. . Page #108 -------------------------------------------------------------------------- ________________ करणनिक्षेपाः श्रीउत्तरा० सेति कोऽर्थः, वित्ति विपर्यये, अन्यथा भाव इत्यर्थः, स गती, विविहा गती विश्रसा, तं दुविध-सादीयं अणादीयं च, चूौँ । अणादीयं जहा धम्माधम्मागासाण अण्णोण्णसमाधाणंति, 'गणु करणमणादीयं च विरुद्ध भण्णती ण दोसोऽयं । अण्णोष्ण समाधाणं जमिहं करणं ण णिव्वती ॥१॥ अहवा पदपच्चयादुपचारमात्रं करणं, यथा गृहमाकाशं कृतं उत्पमकमाकाशं असंस्कृता. विनष्टं गृहं, गृहे उत्पन्ने विनष्टं आकाशं । इदाणिं साइयं वीससाकरणं, तं दुविहं-चम्खुफासियं अचम्खुफासियंच, चक्खफासियं ॥१०४॥ चमनुसा दीसइ , तं पुण अन्मा अन्भरुक्खा एवमादि, चक्खसा जं न दीसइ तं अचक्खुफासितं, जहा दुपएसियाणवि परमाणुपोग्गलाणं एवमादणिं जं संघातेणं भेदेण संघातभेदेण वा उप्पज्जति तं ण दीसति छउमत्थणति । तेण अचक्खुफासितं, बादरपरिणतस्स अणंतपएसियस्स चकबुफासियं भवति, पयोगकरणं दुविध-जीवपयोगकरणं अजीवपयोगकरणं च, होइ पयोगे जीवविवागो, तेण विणिम्माणे सजीवं अजीवं वा पयोगकरणं, तं दुविहं-मूलपयोगकरणं उत्तर-द पयोगकरणं, मूलपयोगो णाम मूलं आदिरित्यनर्थातर, तत्थ मूले ओरालियादीणि पंच सरीराणि, पयोगकरणं नाम जो निष्फनो तो निष्फज्जति, तं तेसिं चेव उरालियवेउन्वियआहारयाणं तिण्हं उत्तरकरणं, सेसाणं तत्थि, तत्थ मूलकरणं अट्ठ अंगाणि अंगोवंगाणि उर्वगाणि य, जहा 'सीस उरो य उयर पट्टी बाहा य दोषि उरुया त । ते अढुंगाणी पुण सेसाणि तहेवु| वंगाणि ॥ १॥ होति उचंगा अंगुलि णासा कण्णा य जहण्णं चेब, महदंतमंसकेसु अंगोवंगा एवमादीणि, अहवा इह उत्तर४ करणं दंतस्स रागो कंणवडणं नहकेसरागो, एवं ओरालियविउव्वियाणि, आहारए नस्थि ताणि, इमं वा आहारगस्स गमणादी इति, अहवा ओरालियस्सेवेगस्स उत्तरकरणविसेसेण ओसहेण वा पंचण्ह य इंदियाणं विणवाणं पुणो वरणा णिरुवहताण वा ॥१०॥ Page #109 -------------------------------------------------------------------------- ________________ करणाधिकार थीउत्तरामा विणासणं एवमादि, तत्थ पुण ओरालियवेउब्वियआहारयाणं तिविहं करणं-संघातकरणं पडिसाडणाकरणं संघातपरिसाडणाचूणी करणं च, दोण्डं सरीराणं संघातणा णत्थि, उवरिल्लाणि दोन्नि अणातीणि, तिन्निवि करणाणि कालओ मग्गिज्जंति, तत्थो रोलियसरीरसंघातकरणं जं पढमसमयोववन्नगस्स, जहा तेल्लि ओगाहिओ छूढो तप्पढमताए आदियति, एवं जीवोवि उवअसंस्कृता. वज्जति पढमे समये गेण्हइ ओरालियसरीरपयोगाई दबाई, ण पुण मुंचति किंचि, परिसाडणाए हि समयो मरणकालसमए, ॥१०५॥ एत्थं च सो मुंचति ण गेण्हति, मज्झिमे काले किंचि गिण्हति किीच मुंचति, तं च जहण्णेणं खुड्डायभवग्गहणं तिसमऊणं, उक्कोसेणं तिनि पलितोवमाणि समऊणाणि, 'दो विग्गहमि समया समयो संघायणाते तेहणं । खुड्डागमवग्गहणं सव्वजहण्णो ठिती कालो ॥१॥ उक्कोसो समय॒णं जो सो संघातणासमयहीणो। किह ण दुसमयविहूणो? साडणसमएऽवनतिमि ॥२॥ भण्णति भवचरिमंमिवि समए संघातसाडणे चेव । परभवपढमे साडणमओ तो ण कालाोच ॥३॥ जति- परभवपढमे साडो णिबिग्गहतो व तमि संघातो । णणु सव्वसाडसंघातणाओ समतं विरुद्धाओ ॥ १ ॥ जम्हा विगच्छमाणं विगतं उप्पज्जमाण उप्पन्नं । वो परभवादिसमये मोक्खादाणाण ण विरोहे ॥ ३ ॥ चुतिसमए णेहभवो इह देहविमो खतो जहा तीए । जति तंमि) ण परभवोऽवि तो सो को होउ संसारी? ॥ ४ ॥ णणु जह विग्गहकाले देहाभावि द्विवो परभवो सो। चुतिसमएवि ण देहो ण विग्गहो जति स को होतु ॥६॥ इदाणिं अंतरं, संघातंतरकालो जहण्णगं खुड्डगं तिसमऊणं । दो विग्गहमि समया ततिओ संघायणासमयो ॥१॥ तेहूणं खुड्डमवं धरिउं परभवमविग्गहेणेव । गंतूण पढमसमए संघातं. तो स विण्णेतो ॥ ७ ॥ इदाणिं संघातपीरसाडतरं, जं 'उभयंतरं जहन्न समयो निविगहेण संघातो । परमं सतिसमयाई ते. - ॥१०५॥ BOOKS - Page #110 -------------------------------------------------------------------------- ________________ श्रीउत्तरा करणातीसं उदहिणामाई।९। अणुभवितुं देवादिसु तेत्तीसमिहागयस्स ततियमि। समए संघातातो दुविहं साडंतर वोच्छ।।१०॥ खुड्गयभवग्गहणं चूणों धिकार जहण्णमुक्कोसयं च तेतीसं। तं सागरोचमाई संपुण्णा पुवकोडी य॥१शाइदाणि वेउब्बियस्स-वेउब्वियसंघातो समयो सो पुण विउव्वणादीए। असंस्कृता. JAओरालियाणमहवा देवादीणादिगहणमि।।१२।।उकोसो समयदुर्गजो समयं वेउब्विय मतो बिताए। समए सुरेसु वच्चति णिविग्गहतो यत तस्स ॥१३।।उभयजहण्णं समयो सो पुण दुसमयवेउब्वियमतस्स। परमतराई संघातसमयहीणाई तेत्तीस॥१४॥वेउव्वियसरीरपरीसाडण॥१०६॥ | कालोवि समय एव । इदाणि अंतरं, बेउब्वियसरीरसंघातंतरं जहण्णेणं एग समयं,सो य पढमसमयबउव्वितमतस्स विग्गहेण ततिए 18 समये येउविएसु संघातेंतस्स भवति,अहवा ततिए समए वेउन्वियमतस्स अविग्गहेण देवेसु संघातेंतस्स,संघातपरिसाडंतरंजहण्णेणं समय एवासौ पुणरवि उब्धियमतस्स अविग्गहेण संघाडेतस्स भवति साडस्स अंतरं जहण्णेण अंतोमुहुत्तमुक्कोसेणं अणंतं कालं,वणस्सतिकालो, | | इदाणिं आहारयस्स, आहारे संघातो परिसाडो य समयं समं होति । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तस्स ॥११॥ बंधणसाडुभयाणंद्र जहण्यामंतो मुहुत्तमंतरयं । उक्कोसेण अबढे पोग्गलपरियट्टदेसूण।।२तियाकम्माणं पुण संताणाणादितोण संघातो। भयाण होज्ज साडो सेहलेसीचरमसमयंमि ॥ ३ ॥ उभयं अणाइनिहणं संत भयाण होज्ज केसिचि । अंतरमणादिभावादच्चंतऽवियोगतो णेसि ॥ ४॥ जीवमूलपयोगकरणं गतं। इदाणिं जीवउत्तरपयोगकरणं,तत्थ गाहा 'एत्तो उत्तरकरणं'गाहा(१९३-२०१) संघातणा य' गाथा (१९४-२०१) संघायणाकरणं जहा पडो तंतुसंघातण णिवत्तिज्जति, परिसाडणकरणं जहा संखगं परिसाडणाए। णिव्यत्तिज्जति, संघातपडिसाडणाकरणं जहा सगडं संघायणाए य परिसाडणाए य णिव्वत्तिज्जति, ण च संघातो ण च परि ॥१०६॥ साडो जहा थूणा उड्डा तिरिच्छा वा कीरति, 'अजीवप्पयोगकरणं' गाथा (१९५-२०१) निज्जीवाण कीरति जीवप्पयोगयो PEOCHECRECRECCRECECRECRRECORRECE Page #111 -------------------------------------------------------------------------- ________________ श्रीउत्तरा करणाधिकारः असंस्कृता. ॥१०७॥ तं तं। वण्णादि स्वकम्मादि वावि तदजीवकरणंति ॥१॥ दचकरणं गतं । इदाणि खेत्तकरण- 'ण विणा आगासेणं' गाथा (१९६-२०१) खेत्तं आगासं तस्स करणं णत्थि तहावि वंजणतो परियावणं, जम्हा ण विणा खत्तेण करण कीरति, अहवा खेत्तस्सेव करणं, वंजणपरियावणं नाम जं करणे] अभिलप्पति, अह जहा उच्छुकरणादीय, बहुधा, सालिकरणं तिलकरणं एवमादि, अथवा जम्मि खत्ते करणं कीरति वणिज्जति वा, खत्तं करणं आगासेवि, तस्स बंजणपरियावन्नं । इदाणि कालकरणं 'कालो | जो जावतिओ' गाथा ( १९७-२०२) कालकरणं जं जावतियकालेण कीरति, जमि वा कालंमि, एतं आहेण, अहवेह कालकरणं बवातिजोतिसियगाविससेणं घेत्तव्वं, तत्थ चरं सत्तविहं चउब्विहं थिरमवक्खायं, एवं गाथा ( १९८-२०३ ) 'सउण' गाथा (१९९-२०२) 'पक्वतिधयो दुगुणिता' गाथा । इदाणिं भावकरणं, भावस्स भावेण भावे वा करणंति, भावकरणं(च) दुविहं' गाथा (२०१-२०३) 'वण्णरसगंध' गाथा (२०२-२०४ ) अप्पप्पयोगजं जं अजीचरूवाति पज्जवावत्थं । तमजीवभावकरणं तप्पज्जायप्पणावेक्खं ॥१॥ को दव्ववीससाकरणातो विसेसो इमस्स ? णणु भणितं । इह पज्जयवेक्खाए दव्ववियणयमयं तं च ॥ २ ॥ 'जीवकरणं तु गाथा (२०३-२०४) जीवभावकरणं दुविधं-सुतकरणं असुतकरणं च, सुतकरणं दुविधं- लोइयं लोउत्तरियं च, एकेकं दुविहं-बद्धं अबद्धं च, बद्धं णाम जत्थ जत्थ सुओवणिबंधो अस्थि, जे एवं चेव पढिज्जति उवरियं ताणि अबद्धं, तत्थ बद्धसुतकरणं दुविधं-सद्दकरणं णिसीथकरणं च, 'उत्तीत्थ सद्दकरणं पगासपाढं च सरविसेसो वा। गूढत्तं तु निसीहं बंधस्स सुतत्थजं अधवा॥१॥ज लोईयं बत्तीस अड्डियाओ छत्तीस पच्चड़ियाओवासोलस करणाणि लोगप्पवातबद्धाणि, (अहवा संगामे पंच) तंजहा| वइसाह समपायं मंडलं आलीढं पच्चालीढं , एताणि पंच लोगप्पवाते सुयकरणे निबद्धाणि, तत्थाऽऽलीढं दाहिणं पायं अग्गतो ॥१०७॥ Page #112 -------------------------------------------------------------------------- ________________ श्री उत्तरा चूर्णौ ४ असंस्कृता. ॥१०८॥ हु काऊं वामपाद पच्छाहुतं ओसारेति, अंतरं दोहवि पादाणं पंच पदा, एयं चैव विवशेयं पच्चालीढं बसाहं पीउ अन्तराहुत्तीओ समसेढीए करेति अग्गिमतले बाहिराहुतो, मंडलं दोवि पादे समे दाहिणवामहुत्ता ओसारेत्ता उरुणोवि ( तहा ) आउंटाचेति जहा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं निरंतरं ठवेति, आरुहतपवयणे पंच आदेससवाणि जाणि अबद्धाणि, तत्थेगा मरुदेवा, गवि अंगे जवि उगे पाढो अस्थि जहा | मरुदेवा अच्चतथावरा होऊण सिद्धत्ति, सयंभुरमणसमुद्दे मच्छाण पउमपत्ताण य सव्वसंठाणाणि अत्थि, णवरि चलयागारसं ठाणं | णत्थि, करडकुरुडाण य कुणालाए तेसिं णिद्धमालूणमूले वसही देवाणुकंपणं, रुट्ठेहिं पण्णरसदिवसेहिं वरिसणं, कुणालाणगरीचिणासे ततिए वरिसे सातेते नगरे दोन्हवि कालकरणं, अधे सत्तमपुढवीए कालणरगे गमणं, कुलाणाणगरीविणासणकालातो | तेरसमे वरिसे महावीरस्स केवलनाणुप्पत्ती, एवमादि अणिबद्धं, एतं सुतकरणं, णोसुतकरणं दुविधं--जुंजणाकरणं गुण करणं च, गुणकरणं दुविहं तब करणं सजम० च, दोवि विसेसितव्वा, जुंजणाकरणं तिविधं मणजुंजणाकरणं चउन्विहं मणोसच्चादि, एवं वयीवि, कायजोगो सत्तविधो ओरालियादीओ, एत्थ कतरेणाधिकारो १, उच्यते, दव्वकरणेण, तत्थवि मूलप्पयोगकरणेण, तत्थवि णोसन्नादव्यकरणेन, तत्थवि पयोगकरणेण, तत्थवि जीवपयोगकरणेण तत्थवि मूलप्पयोगकरणेण, तत्थवि आयुकरणेण, तत्थ गाथा 'कम्मगसरीरकरणेण' गाथा (२०५ - २०५) कंठठ्या, असंखतंति पदं गतं जीवितमिति जीवते जीवितवान् जीविष्यति वा, जीवः, आयुः कर्मजीवनाद्धि जीवितं भवति, तत्थेदमायुष्कं कर्म्म असंस्कृतं भवति, कोऽभिप्रायः १, नहि जीवितं तुटतं तुन्नीयते वा न शक्यते पुनः संस्कर्तु छिन्नवस्त्रवदित्युक्तं तम्हा चरितमि अप्पमादो कातन्त्रो, जीर्यते येनेति जरा, जरामुप करणाधिकारः ॥१०८॥ Page #113 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० नीतो जरोपनीतो येन, यतो न तत्र त्राणं, कोऽभिप्रायः १, न जराप्राप्तस्य पुनयौवनं भवति, 'अदृण उज्जेणि वस्तु' सव्वं अक्खा- अट्टनमल्लचूर्णी सिणगं माणितब्वं, जाव फलहिमल्लेण मच्छियमल्लं निहणावेऊणं णियगं घरं गतो, तत्थ विमुक्कजुद्धवावारी अच्छति, सो कथा | महल्लोत्तिकाउं परिभूयते सयणवग्गेण, जहाऽयं संपदं ण कस्सति कज्जस्स खमोत्ति, पच्छा सो माणेण तेसिं अणापुच्छाए। असंस्कृता. |कोसबि णगरिं गतो, तत्थ वरिसमेत्तं उवरगमतिगतो रसायणमुवजीवति, सो बलड्डो जातो, जुद्धगपव्वते रायमल्लो णिरं-150 ॥१०॥ | गणो णाम तं णिहणति, पच्छा राया मुणइ, तो मम मल्लो आगंतुएण णिहत्तोत्ति ण पसंसति, रायाणगे य अपसंसते सध्यो रंगो। तुण्हिक्को अच्छति, ततो अट्टणेण राइणो जाणणाणिमित्तं भण्णति-'सहयडयाण सउणाणं साहह तो निययसयणयाणं (च)णिहतो णिरंगणो अट्टणेण णिक्खित्तसत्थेणं ।। १॥ एवं भणियमेत्ते रायणा एस अट्टणोत्तिकाउं तु?ण पूइतो, दव्वं च से पज्जावइओ, आमरणयं देण्णं, सयणवग्गो य एतं सोउं तस्स सगासमुवगतो, पायवडणमादीहि पत्तियाविओ, दवलोभेण अल्लियावितो, पच्छा सो चिंतेति-मम दवलोभेण अल्लिया-ति, पुणोवि ममं परिभविस्संति, जरापरिगतो बाद ण पुण सुमहल्लेणावि पयत्तेण सकिस्स जुवा काउं, तं जावहं सचेट्ठो ताव पध्वयामित्ति संपधातुं पव्वइतो, एवं जरोवणीतस्स मस्थि ताणं भवति एवं वियाणाहि जणे पमत्ते' एवमित्यवधारणे, नेव जरोवणीतस्स हुत्थि ताणं, जरया वा उवणीतस्स स्वं विषयमिति,अथवा एवमित्यनुमाने,केनानु. मिनोति?, जहा सो नलदामो चाणकण घातितो सपुत्रदारं चोरान् घादित्वा, एवमेव जणोवि, आयारमरमर परलोगनिरवक्खो पुन्व- ॥१०९॥ भाणएहिं पमादेहि प्रमत्तवान् प्रमत्तः, प्रमादवानित्यर्थः, विविधं जानिहि विशेषेण वा जानीहि, किमिति परिप्रश्ने, नु वितर्के, कतरानं कण्णु, विविधं हिंसंतीति विहिंसा, 'अजता गहिन्ति' न यता अयता असंजता इत्यर्थः, गहितो गृहति गृशिष्यति वा तामिति, CACAकलावल T काउं, त जालोमेण अल्लियात मगासमवगायणा एस अहाणाणं साहह तो न य अपसंसला गिर-/६/ 'अजता गहिन्ति, विविधं जानिहि विशेषणव जणोवि, आयारमरमान पसमित्यनुमाने, केनानु । Page #114 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ४ असंस्कृता. ॥११०॥ शुरु विहिंसो काई गिहिस्सांतित्ति गमिष्यति वा, कहिं गच्छिस्संति त विहिंसा ?, अथवा जरोवणीतस्स हु णत्थि ताणमिति, एवमवि जाणेमाणो न जराप्रहाणायोद्यतो, केवलं हिंसादिपमुख कम्मेसु पव्वंतो (पमत्ता), एवं (अ) संताणुकंपणं विहिंसा, स्यादेतत् कथमयमेवमनाः १: तत् उच्यते ' जे पावकस्मेहिं ' वृत्तं ( ११६ – २०६ ) जे इति अणिदिट्ठस्स णिसे, पातयते तमिति पापं, क्रियत इति कर्म, कर्माणि हिंसानृतस्तेयाब्रह्मपरिग्रहादीनि, घणं हिरण्णसुवण्णादीणि, समस्तमादीयंति समादीयंति, गृह्णतीत्यर्थः, अशोभना मतिः अमतिः, यथा अशोभनं वचनमवचनं, कथं १, प्राणिनां निरपेक्षत्वात् निस्तृशो निरनुक्रोशो त्यक्तपरलोकभयः, एवं - विधां अमतिं गृहीत्वा, अथवा णत्थि परलोगे णत्थि सुक्कडदुक्कडाणि कम्माणिति, पठ्यते च 'अमयं गहाय' अशोभनं मतं अमतं अवचनवत्, अथवा अमृतमिव गहाय, अमृतेनेवार्थः संगृह्यते इत्यर्थः, तमेवं धणमुवज्जिणिऊणं 'पहाय ते पास पर्यट्टिए नरे' भृशं हिच्चा अपहाय कृत्स्नमित्यर्थः, पस्सत्ति श्रोतुरांमंत्रणं, त इति पावकर्मिणो, पयट्टिते पवृत्ते, तत्तु (न तु) सुहं, 'गरे' इति पुरुषस्याख्या, वेरेणं णासकत्वं अनुगता अनुमता अनुबद्धा इत्येकोऽर्थः णरगं उर्वेति-रंग-गच्छति, अत्रोदाहरणं 'जे पावकम्मे ह धणं मणुस्सा' इति एगंमि नगरे एक्को चोरो, सो रत्तिं विभवसंपन्नेसु घरेसु खतं खणिउं सुबहुं दविणजातं घेत्तुं अप्पणो घरेगदेसे कुबे सयमेव खाणत्ता तत्थ दव्यजातं पक्खिवति, जाहेच्छितं व सुकं दाऊण कण्णगं विवाहेउं पखतं संति उद्दवेसा तत्थेव अगदे पक्विति, मा मे भज्जा अवच्चाणि वा परूढपणयाणि हंतूण रयणाणि परस्स पगासेस्संति, एवं कालो वच्चति, अण्णता तेणेगा कण्णगा विवाहिता अतीव रूविणी, एसा पसूता संता तेण ण मारिता, दारगो से अट्ठवरिसो जातो, तेण चिंतियंअतिचिरकालं विधारिता, एयं पुत्रं उद्दवेडं पच्छा दारयं उद्दविस्संति तेण सा उद्दवेडं अगडे पक्खित्ता, तेण दारगेण गेहातो धनं न त्राणाय ॥११०॥ Page #115 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ४ असंस्कृता. ॥१११॥ tip% गिच्छिऊ कहा (धाधा ) कया, लोगो मिलितो, तेण भण्णति मे माता मारितत्ति, रायपुरिसेहिं सुतं, तेहिं गहिओ, दिट्ठो कूवो दव्बभरितो, अडियाणि य सुरहूणि, सो बंधेऊण रायसगासे समुवणीतो, जायणापगारेहिं सव्यं दव्यं दवावेऊण कुमारेण मारितो, एवं पहाय ते पास पयट्टिते गरे, एवं वणिजादयोऽपि कल्का दिविर्देन (भिर्धनं) उपाय तत्प्रहाय परलोके वैरिविघातमाप्नुवंति, न केवलं परलोके चैव ते दुक्खाई पार्वति इहंपि ते दुक्खाई पाविति दिईतो 'तेणे जहा संधिमुहे गहीते ' वृत्तं ( ११७-२०७ ) स्त्यायत इति तिष्णं, येन प्रकारेण यथा, संघानं संधिः, क्षेत्रमुखमित्यर्थः, अत्रोदाहरणं – एगंमि नगरे एगो चोरो, तेण अभिज्जतो घरगस्स फलगचितस्स पागारकविसीसगं खणितुं खत्तं खतं, खत्ताणि य अणेगागाराणि कलसागितिदियावत्तट्ठितं (ताणि) पयुमामि (सुमागि)ति पुरिसाकिति वा, सो य तं कविसीसग संठितं खत्तं खणतो धणसामितेण विनातो, ततो ते अपविट्टो पाएसु गहितो, मा पविट्ठो संतो आयुषेण वावाइस्सति, पच्छा चोरेण बाहिरठिएण हत्थे गिहितो, से तेहिं दोहिवि बलवंतेर्हि उभयथा कड्डेज्जमाणो सतकितपागारकविसीसगेहिं फालेज्जमाणो अत्ताणो विरवति, एवं स्वकर्म्मभिः कृत्यते पापकारी, एस दिट्ठतो, अयं अत्थोवणयो, 'एवं पया पेच्च इहंपि लोए' एवमवधारणे, प्रज्ञा (जा)यंत इति (प्रजा) 'कडाण कम्माण न मोक्खो अस्थि', इह परत्र च इहलोके तावत् पियविष्पओग अप्पियसंपयोगरो गदारिद्ददोभग्गदुक्खदोमणस्सादि, परलोके पुण नरगतिरित्रकुमाणसेसु सारीरमाणसाणि दुक्खाणि अणुभवंति, अवस्सवेदणीयाणि कर्माणि, अथवा 'एवं पया पेच्च इहंपि लोए, ण कम्मुणा बीह नो कतायि ' प्रजा इत्यामंत्रणे, प्रजा इह परत्र च कर्म्मभिः कृत्यन्ते, तेनैवंविधानां कर्मणां (न) पीहयेत् कदाचित्, न प्रतिषेधे, क्रियत इति कर्म्म, पीनं अभिलसनं प्रार्थनामित्यर्थः, यैः स्तेयादिभिः पापभिः कर्मभिः इह परत्र च पीड्यन्ते इहलोकेsपिधनमनधोय स्व कर्मणा छेदः ॥ १११ ॥ Page #116 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० स्वपरोभयार्थ असंस्कृता कुतस्य वंदन ॥११२॥ 4 तद्विधानां कर्मणां पीहनमपि न कुर्यात्, किं पुनः करणामिति, अत्रोदाहरण-एगमि णगरे एगेण चोरेण रतिं दारोहे पासादे आरोढुं खत्तं खतं, सुबहुं च दव्वजातं णीणितं, णिययघरं व संपावलं पभाताए रयणीए हातसमालद्धा सुद्धवासो सो तस्थ गतो, को किं भासतित्ति जाणणत्थं, जइ तावऽज्ज लोगो में न याणिस्सह पुणोवि पुन्वठिछते चोरियं करिस्सासित्ति संपहारेऊण, तत्थ य लोगो बहू मिलितो संलवति-कधं दुरारोधे पासादे आरोदु विसत्येण खत्तं खत, कहं च खुइलएणं खत्तदुवारेण पविट्ठो, पुणोवि सह दव्वेण णिग्गतोत्ति, सो सुणिउ हरिसेउं चिंतेति-सच्चमेत, किं वहिं एतेण णिमातोति अप्पणो उदरं कडिं च पलोएउं खत्तमुहं पलोयति, सो रायनिउत्तिएहिं पुरिसेहिं कुसलहिं जाणित्ता गहितो, राइणो उवनीतो सासितो य, एवं पावकम्मपत्थणेऽवि दोसे, किमु करणे ?, देहे वा हिंसादीणि पावकम्माणि, पमत्ता पाहिं कम्मेहिं बझंति, तेवि पावगं च पाविति, जं च परस्स चोएति पावं कर्म कज्जति तस्स अप्पणा चेव वेदितव्यमिति, अत्रोच्यते, 'संसार' गाथा ( १९८-२०९) वृत्तं, संमृतिः संसरणं वा संसारः-नरकादि, अथवा कोहादीय कम्मं, सो संसारो, समापन्नवान् समापन्नः, परंपरेणंति पुत्तस्स भज्जाए णट्ठाए एव| मादि, उच्यते च 'संसारसमावन्नो परस्स अट्ठाए 'परो णाम पुत्तबंधवादि, साधारणं नाम सव्वसामन्नं आत्मनिमिचं बंधुराजब्राह्मणनिमित्तं वा, 'कम्मस्स तो तस्स तु वेदकाले' तस्येति आत्मनिमित्तस्य साधारणस्येति वा, वेद्यते इति वेदः उदय इत्यर्थः, वेदस्स कालः २, दानमानक्रियया बनातीति बंधुः, बंधुः किल अहितनिग्रहहितप्रवृत्यर्थ, न चासौ तदहितं कर्म निगृहीतुं समर्थः, उक्तञ्चसव्वस्स सयणमझे, एगो कस्सति दुहिद्वितो संतो । सयणोऽवि य से रोग ण विरिंचति व नासेति ॥१॥ इत्यनेन (न) पांधवा बांधवत्वं उर्वितित्ति-करेन्ति, अत्रोदाहरणं- एगमि नगरे एगो वापिओ अंतरावणे संडवहरति, एगागी आमीरी उज्जुगा दो रूवमे कुकरलाल % Page #117 -------------------------------------------------------------------------- ________________ कापोसिका ST--54-% स्थमुवगतो, साखड्या,सो चिंतेति- पत, सो मझण्हयेलाए का श्रीउत्तरा० घेत्तूण कप्पासणिमित्तमुवट्ठिता, कप्पासो य तदा समग्यो वट्टति, तेण वाणिएणेगस्स रूयगस्स समितं लाउं कप्पासो दिष्णो परार्थपापेचूणों का | सो, जति दोण्हवि रूवगाण दत्तोति सा पोट्टलयं बंधेऊण गता, पच्छा वणियतो चिंतेति- एस रूवगो मुहाए लदो, ततोऽहं एव उव | अंजामि, तेण तस्स रूवगस्स समत्तघयगुलाइ किणिउं घरे विसज्जितं, भज्जा संलत्ता- घयपुग्ने करिज्जासित्ति, ताए पतपुण्णा असंस्कृता. कया, इत्थंतरे उस्सुगो जामाउओ सवयंसो आगतो, से ताए परिवेसितो घयपूरेहि, सो भुजिउंगतो, वाणियओ व्हायप्पवणो भोयण॥११३॥ | स्थमुवगतो, सो य ताए परिवेसितो साभाविएण भत्तेण, तेण भण्णति- किं न कया य घयपूरा ?, ताए मण्णति-कया, ते जामाउ एतेण तेण सवयंसेण खइया,सो चिंतेति-पेच्छ जारिसं कयं मता, सा वराई आभीरी बचतुं परनिमित्त अप्पा अपुण्णेण संजोइओ, एसो म सचिंतो सरीरचिंताए णिग्गतो, गेम्हो य वट्टति, सो मज्झण्हवेलाए कयसरीरचिंतो एकस्स रुक्खस्स हेटा वीसमति, साधू य तेणो-12 गासेण भिक्खाणिमित्तं जाति, तेण सो भण्णति- भगवं! एत्थं रुक्खछायाए विस्सम, धम्मुवसमणति, साधुणा भणियं-ते व बक्खे-15 | वाइ, अहं अप्पणोच्चय कम्मं करेमि, तेण भण्णति-भगवं ! को वा परायतं कम्मं करोति ?, गणु एस सव्वलोगो सकम्मउज्जुत्तो, Bा साधुणा भाणतणणु तुमं चैव भज्जादिहेतुं किलिस्सति, समर्मणीच स्पृष्टः तेणेव एक्कवयणेण संबुद्धो, भगव! तुम्हं कत्थ अच्छदह, तेण भष्णति- उज्जाणे, ततो सोतं साधु कउज्जमत्ति य जाणिऊण तस्स सगास गतो, धम्म सोऊण भणति-पव्वयामि, जाव सयणं आपुच्छिउं एति(मि), गतो णियगबंधवं भज्जं च भणति-जहा आवणे विवहरंतस्स तुच्छो लाभगो होति, ता वणिज करेमि, ४दो य सत्थवाहा, तत्थेगो आदातुं पक्खेवयं लाभ मग्गति, एगो पुण पक्खेवयंपि देति लाभगं च ण मग्गति, तं करणेण (कतरेण) सह | वच्चामि ?. ते भणंति- वियएण सद्धिं. तेहिं सो समणण्णातो बंधसहितो गतो उज्जाणं, तेहिं भण्णइ- कतमो सत्थवाहो?, एस साधू | 4904--14tat A A Page #118 -------------------------------------------------------------------------- ________________ मा रोजाणपणं आमिति विसं-धणसुवणापत्रदृष्ट श्रीउत्तरा० असोगच्छायाए उवविट्ठो, णिययघरे बवहारावेति, ण य लाभयं गेण्हइ, एतेण सह सण्णेज्जाणपट्टणं आमित्ति पव्वइतो, जहेव ण | चूणौँ धन नहरापि बंधवा त्राणाय भवंति कम्मविवागकाले, एवमेव 'वित्तण ताणं ण लभे' वृत्तं (११९०२२१) विद्यत इति विस-धणसुवण्णहि ला त्राणं रण्णगाविभवणसयणादि, त्रायतीति त्राणं ,ण हि तेण वित्तण लहते, कः ?, प्रमत्तः-पमत्तो विसएसु, पुन्चभाणतेण वापमाएण, इहापि असंस्कृता. पुरोहिततावल्लोके वित्तं न त्राणाय, किमंग पुण परलोगे?, अत्रोदाहरण-एगो किल राया इंदमहादीणं कम्हिवि उस्सवे अंतेउरे विणिग्गच्छंतो पुत्रदृष्टान्त: ॥११४॥ घोसणं घोसावेति, जहा-सव्वे पुरिसा नगरातो निग्गच्छंतु, तत्थ पुरोहितपुत्तो रायवन्लभत्तण वेसाघरमणुपविट्ठो घोसिएवि ण IN णिग्गतो, सो य रायपुरिसेहिं निग्गहितो, तेण य रायवल्लभत्तणेण तेसिं किंचि दाऊण अप्पा ण मोइतो, दप्पायमाणो विवदंतो मारायसगासमुवणीतो, राइणा वज्झो आणचो, पच्छा पुरोहितो उपद्वितो- सव्वस्संपिय देमि, मा मारेज्जसु, तोचि ण मुक्को, मूलाए भिण्णो, एवं वित्तेण ताणं न लभे पमत्तो, इहलोकिकमुक्तमुदाहरणं, 'अदुवा परत्थ' अदुवेत्यथवा, यदि वित्तं न त्राणाय है। इहलोके, कथं नु परलोके त्राणाय भविस्सति ?, उक्तश्च- अत्थेण णदराया ण रक्खिओ गोहणेण कुइकन्नो। धन्नेण तिल्लयसेट्ठी पुत्तेहिं लाण ताइओ सगरो ॥१॥ एवमत्राणः शारीरमानसर्दुःखरभिहन्यमानः न तस्स दुक्खस्स ग्रहणद्वारमुपलभते, को दिलुतो', उच्यते, 'दीवे पणट्टे व अणंतमोहो'दीप्यते इति दीपः,सो दुविहो-दव्वदीवो भावदीवो य, तत्थ य दव्वदीवो दुविधो-आसासदीवो पगास-| दीवो य, तत्थ आसासदीयो समृद्दमझे जो दीवो ज वुज्झमाणा पासिंउ पाविउं च आसासेदी सो आसासदीवा, पगासदीवो यIM॥११॥ पता जोतनं पगासेति, तत्थ जो सो आसासदीवो सो दुविधो- संदीणो असंदीणो य, तत्थ संदीणो णाम जो जलेण छादेज्जति, सो लोण जीवितत्थसताणाय, जो पुण सो विच्छिण्णत्तणेण उस्तितत्तणेण य जलेणणछादेज्जति सो जीवितत्थीणं त्राणाय, असंदीणो viinmanNKAadmarane SECRECOR%-521575453 वसति?, उक्तश्च अत्यामान न तस्स दुक्खा यादवदीवो दुविधो-आपगासदीवो यह Page #119 -------------------------------------------------------------------------- ________________ पण जे पाविऊण भविया - संदीणो असंदीणो य, तत्थ संपाइमा य, तत्थ संघातिमा भणति श्रीउत्तरारदीवो जहा कोंकणदीवो, पगासदीवो णाम जो उज्जोयं करेति, सो दुविधो- संजोइमो सो तृणपुलकवर्तिअग्निकसमवायन दीपद्वीपचूणौँ निष्पद्यते, असंजोइमो चंदादिच्चमणिमादि, एस दव्वदीवो। इदाणिं भावदीवो, सो दुविहो- आगासदीवो पगासदीवो य, तत्थ || स्वरूपआगासद्दीवो सम्मईसणं जं पाविऊण भविया जीवा संसारमहासागरे सदाकुवादिमहीवीयीहि अवुज्झमाणा आसमंति, पगासदीवो भेदादि असंस्कृता. णाम पंचप्पगारा गंदी, तत्थ आसासदीवो दुविहो- संदीणो असंदीणो य, तत्थ खओवसमियसम्मइंसणदीवो पडिवातित्तिकाउं| ॥११५|| संदीणो, असंदीणो तु खायगसम्मईसणदीवो, पगासभावदीवोवि दुविहो-विधातिमो संघाइमो य, तत्थ संघातिमो अक्खरपदपाद सिलोगो गाथाउद्देसगादिसंघातमयं दुवालसंग सुतज्ञानं, असंघातिमं केवलनाणं, एत्थ दव्वदीचे पगासदीवमधिकरेऊण भण्णतिदीव पण व अणंतमोहो, एत्थ उदाहरणं, जहा केई धातुवाइया सदीवगा अग्गि इंधणं च गहाय बिलमणुपविट्ठा, सो तेसिपमादेणं दीवो अग्गादओ य विज्झायाओ, ततो ते विज्झातदीवग्गिया गुहातममोहिता इतो ततो सव्वतो परिभमंति, परिभमंता य अप्पडिगारमहाविसेहिं सप्पेहिं डक्का, दुरुत्तरे य अधे संणिवतिता, तत्थेव निधणमुवगया, एवं दीवप्पणद्वेण तुल्लं दीपपणद्वेव, अमणमंतः अम्यते वा अन्तः नास्यांतोऽस्तीति अनंतः, जहा तेसिं गुहापविट्ठाणं विज्झातदीवग्गाणं दुवारमलभमाणाणं | तस्स तमसो अंत एव णत्थि, एवमेव संसारीणवि दीवपणहे वा अणंतमोहो भावदीवपणट्ठाणं, 'अणंतमोहे' ति मुह्यते | येन स मोहः, तच्च ज्ञानावरणदर्शनमोहन यामिति , अहवा अट्ठप्पगारं कम्मं सव्वमेव मोहो, तच्चास्यानतमित्यतोऽनन्त- ११५॥] मोहे, नयनशीलं नैयायिकं, मग्गामिति वाक्यशेषः, तं नेआउअमग्गमसौ दट्ठपि अदट्ठमेव भवति, जहा सो दविपणट्ठो तं मग्गं दट्टणवि अदछ एव भवति, एवमसाववि अनंतमोहवान् संसारी आजवंजाभावात् जगति दृष्ट्वा अदृष्ट एव भवति, BREAKSHARASI Page #120 -------------------------------------------------------------------------- ________________ श्रीउत्तरा 1 किमभिप्रेतं ?, यतस्तमोऽभिघाताय नोद्यमते, अथवा नैयायिक मार्ग कश्चित् दृष्ट्वापि पुनर्मोहोदयात् पतति, जंहा ते विज्ञा- प्रतिद्धः चूणौँ जीवित्वं तपदीवा न जानंति कुतोवि लद्धार ( तं दारं ), एवं पुत्रदारादिआसक्ता नैयायिक रष्ट्वा अदृष्ट एवेति, मिथ्यादर्शनाइभिनिवेशाद्वा असंस्कृता आइयं ददुमदट्ठमेव , एवंविधेसु संसारिसु ज्ञानदर्शनावरणमोहनीयमहानिद्राकारिषु 'मुत्तेसु याविप्पडिबुद्धजीवं' वृत्तं (१२०-२१३) सुपनं सुप्तं सुप्तमस्यास्तीति सुप्तः, सुप्तवानित्यर्थः, चशब्दोऽधिपचनपादपूरणेषु, सो दुविहो सुत्तो॥११६॥ ट्राणिहासुत्ता भावसुत्तो य. तत्थ णिदं पति सुत्तो जागरो य, एवं भावेवि, तत्थ णिहाजागरणे उदाहरणं अगलदत्तो, सो तेसु | चोरेसु (पु)ण पमुत्तेसु सुत्तेसु मु(स)खोडिपत्तेण पाउणि एगते जग्गंतो अच्छति,ते य चोरा परिच्चायगेण णिद्दापमत्तत्ति जाणिऊण सब्बे सिरच्छिण्णा कया, अगलुदत्तट्ठाणेवि किच्छेण पाउतेण पहारो दत्तो, तेणवि जग्गंतेण रुक्खगणमझे ठितो, भगिणी भूमि-| गिहिपवेसणं, तापीय अप्पमत्तत्ताए व ण सकितो बचेउं, एस दिद्रुतो भावे समोतारिज्जति, पसुत्ता चोरा घातिता सो एगो ण धातितो, एवं जे मिच्छादिठ्ठीणो अविरता य भावतो पसुत्ता धम्मकज्जाई ण पेक्खंति, तेसु सुत्तेसु यावि पडिबुद्धजीवी, अपि वाढार्थे, भावसुत्तेसु वा जागरण होयध्वं, सुत्तेसुवि च नातिनिद्राप्रमादवान् , भावप्रतिबुद्धो नाम भावजागरः, प्रतिबुद्धजीवनशीलः प्रतियुद्धजीवी, ण विस्ससेज्ज कसायिदिएसु, 'पंडिते व ' पापाइ डानः पंडितः,आसुपवत्ति आसुप्रज्ञा नाम संयमं प्रति क्षणलवमुहुर्तप्रीतबुद्धमानता, आसु प्रज्ञा यस्य, क्षिप्रं प्रज्ञा उत्पद्यते तेण ण विस्ससतितव्यं, जहा कण्हकहाण-12 (ग)पक्खो, कम्हा ? ' घोरा मुहुत्ता' घूर्णत इति घोरः, निरनुक्रोश इत्यर्थः, कोऽभिप्रायः ?, णणु जाते पुथ्वण्हे अवरण्हे वा18/११॥ काएवि वेलाए मच्चू आगच्छति, अतः अल्पकालायुष्कत्वात् अनियमितकालत्वाच्च पुंसा निरंतरमेव संजातपनो भवेत, KAREENUSUCCESct% Page #121 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ४ असंस्कृता. ॥११७॥ तमेव मुहुर्त्तन घोरत्वात् गत्वा पुनरत्येति, अथवा सगोचरप्राप्तस्य मयंतीत्यतो घोराः, यथैष मगोचरं प्रासः अस्य तावत् मा मारेण भयमस्तु एवं घोरा मुहूर्त्ताः, शरीरमपि अबलं, अल्पेनापि उपक्रमेणं उपक्रम्यते, एवं मत्वा- 'भाडपक्खी व चरsप्पमत्तो', पक्ष्यतेऽनेनेति पक्षः, पक्षावस्यास्तीति पक्षी, तेसि किर दोहं तिपादा, जो मज्झिमतो पादो सो सामण्णो, पच्छा ते अप्प मत्ता चरंति, मा एको वा एक्कको वा पच्छा पज्जुपेच्छा, पादो हीरेज्जा, अथवा मा पडिहामो, एवं साधूवि 'चरे पदाणि पडिस्कमाणो वृत्तं (१२१-२१६) युगपत्संभृतानि तस्येन्द्रियाणि, कषायाश्रितान्येव चापराधपदानि, उक्तं हि 'इन्द्रिय विषय कषाया एतान्यपराधपदानि', यतोऽपदिश्यते 'चरे पयाई पडिसकमाणो' वृत्तं चरेदित्यनुमतार्थे किं कुर्वन्, पदानि परि परि संकमानो, पद्यते अनेनेति पदं, परि सर्वतोभावे, सर्वतो संकमाणो परिसंकमाणो, मा मे मूलगुणउत्तरगुणपदेसु छलणा होज्जत्ति, पाश्यते येन पाशः बंधनमित्यर्थः, जांर्कचि अप्पणा पमादं पासति दुच्चितितादि, दुव्विचितिएणावि बज्झति, किं पुण जो चितित्तु कम्पुणा सफलीकरेति, एवं दुब्भासितदुच्चितिताति जं किंचि पासं 'इहे 'ति इह प्रवचने मण्णमाणो, जाणमाण इत्यर्थः, स्यान्मतिः- एवमप्रमत्तः कहं चरेत् 'लाभंतरे जीवित वूहइत्ता' लभ्यंत इति लाभा', अंतरा छिनत्ति प्रयच्छति वान्तरं, लाभं प्रयच्छतीति लाभान्तरं, लाभ घरेति वा दातुं का वा, जीव्यते येन तज्जीवितं, 'वृहि वृद्धौं' वृहयित्वा, कोऽभिप्रायः ?, जाव निज्जरालाभसमत्थं जीवितं ताव व्हयामि, समानकर्तृकयो वृहयित्वा पश्चात् किं कुर्यात् ?, उच्यते, ' पच्छा परिणाय मलाबधंसी ' पच्छा इति जाहे ण णिज्जरालाभसमत्थं ताहे व जाणिऊण जाणणापरिण्णाए मलावधंसी भवति कथमिदानीं मह महंतीए जराए वाघिणा वा अभिभूतस्स अस्थि निज्जरालाभेति जाणणापरिण्णाए जाणिऊण पच्छा सत्तधारणाए मलं अवर्द्धसेति सूदेति तमिति मलं अष्ट भारंडवदप्रमत्तता ॥११७॥ Page #122 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ४ असंस्कृता. ॥ ११८ ॥ प्रकारं शोधयतीत्यर्थः, 'संसुध्वंसु अवस्रंसने ' लाभान्तरे, एत्थं मंडितचोरेण दितो- बेलायडे नगरे मंडिओ नाम तुण्णाओ परदव्वहरणपसतो आसी, सो य दुट्ठरोगमिति जणे पगासंतो जाणुसु दोसु णिच्चमेव अदपलेवालेत्तेण रायमग्गे तुण्णागसिप्पं उवजीवति, चकमंतोविय दंडधरिएण पादेण कथंचि किलिस्संतो चंकमति, रतिं व खाणिऊण दव्त्रजातं घेतूण णगरसन्निगिट्टे ठइआणेगदे से भूमिघरं तत्थ णिक्खिवति, तत्थ य से भगिगी कण्णगा चिठ्ठति, तस्स भूमिघरस्स मज्झे कूवो, जं च सो चोरो दव्वेण य लोभे सहायं दव्यवोढारं आणेति तं सा से भगिणी अगडसमित्रे पृथ्वणत्थासणे निवेसितुं पायसोयलक्खेणं पादे गिण्हेऊणं तंमि कुवे परिक्खिवति, तत्थ य मूलदेवो रातो, सो तत्थेव विज्जति, एवं कालो वच्चति नगरं मुसंतस्स, चोरगहा य तंण सर्कैति गिहिउं ततो गरे उवरवो जातो, तत्थ य मूलदेवो राया, सो कथं राया संयुत्त १, उज्जेणीए नयरीए सब्वगणियाणं पधाणा देवदत्ता गाम गणिया, ताए सद्धिं अचलो नाम वाणियदारओ विभवसंपन्नो मूलदेवो य सवंति, दत्ताए मूलदेवो हड्डो, गणियामाऊए अयले, सा भणति पुत्ति ! किं एतेण पीतिकरणंति ९, देवदत्ताए भण्णति-अम्मो ! एस पंडिओ, तीए भण्णति- किं एस अन्महियं विष्णाणं जाणति, अयलोवि भावणार कसा (लक्खितो) पंडितो वा, तीए भण्णति- अर्थ्यते, वच्च अयलं भण-देवदत्ताए उच्छु हाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कतो पुनाई अहं देवदत्ताय पणवेत्ति, तेण सगडं भरेऊण उच्छुलट्ठीण उवणीतं, ताए भण्णति-किं अहं इत्थिणी ?, तीए भण्णति वच्च, मूलदेवं भण-देवदत्ताए उच्छु खाइउं अभिलासत्ति, तीए गंतॄण से कथितं, तेण कवि उच्छुलट्ठी उच्छेदेत्तुं कंदादिया काऊण चाउज्जातादिसु वासिताउ काउं पेसियाओ, तीए भण्णति- पेच्छ विष्णाणंति, सा तुण्डिका ठिता, मूलदेवस्स पदोसमावण्णा, अयलं भणति अहं तहा करेमि जहा तुम मूलदेवं गेण्हसित्ती, तेण अट्ठसयं दिणाराण तीए मंडिकचौर दृष्टान्तः ॥११८॥ Page #123 -------------------------------------------------------------------------- ________________ ४ असंस्कृता. ॥११९॥ श्रीउत्तरा० माडिणिमित्तं दिनं, ताए गंतुं देवदत्ताए मण्णति- अज्ज जयलो तुमं समं वसहितित्ति, इमे दिणारा दत्ता, चूर्णौ अवरण्ड्वेलाए आगन्तुं भणति - अज्ज अयलस्स तुरियं कज्जं जायं, तेण गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसितं आगतो मूलदेवो, ताए समाणं अच्छति, गणियामाऊए अयलो संवाहितो अण्णातो पविट्ठो बहुपुरिससमग्गो, वेढियं तं गन्भगिहं, मूलदेवो य अहसंभ्रमेणं सयणीयस्स हेट्ठा णिलुक्को, तेण अलक्खितो, देवदत्ताएवि दासचेडीओ संदिट्ठाओ अयलस्स सरीरमभंगादि घेत्तणुवट्टिताता, सोचि तंमि चैव सयणिए ठियनिसन्नो भगइ - एत्थ चैव सयणीए ठियं अभंगे, ताओ भांति - विणा सेज्जति सयणीयं, सो भणति एतो उक्किट्ठतरं दाहामि, मया एवं सुविणो दिट्ठो जहा सयणीअभंग उचलणहाणादि कातव्यं, तो तहा कयं, ताहे णिण्हाणगोन्लो मूलदेबो, अयलेण वालेसु यकसाय (पगहाय) कड्डितो, संलत्तो य अणेण वच्चसु मुक्कोसि, इहरहा ते अज्ज अहं जीवितस्स विवसामि जति मया जारिसो होज्जाहि तो एवं मुच्चिज्जाहि, ततो मूलदेवो अवमाणितो लज्जाते णिग्गतो उज्जेणीओ पत्थयणविरहितो, वेण्णायडं जतो पत्थितो, एगो य से पुरिसो मिलितो, मूलदेवेण पुच्छितो कहिं जासि १, विनायडंति, मूलदेषेण भण्णति-दोवि सम्मं वच्चामोत्ति, तेण संलतं- एवं भवतुति, दोवि पहिता, अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो चिंतेति - एसो मम संबलेण संविभागं करेहित्ति, एहि सुए परे वा एताए आसाए वच्चति,ग से किं (च) देति, ततो ततियदिवसे छिन्ना अडवी, मूलदेवेण पुच्छितो णत्थि एत्थ अन्मासे गामो, तेण भण्णइ - एस णाइदूरे पंथस्स गामो, मूलदेवेण भण्णति- तुमं कत्थ वससि ?, अनुगत्थ गामे, मूलदेवेण भणिओ तो क्खाइ अहं इमं गामं वच्चामि तेण से पंथो उवदिट्ठो, गतो तं गामं मूलदेवो, तत्थ णेण भिक्खं हिंडतेण कुम्मासा लद्धा, पवण्णो य मंडिकचौरदृष्टान्तः ॥११९॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां ४ असंस्कृता ॥१२०॥ कालो वहति, सो गामातो णिग्गच्छति, साधू य मासखमणपारणनिमित्तं (आगतं) पासति, तेण य संवेगमावण्णेण भिक्ख पराए भत्तीए तेहिं कुम्मासेर्हि सो साधू पडिलाहितो, भणियं च णेण 'धष्णाण खु नराणं कुम्मासा होज्ज मासगस्स पारणए', अविय देवताए अहासन्निहि याए भण्णति-पुत । एतीए गाहाए पच्छिमद्वेणं जं मग्गसि तं देमि, 'गणियं च देवदत्तं दंतिसहस्से व रज्जं च ' देवयाए भण्णतिअचिरा से भविस्सतित्ति, ततो गतो मूलदेवो चिन्नायडं, तत्थ खत्तं खणतो गहितो, वज्झो णणिति, तत्थ य अपुत्तो राया मतो, आसो अधिया सितो, मूलदेवसगासमागतो, पढदावणं, रज्जे अभिसित्तो, राया जातो, स पुरिसो सद्दावितो जेण सह उज्जेणीए आगतो, सो णेण भणितो - तुभंतणियाए आसाए आगतो अहं, इतराऽहं अंतरा चैव विवज्जंतो, तेण तुज्झ एसमुय गामो दत्तो, माय मम समासं एज्जसुत्ति, पच्छा उज्जेणीएण रण्णा सद्धिं पीतिं संजोएति, दाणमाणेण संपूरियं च काउं देवदत्ता णेण मग्गियत्ति, तेण पच्चुचकार संधिएण दिन्ना, मूलदेवेण अंतेउरे छूढा, ताए समं भोगे झुंजति, अण्णया य अयलो पोतवहणेण तत्थ आगतो, सुके विज्जंते भंडे, जाई पोत दव्त्रणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेणं सोऽवि गिण्हावितो, तुमे दव्वं णूमीज्जति, पुरिसेहिं बंधिऊण रायसगासमुवणीतो, मूलदेवेण भण्णति-तुमं ममं जाणेसि, सो भणति – तुमं राया !, को तुम ण याणति ?, तेण भण्णति- अहं मूलदेवो, सक्कारेउं विसज्जितो, एवं मूलदेवो राया जातो, ताहे सो अण्णं णगरारक्खितं ठवेति, सोऽवि ण सक्केति चोरं गिव्हिउं, ताहे मूलदेवो सयं णीलकंबलं पाउणिऊण रतिं णिग्गतो, अणज्जंतो एमाए सभाए निवण्णो अच्छति जाव सो मंडितचोरो आगंतुं भणति को एत्थ अच्छति ?, मूलदेवेण भण्णति-अहं कप्पडितो, तेण भण्णति--एह मणुस्सं ते करेमि, मूलदेवो उडितो, एगंमि ईसरघरे खतं खयं, सुबहुं दव्वजातं णीणेऊण मूलदेवस्स उवरिं चडावित, पडिया नगरबा मंडिकचौर दृष्टान्तः ॥१२०॥ Page #125 -------------------------------------------------------------------------- ________________ छन्दोनिरोधः श्रीउत्तरा०हिरियं, जातो मूलदेवो पुरतो, पच्छतो चोरो, आसिणा कट्टिएण पद्वितो एति, संपत्ता भूमिघरं, चोरो तं दवं निहणिउमारो, चूर्णी 12 मणिता यऽणेण भगिणी-एतस्स पाहुणस्स पादे सोएहि, ताहे कूवतडसनिविटे आसण उववेसितो, ताए पायसोयलक्खेण गहितो, जाच अतीव अतीव सुकुमारा पादा, ताए णायं-जहेस कोति भृतपुव्वा विहलितगो, ताए अणुकंपा जाता, ताए पादअसंस्कृता- तले सणितो-नस्सत्ति, मा मारेज्जिहिसि, पच्छा सो पलातो, ताए बोलो कतो-गट्ठोति, सो असिं कड्डिऊण मग्गिउं लग्गो, मूल-| ॥१२॥ देवो रायपहे अतिसण्णिकिट्ठ णाऊण चच्चरि सिंवतरितो ठितो, चोरो तं सिवलिंग एस पुरिसोत्तिका कुंकुगिणेण आसिणा दुहाकाऊण पभाताए रयणीए नतो निग्गंतूण गतो वीहिं, अंतरावणे तुण्णगतं करेति, राइणा पुरिसेहि सद्दावितो, तेण चिंतितंजहा सो पुरिसो णूण ण मारितो, अवस्सं स एत्थं राया भविस्सतित्ति, तेहिं पुरिसेहिं आणितो, राइणा अब्भुट्ठाणण संपूइतो, आसणे णिवेसावितो, सुबहुं च पिय आभासिउं लग्गो, मम भगिणीं देहित्ति, तेण दिना, विवाहिता य, रायणा भोगा य से संपदत्ता, कइसुवि दिवसेसु गतेसु राइणा मंडितो भणितो-दध्वेण कति , तेण सुबहुं दब्बजातं दत्तं,अण्णया रायणा संपूइतो,अन्नया पुणो में मन्गितो, पुणो दिण्णो, तस्स चोरस्स अतीव सक्कारसम्माणं पउंजति, एतेण पगारेण सव्वं दव्वं दवावितो, भगिणी य से | पुच्छिता, ताए भण्णति-एत्तिय वित्तं, ततो पुवावेदितलक्खणाणुसारेण दवं दवावेऊण मंडितो मूलाए आरोवितो, एस दिटुंतो, जहा मंडितो तेण ताव पूइतो जाय तत्तो लाभगो आसि, एवं सरीरमादि तार आहारादीविधिहिवि घेप्पति जाव निज्जरालाभो, सम्मत्ते पच्छा परिवज्जति, स्यादेतत्-कोऽसौ परिज्ञाय मलं अवध्वंसयेदिति ?, उच्यते, णणु छंदणिरोधो । परिण्णा इत्यतोऽपदिश्यते छंदो आहारे जीविते शरीरे अन्नेसु य बाहिरब्भतरेसु, एतस्स छन्दस्स निरोघेण उवेदि मोक्खं, CCRACKAGRA ॥१२१॥ Page #126 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ४ असंस्कृता. ॥१२२॥ को दितो ?, उच्यते, 'आसे जधा सिक्खितवन्मधारी' अश्नाति अद्भुते वा अध्वानमिति अश्वः, येन प्रकारेण यथा, शिक्षितवान्, त्रियतेऽनेनेति वारयते वा वर्म्म तं वर्म्म धारयतीति वर्म्मधारी, दिहंतो- एगेण राइणा दोन्हं कुलपुत्ताणं दो अस्सा दिण्णा, तत्थेगो जहिच्छितावसधं च जहाकालोवगेण इट्टेण जवसजोग्गासणेण संरक्खमाणो चंचुच्चितलालतघाइयजइणवेगादीणि सिक्खाविति, बितिओ को एयरस इट्ठ जवसजोग्गासणं दाहितित्ति घरटे वाहेऊण ततो चेव जवसं जोगासणं देवि, तुसे खारेति, सेसं अध्पणा भुंजति, संगामकाले उयद्विते रण्णा बुत्ता - तेसु चैव आसेसु आरूढा संगामं वा पविसह, तत्थ जो सो पुत्रfoणतो आसो सो सारथिमणुअत्तिमाणो संगामपारतो जातो, इयरो य असम्भावभावणाभावितत्वात् गोधूमजंतज्जुत्त इव तत्थेव भमिउमादत्तो, तं च परा उवलक्खेउं हतसारथिं काउं गृहीतवंतः, एत्थ पसत्थेण उवमा, आसे जहा सिक्खितवम्मधारी, स्यान्मतं केवचिरं सिक्खावेतव्वा ; उच्यते, ण हि संगामंसि खित्तो जह सिक्खविज्जा, णिक्खिउं ण पुण सिक्खिज्जत्ति, एवं इह, दुबिपि सिक्खं सिक्खमाणो 'पुव्वाणि वासाणि चरप्पमत्तो' पूरयंतीति पूर्व, वर्षतीति वर्ष, ताणि पुव्वाणि वासाणी, का भावना १, पुव्वा उसो जया मणुया तदा पुब्वाणि, जदा वरिसायुसो तथा वरिसाणि, चरेदित्यनुमतार्थ, अप्रमाद एव इहाध्य'यने वर्ण्यते, तेनाप्रमत्तः मद्यादिभिः, तस्मादेतदप्रमादात् मुनिरिति, साधुरेव जण २, खिष्पमिति एगेण भषेण उवेति-गच्छति मोक्खंसिद्धिमिति । अत्राह चोदक:- सक्कते मुद्दत्तं दिवस वा अप्पामादो काउं, जं पुण भण्णति-पुव्वाणि वासाणि चरप्पमत्तो. एवतियं कालं दुक्ख अप्पमादो कज्जति, तेण पच्छिमें काले अप्पमादं करेस्सामि, उच्यते, 'सपुत्र्वमेवा ण लभेज्ज पच्छा, वृतं ( १२३ २२४ ) स इति निर्देश, तस्स पुण्यंकालपमातिणो, एवमवधारणे, नैवासौ, न लभते, समाधिमिति वर्तते, आराधणं , पश्चाद्विवेकाभावः ॥१२२॥ Page #127 -------------------------------------------------------------------------- ________________ वृद्धत्वे चूणों - - दीक्षाऽऽ. शावैफल्यं अविवेके ब्राह्मणी -- - श्रीउत्तरारच, अहवा एव उपमाने, एवमसौ पूर्वकालप्रमादी अकतपरक्कमो ण लभे पच्छिमे काले समाधिमिति, उक्तम्च- 'पुव्वमकारित जोगो पुरिसो मरणे उपठिते संते । ण चइति व सहित जे अंगेहिं परीसहणिवादे ॥ १॥'एसोवमा सासतवातियाणं 'युज्जत " इति वाक्यशेषः, एप इति प्रत्यक्षीकरण, उपमीयते अनयेति उपमा, शश्वद्भवतीति शावतं तेषां एपा उपमा युज्जते, यथा-पच्छा असंस्कृता. धम्मं करेस्सामी, के य सासयवादिया ?, उच्यते, ये निरुव्वक्कमायुणो, ण तु जेसिं फेणबुब्युयभंगुराणि जीविताणि, अथवा | ॥१२॥ सासयवादी णिण्ण अप्पमत्तो कालो मरतो जेसि एसा दिट्ठी, जो पुव्वमेव अकयजोगो सो 'विसीयइ सिढिले आउयम्मि' विसेसेण सीदति सिढिलं सोचकर्म बहुअपायं, कालं काले कालेण या उवणीतः कालोवणीतः, मरणकालमित्यर्थः, 'शरीरस्य भेदो'त्ति शीर्यत इति शरीरं शरीरस्य शरीराद्वा भेदः, अथवा जीवो वा सरीराओ सरीरं वा जीवाओ भेदो-भिद्यत इति भेदः, एत्थ दिलुतो-एक्केण राइणा. मेच्छाणं आगमणं जाणिऊणं विसए उग्योसावितं, जहा पुरिसा (ग्णाणि )णि दुग्गाणि य समस्सीयउ, माणे मेच्छेहिं विणासिज्जिहिय , तत्थ केइ अवहाय वयणसम चव दुग्गमस्सिया, अण्णे पुण सयणासणवसहधण्णा इसु गिद्धा असद्दहता ण खिप्पं दुग्गाणि समस्सिया, मेच्छा य उवगया, तत्थ जे दुग्गाणि न समस्सिया ते तु सयणभोगोचभोगादिगिद्धा रायवयणं असद्दहंता, ते मेच्छेहिं वेढिया विसीदति , पुत्दारविभवभेदे बढते , एवमकृतपरिकर्मणि आयोज्यं । किचान्यत्- स एवमकृतपरिका 'खिप्पं ण सकेति' वृत्तं ( १२ सू० २२४ ) क्षिप्रमहीनकालं, विविच्यते येन स विवेगः, आहारोपकरणादिषु सक्तः पच्छिमे काले खिपण सकेति, अथवा सव्वस्सामण्णा एतप्पमादप्पमादाविविकाउं गिहत्थाविहु परं परारित्ति पञ्चइस्सामो सोवि जरापत्तो मरणकाले वा खिप्पं ण सकेति विवेगमेतुं पुत्रकलत्रादिसक्तः, जरादि -- - - - ॥१२३॥ - Roman Page #128 -------------------------------------------------------------------------- ________________ चूणों गाणि तिहिपअण्णया चोरा लखादा ण सात श्रीउत्तरानमा परीसहासहिष्णुः, तस्मात् ज्ञात्वा सम्यगुत्थानेन समुत्थाय, अन्यान्यपि मिथ्योत्थानानि भवंति चोरादिक्रियासु कुप्रवचनेषु आत्मइहापि च निदानशल्योवहतानि, इदं तु परलोकाशंसां पति प्रहाणतण 'पयहाहि कामे' प्रकर्षेण जहाहि कामा इत्थि-IK रक्षायां ४ विसया सेसेंदियभोगा, कामग्रहणेण भोगावि भण्णंति, खिप्पं ण सकेति विवेगमेतुति एत्थ उदाहरणं- एगो मरुओ परदेसं असंस्कृता. गंतूण साहापारओ होऊण विसयमागतो, तस्सण्णेण मरुएण खद्धपलालित्तकाउं दारिका दत्ता, सो य लोए दक्षिणातो ॥१२४॥दलब्भति, परविभवे बद्धति, तेण तीसे भारियाते सुबहुत अलंकारं कारियं, सा णिच्चमंडिता अच्छति, तेण भण्णति- एस पच्चंतगामो तो तुम एताणि आभरणगाणि तिहिपव्वीसु आधिाहि, कहिंवि चोरा उवागच्छेज्जा तो सुहं गोविज्जंति, सा भणति- अहं ताए वेलाए सिग्धमेव अवणेस्संति, अण्णया चोरा तत्थ पडिता, ता तमेव य णिच्चमंडितागिहमणुपविट्ठा, ससा तेहिं सालंकिता गहिता, सा य पणितभोयणत्वात् मंसोपचितपाणिपादा ण सकेति कडगादीणि अवणेउ, तओ चोरेहिं तीसे हत्थे छित्तूण अवणीता, गिहिउं च अवकंता, एवं पुवं अक्यपरिकम्मा पत्ते काले ण सक्वेति विवेगमेतुं, तम्हा समुट्ठाय पहाय कामे, प्रजहाय कामान् किं कर्तव्यं ?, उच्चते, समेत्यैव लोकं, अहवा जेण कामा चत्ता भवंति तेण समिओ भवति, तं पुण समिच्च लोग, सम्यक् एत्य समेत्य, ज्ञात्वेत्यर्थः, पृथिवीकायादिलोक, समभावो समता 'जह मम ण पियं दुक्खं' इत्यतः शप्राणिनां दुक्खं न कर्तव्यं, महतं एसतीति महेसि, मोक्षं इच्छतीत्यर्थः, आत्मानं रक्षतीत्यात्मरक्षः, चरेदित्यनुमतार्थे, अत्रोदाहरणं-एगा वणियमहिला पवसितपतिया सरीरसुस्सूसापरा दासभतकगम्मकरे निजणियोगेसु ण णियोजयति, ण य तेसिं ॥१२४॥ कालोचवन्न जहिट्ठ आहार भतिं वा देति, ते सव्वे णट्ठा, कम्मतपरीहाणीए विभवपरिहाणी, आगतो वाणियो, तहाविधं पस्सिऊण Page #129 -------------------------------------------------------------------------- ________________ M श्रीउत्तरा०पच्छा सा तेण निच्छुढा, अन्नं तु सुपुक्खलेण सुकेण वरेति, लद्धा यऽणेण, तेण तीसे नियगा भणति- जति अप्पाणं स्पर्शजयः चूर्णी रक्खद तो परिणेमिति, तंचव दुग्गतकण्णाए सोतुं णियगा भणति- रक्खीहं अप्पगंति, सा तेण विवाहिता , गतो वाणि- तुच्छज्जेणं, सावि दासकभयकम्मगराण तं संदेसं दाउं तेसिं पुन्वण्डिकायि काले भोयणं देति, महुराहिं च वायाहिं वउहेति, मतिं । जुगुप्सा असंस्कृता. वा तेर्सि अकालपरिहीणं देति, ण य सरीरसुस्मुसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागतो, सो एवंविहं पस्सिऊण तुट्ठो, ॥१२५॥ 5 तेण सव्वसामिणी कया, एवमिहापि पसत्थापसत्थे समोतारेयवं, कथमप्रमत्तमात्मानं रक्षेव', उच्यते, क्षणलवमुहूर्तमप्रमादयन्, अप्रमत्तस्य हि सतो यद्यपि 'मुहं मुहं मोहगुण जयंतं' वृत्तं ( १२५ मू० २२५ ) मुहुराडिते पुनः पुनर्मुह्यते मुहंमुहूं, मोह-17 गुणाः शब्दादयः जतंतन्ति, अणेगा इति अणेगलक्षणा, इट्ठा ये रोचयति रोचते रूवं 'समण'मिति समणाणं तरंतं कर्म, फासा | फुसंति-स्पृशंति, असमंजसा णाम अननुकूला, अनभिप्रेता इत्यर्थः, अथवा शीतोष्णदेशमशकादयः, ण तेसु भिक्षू मणसा पदुस्से, * यदा से असमंजसाः स्पृशंति जहा सणो(दो), सेसावि विसया, एतसिं पुणो विसयाणं सव्वेसिं दुरधियासतरा फासा, जतो वमावदेस्सते ' मंदा य फासा बहुलोभणिज्जा' वृत्तं (१२६ सू०२२६)मंदा णाम अप्पा, अथवा मंदंतीति मंदाः स्त्रियः, मंदाणं दाफासा २, मंदबुद्धित्वात्, मंदा मंदा य फासा मंदसोक्खा बहू फासा, पायाइबक्खालाश्च मंदाः, पठ्यते च 'मंदाउ तहा हियस्स [बहुलोभणेज्जा' मंदाः स्त्रियस्ते हि बहूनां कामिना लोभं कुर्वति, विभ्रमेंगिताकारादिभिः प्रकारैर्लोभं कुर्वति, तेन प्रकारेण | ॥१२५) तथा, तहप्पगारा- तहावत्था, अंत दुःखदा इत्यतः तासु मणपि न कुज्जा, किं पुण आसेवणं ?, एग्मगहणे तज्जातीयगहणंति, लासेसेवि क्यातियारे ण कुज्जा, उक्ता मूलगुणरक्खा, इमं तु सम्मईसणरक्खत्थं उवदिस्सति 'जे संखता' वृत्तं, (१२७ सू०२२७) SA% A Page #130 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ५ अकाम मरणे ॥१२६॥ जे इति निर्देशे, संस्कृता नाम संस्कृतवचना सर्वज्ञवचनदत्तदोषाः, अथवा संस्कृताभिधानरुचयः, तुच्छा णाम असिक्खिता इति, प्रवदनशीलाः प्रवादिनः, ते पेज्जा प्रेम्णो भावः पेज्जं, दोषणं दोषः, अनुमता अनुसृता, परज्झा परवसा रागद्दोसवसमा अजितिदिया, अतो 'एते अधम्मत्ति दुर्गुछमाणा 'एते इति ये ते रागद्दोसपरज्झा अघम्मा य ते, न मोक्षाय, अथवा जो एतेसिं सह संसर्गः तद्दशर्नाभिरुचिव एवं अधम्मोति दुर्गुछमाणो, उक्तं हि ' शंकाकांक्षा जुगुप्सा ' ' कंखे गुणे ' णाणहंसणचरितगुणे, केच्चिरं कुच्छितव्वं १, उच्यते, 'जाव सरीरभेदो' तिबेमि, भिद्यते इति भेदः जीवो वा सरीरातो सरीरं वा जीवातो । तिमि णयाः पूर्ववत् । असंखतं सम्मत्तं । इद्द असंखयाहिहाणचउत्थज्ज्ञयणस्स चुण्णी समत्ता ॥ एवं अप्पमत्तेण जाव मरणंता ताव कुच्छितव्वंति णाम, मरणान्तमितिकृत्वा मरणविधिरभिधातव्येत्यनेनाभिसम्बन्धेनाध्ययनमायातं, तस्स चत्तारि अणुयोगदाराणि सव्यं परूवेऊण णामणिप्फनो निक्खेवो अकाममरणेज्जं, ण कामं अकामं, तत्थेगे कामं निखितवं 'कामाणं तु णिक्खेयो' गाहा ( २०८ - २२९ ) कामा चउब्विहा णामादिकामा 'पुब्बुदिट्टि ' त्ति जहा सामन्नपुव्वए, णवरं एत्थ अभिप्पेतकामेहिं अधिकारो, अभिप्पेतं णाम इच्छाकामो, अकामो सकामो वा जो मरणं मरति तं मरणं छन्विहं णाममरणं ठवणा० दव्व० खेत० काल० भावमरणं, णामठवणातो गतातो, 'दव्यमरणं कुसुम्भादिएस ' गाथा ( २०९ - २२० ) दव्वमरणं जहा- मतं कुसम्भगमंरजगं, मृतमन्नमव्यंजनं, एवमादि, खेत्तमरणं जो जीम खेत्ते मरति जंभि वा खेत्ते मरणं वन्निज्जति, कालमरणं वा (जो जंमि) काले मरति जंमि या काले मरणं वमिज्जति, भावमरणं वाऽऽयुखयो, तं भावमरणं दुविधं ओहमरणं तब्भवमरणं च, ओघमरणं ओघः संक्षेपः मरणे निक्षेपा भेदाव ॥१२६॥ Page #131 -------------------------------------------------------------------------- ________________ चूणौ श्रीउत्तरापिंड इत्यनर्थान्तरं, जहा सव्वजीवाणवि य णं आयुक्खए मरणति, तम्भवमरणं जो जंमि भवग्गहणे मरति णेरइयभवग्गहणादि, मरणे एत्थ पुण मणुस्सभवग्गहणेण अधिकारो॥ तस्स पुण एयातो दो दारगाथाओ, तंजहा 'मरणंमी(प)विभत्ती' गाहा(२१०-२३०) ला निक्षेपा भेदाश्च ५अकाम- 'मरणंमिवि एकमेके' गाहा(२११-२३०) मरण विभत्तिपरूवणा, अणुभावो, पदेसग्गं३ कइ मरतित्ति, कतिखुत्तो वा एक मरंति५, मरणे ४ा एकके मरणे कतिभागो भवति सव्वजीवाण६,अणुसमय समयं संतरं वाटएकेक वा केच्चिरं कालं मरति९,एवमेदाणि णव दाराण, तत्थ पढम दारं मरणविभत्तीपरूवणत्ति, एयाण तीहिं गाहाहिं उवसंगहिताणि भवंति-तंजहा 'आवीई' (२१।२३०) 'छउमत्थ' | ॥१२७॥ (२१३.२३०) सत्तरस'(२१४-२३१)आवीचियमरणं अवधिमरणं आदियंतियमरणं वलायमरणं वसट्टमरणं५ अंतोसल्लमरणं तब्भवमरपं बालमरणं पंडितमरणं बालपंडितमरणं १०छउमत्थमरणं केवलिमरणं वेहाणसमरणं गद्धपट्ठमरणं भत्तपरिना१५ इंगिणी पाउवगमणत्ति, &ी तथा आवीचीमरणगाहा-'अणुसमय णिरंतर गाहा (२१५-२३१)आवीचीनाम निरंतरमित्यर्थः, उववन्नमत्त एव जीवो अणुIM भावपरिसमाप्तेः निरंतरं समये समये मरति, तं च पंचविधं-दवावीचियमरणं खैत्तावी. कालावी. भवावी. भावावीचियमरणं, दवावीचियमरणं चउब्विहं तं०-णेरड्यदव्वार्वाचियमरण जाव देवदन्वाविचीयमरणं, जंणेरइया णेरइयदव्वे बढमाणा जाई दबाई लाणेरइयाउअत्ताए गहिताई ताई दवाई आवीचि अणुसमय णिरंतरं मरतीतिकटुणेरइयदव्यावीचीमरणं, एवं जाव देवाणवि । खेत्ता वीचियमरणं चउब्बिह- तंजहा- नेरयइखेत्ताबीचियमरणं०,जे ण नेरइया नेरइयखेत्ते वहमाणा जाई दव्याई णेरइयाउयत्ताए गहिताई k ॥१२७॥ बसेसं जहा दवावीचियमरणे, कालेवि चउविहो, नपरं ज नेरइयकाले बढमाणो जाई दवाई सेसं तहेव, एवं भावआवीचिमरणेवि, णवरं जगणं णेरइयभारे वट्टमाणा जाई दव्वाई सेसं तहेव । इदाणिं ओहिमरणं, (२१५।-२३२) अवधिमर्यादायां, अवधिनाम यानि 544 Page #132 -------------------------------------------------------------------------- ________________ चूणों निक्षेपा ५ अकाम- अणागते काल पुणवि मरणे श्रीउत्तरा द्रव्याणि साम्प्रतं आयुष्कत्वेन गृहितानि पुनरायुष्कत्वेन गृहीत्वा मरिष्यति, इत्यतो अवधिमरणं, तंपि पंचविध, तं०-दब्बो खेतो मरणे कालो भवोधि मावोहिमरणे, दव्योधिमरणे चउन्विधे-णेरइया णेरड्यदब्वे वट्टमाणा जाई संपई सरंति, जणं णेरइया ताई दबाई भेदाच अणागते काले पुणोवि मरिस्संति नेरइए, एवं सेसावि, खेत्तोवधिमरणं चउविहं एमेव, णवरं जण्णं णेरइया णेरइयखेचे वट्टमाणा में एवं णेरइयकाले वट्टमाणा णेरइयभवे णेरइयभावे वट्टमाणा. ओहिमरणं गतं । इदाणिं आदियंतियं मरणं (२३३-२३१) आत्यंतिक ॥१२८|| | अवधिमरणविपर्यासाद्धि आदियंतियमरणं भवति, तंजहा- यानि द्रव्याणि सांप्रतं मरति, मुंचतीत्यर्थः, न ह्यसौ पुनस्तानि मरि प्यति, तंपि पंचविहं-णेरड्यदव्वातियंतियमरणं०, जे परइयदच्चे वट्टमाणा जाई दबाई संपय मरंति ताई दवाइं अणागते कालेण पुणो । ण मरिस्संति तं णेरइयदव्वातियंतियमरणं भवति, एवं सेसाणवि, एवं खेत्तेवि कालेवि भवेवि भावेवि, आतियंतियमरणं गतं । | इदाणिं वलायमरणं- 'संजमजोगविसना मरंति जे तं बलायमरणं, जेसिं संजमजोगो अत्थि ते मरणमब्भुवगच्छंति, ण सव्वथा | संजममुज्झति, से तं वलायमरणं, अथवा वलंता क्षुधापरीसहेहिं मरंति, ण तु उवसग्गमरणति तं वलायमरणं ॥ इदाणिं वसट्टमरणका 'इंदियासितवसगता' गाहा ( २१७-२३२) जे इंदियविसयवसट्टा मरंति तं वसहमरणं, तद्यथा-पलभो रूववग्गो चक्षुरिंद्रिय२वशाों म्रियते, एवं शेषेरपींद्रियः (शेषाः) । अंतोसल्लमरणं 'लज्जाए गारवेण' गाहा (२१८-२३२) 'गारव' (२१९-२३२) एयंत ससल्ल ( २२०-२३३ ) गाहातयं सिद्धं, एवं अंतोसल्लमरण, इदाणिं तब्भवमरण भवति, तं केषां भवति केषां न भवतीत्युच्यते'मोत्तूण कम्मभूमय' गाथा ( २२१-२३३ ) कंख्या, केसिंचित्ति मनुष्याणां तिरिक्खजोणियाणं च, केसिंचि, ण सव्वेसामेव,131 गतं तन्भवमरणं । इदाणि बालमरणं, असंजममरणमित्यर्थः । पंडिताण मरण पंडितमरणं, विरतानामित्यर्थः, मिस्सा णाम बालप-4 Page #133 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० : डिताः, संयतासंयता इत्यर्थः, तस्स मरणं बालपंडितमरणं, छउमत्थमरणं छउमत्थसंयताण मरणं जाव मणपज्जवणाणीणं, केवलिणं चूर्णो मरणं केवलिमरणं ॥ गेद्धपट्टे णाम मृतशरीरमनुप्रविश्य गृद्धद्वाराऽऽत्मानं भक्षयति वेहाणसं नाम उब्बंधणं, आदिग्गहणेणं उस्सासणिरोधा, एते उण गिद्धपुट्ठवेहाणसमरणा कारजाते अणुष्णाता, 'भत्तपरिण्णा इंगिणि' गाथा (२२५-२३५) भत्तपच्चक्खाणं णाम | केवलमेव भत्तं पच्चक्खातं, ण तु चंक्रमणादिक्रिया, पाणं वा ण णिरंभति, इंगत इति इंगिणी, चलतीत्यर्थः, न चाहारयति चतुर्वि धमपि, पायव इव ( उवगमणं) पाओवगमनं, हत्थाहहिं छिन्नो दुमो वन चलति, मरणविभत्तिपरूवणत्ति पढमं दारं गतं । इदाणिं अणुभागति, तत्थ गाहा-'सोवक्कमो य निरुबक्कमो य' गाथा (२२६-२३७) दुविहो मरणाणुभागो भवति, तंजहा- सोवक्कमो निरुवक्कम, अणुभत्ति वितियं दारं गतं । इदाणिं पदेसग्गा, अणंताणंता आयुगकम्मपोग्गला जहि एगमेगो जीवपदेसो वेढिय| परिवेढितो, पदेसग्गत्ति तहयं दारं गतं । इदाणिं कति मरति एगसमएणंति' दोन्निव तिनि य' (२२७ -- २२९ । २३७ ) तत्थावीयीयमरणं ताव णियमा मरंति सव्ये, तव्वज्जा शेसेसु आदिअंतिएसु सिया मरंति, जत्थ पुण ओही तत्थ आइयंतियं णत्थि, जत्थ वेहाणसं तत्थ गद्धपट्ठे णत्थि एवं बालपंडितमिस्साणिनि परोप्परविरुद्धाणि, छउमत्थकेवलिमरणा य विरुद्धा, साणि बुद्धया पेक्षाणि, कह मरंति एग समएणंति चउत्थं दारं गतं । इदाणि कतिखुत्तो एक्केके मरंति, एत्थ अप्पसत्थान संखेज्जाणि वा असंखज्जाणिवा, संखेज्जाणि ताव पंचदियाणं देसविरतदंसणसाचगस्स, सेसाग पुढविआउतेउवा उर्वेदियतें दिय| चाउरिंदियाइएस असंखेज्जाणि, वणस्सइकाइयाणं अणंताई अष्पसस्थाई, पसत्थाई सत्त अह वा अहवा केवलिमरणं एगं, कईखुत्तो एक्केकं मरइत्ति गयं । इदाणि कतिभागो एक्क्के मरणं मरइति, तत्थ पढमे मरणे अनंतभागूणसन्त्रजीवाण मरणं, ५ अकाम मरणे ॥१२९॥ ◄◄ मरणे निक्षेपा मेदाव ॥ १२९ ॥ Page #134 -------------------------------------------------------------------------- ________________ चूर्णी SHASHANAL%A श्रीउत्तरा०४ | सेसेसु पुण मरणेसु अणंतभागो मरइ, तत्थ गाहा-'मरणे (२३१-२३९) बुद्धया प्रेक्ष्यं । इदाणि अणुसमयंति, पढम जाच आयुगं ४. जिनोक्तता धरेति, सेसाणं एक्कसमयं जहिं मरति । इदाणिं अंतरं-पढमचरिमाणं णत्थि अंतर, सेसाण जच्चिरं काळं अंतरं होति । ५ अकाम इदाणिं केवइयत्ति केवतिय कालं भवति, बालमरणाणि अणादीयाणि वा अपज्जवसिताणि, अणादियाणि वा सपज्जमरणे | वसिताणि, पंडितमरणाणि पुण सातियाणि सपज्जवसियाणि, 'सब्वे दारा एते' गाथा ( २३२-२४०) कंठ्या । ॥१३०॥ 'एत्थं पुण अधिगारो' गाथा (२३५-२४१) एत्थ अहिगारो मणुस्समरणेणं, (तं) दुविध- सकामं अकामं च, मोत्तुं अकाममरण | सकाममरणेण मरियव्वं । गतोणामनिप्फण्णो, सुत्ताणुगमे सुत्तमुच्चारतव्वं, तं इम-'अण्णवं' सिलोगो (१२८सू०२४१) अणेचा मन्यते मन्यति वा तमिति महान् महंति वा तमिति, महांश्चासौ ओघश्च महौधः, तत्र द्रव्यमहार्णवः समुद्रो भावमहाणवी भवा, महौषो नाम अनोरपारो, अगाधं अप्रतिष्ठानमित्यर्थः, तस्मिन् अर्णवे महोघे बहुसु पवादिषु एगोतरति दुत्तरं,एगो नाम रागदोस. विरहितो, अहवा कम्ममलावगमना यदा शुद्धमेवंग जीवदच्वं भवति तदा तरति, दुक्खं उत्तरिज्जतीति दुरुत्तरं, कम्मगुरुत्वात् संसारिभिः अपरिमाण्यात् , अनुमानतश्च यस्तु तरति तीर्णो वा तत्धेगे महापण्णे, वर्तमानकालग्रहणं तरन्नेवासौ धम्मदेसणं करोति, ये तु निष्ठोच्चारणं कुर्वते ते अज्ञानोघतीर्थादुत्तर(नीः )तत्र तरन्नपि सर्व एव धर्मदेसणं करेति,जतो विरुद्धं धीयमानं,तत्थेगे ॥१३०॥ महापण्णा, तस्मिन्निति संसाराणवे व्यवस्थितः, एक इति स एव रागद्वेषरहितः, न अन्नपाणादिहेतुं, अथवा संसारार्णवं तमवाप्यापि कश्चित् एव धर्म देशयति, तद्यथा- तीर्थकरः, अपरे हि केवलमवाप्यापि नैव धर्म देशयंति, तद्यथा- प्रत्येकबुद्धा, तित्थकरो णियमा | धम्म देसीत, सेसा साधु भयणीया, स एकः महती प्रज्ञा यस्य स भवति महाप्रज्ञः,'इदं पहमुदाहरे' स्पष्टं नामासंदिग्धं उदाहृतवा 4 %A-% Page #135 -------------------------------------------------------------------------- ________________ मिनः श्रीउत्तरान , पख्यते च 'इदं पण्हमुदाहरे' पृच्छंति तमिति प्रश्नः, किमुदाहेर?, 'संतिमे खलु दुवे ठाणा'सिलोगो (१२९सू० २४१) संति सकामाचूर्णी काम४ विद्यते, दुवे इति संख्या, तिष्ठति यत्र तत् स्थान, आख्याताः प्रथिता, मृत्युमरणं अमनमंतः मरणांते भवा मारणान्तिकाः, तद्यथा विभाग: अकाम| अकाममरणं चेव सकाममरणं तथा, अकामस्स मरणं अकाममरणं,सकामस्स मरणं सकाममरणं, एतं दुविहंपि मरण कस्स भवति !, तत्स्वामरणे उच्यते 'यालाणं अकामं तु' सिलोगो ( १३०सू० २४२) द्वाभ्यामाकलितो वालो, रागद्वेषाकुलित इत्यर्थः, ते हि बाला अकामा ॥१३॥ मरंति, न उस्सवभृतं मरणं मनंति, तत्थ असकृत्-अनेकशः, पापाड्डीनः पंडितः, पंडा वा बुद्धिः तया इत:-अनुगतः पंडितः तेसिं | पंडितानां सकाममरणं, तं तु सति-उक्कोसेण एकसिं भवति, तं केवलिन:, असौ हि तं मरणं नेत्येव इत्यतः सकाममरणं, कामं जीविते | मरणे वाऽप्रतिबद्धाः अकेवलिनोऽपि, तहाविदीहं संजमजीवितमपि नेच्छंति, किमु भवग्गहणजीवितं ?, एतेसिं अकामसकाममरराणानां किमंग पढम भाणितव्वंति ?, उच्यते, 'तथिमं पढमं ठाणं' सिलोगो (१३१ सू०२४२) तस्मिन्निति-तस्मिन् मरणविभागे इममिति-प्रत्यक्षं हृदि व्यवस्थाप्य भणति- पढममिति, यतो द्वितीयाद्यत् प्रथमं तत्, स्थाप्यत इति स्थानं, महंतं वीरियं जस्स सो महावीरो तेण महावीरेण, देसियं परूवितं अक्खातमिति, काम्यत इति कामः, गृध्यत स्म गृद्धः,यथा येन प्रकारेण वालो भवति, सति | ल अत्यर्थ अतिरुद्राणि कर्माणि कुवति-कुर्वति ॥ 'जे गिद्धे कामभोगेहिं' सिलोगो (१३२ सू०२४२) जे इति अणिद्दिवस्स उद्देशे, गृध्यते स्म गृद्धः,काम्यन्त इति कामाः,भुजंत इति भोगाः,कामा इति विसयाः,भोगाः सेसिदियविसया,कामा य भोगाय कामभोगा: तेसु|॥१३१॥ | कामभोगेसु,एगो एको नाम बालः,अथवा एकं मरणमवाप्य सुहृद्धनधान्यान्यवहाय कूडाय गज्छति, कूडं नाम एव ( यंत्र ) यत्र ते पाषाकर्मण्यव्योध्य(भिर्वाध्य)ते,तत्र कूडबद्ध एव मृगानरकपालव्याधैर्हन्यमानो दुःखमुत्तरति,अथवा कूडं दुविहं-दवकूडं च भावकूडं च, | 4-SECTOR-HTRA NC CEOCK - Mar-on- -M Page #136 -------------------------------------------------------------------------- ________________ पत्र मृगादयो बयान-भवो, विषयरातमागता इमे कामकोऽस्ति, तथ -FONFE चूणौं श्रीउत्तरा० दव्यकूडं यत्र मृगादयो बध्यन्ते, भावकूडं विषयापातो, तानासवतेत्यर्थः, स च कामभोगातिप्रसक्तः यदि परेणोच्यते ( तदा वक्ति न मया दृष्टः परो नरकादिः लोको-भवो, विषयरतिस्तु दृश्यते, पश्यति ) येन तच्चक्षुः तेण देवा चक्षुदिट्ठा, इमा इति प्रत्यक्षीकरणे, ५ अकाम-11 | येयमिष्टविषयप्रीतिप्रादुर्भावात्मिका रतिः, अप्येवं 'हत्थागता इमे कामा' (१३३ मू०२४३) हसंति येनावृत्य मुखं प्रति हति मरणे |वा हस्ताः, कश्चित्तु जातिमरणादिभिरुपपादितपरलोकसद्भावः ब्रूते- कामं परलोकोऽस्ति, तथापि हस्तागता:- हस्तप्राप्ता, न दूरस्था ॥१३२॥ इत्यर्थः, कालेन भवाःकालिकाः, इमे हि आता प्रत्युत्पन्नाः साम्प्रतमेव भुजंति, दिव्यास्तु कालान्तरेण भविष्यति वा नवा, न हि || कश्चित् मुग्धोऽपि ओदनं बद्धेलनकं मुक्त्वा कालिकस्योदनस्यारंभं करोति, अवरस्तु संदिग्धपरलोक आह-कोजाणाति परे लोको, | जानातीत्याशंकायां, को जानातीति तत्त्वतः, तेण परलोको अस्थि वा णत्थि वा, इत्येवमस्मिन् संदिग्धेऽर्थे णणु 'जणेण सद्धिं | होक्खामि' सिलोगो (१३४सू० २४४) जायत इति जनः तेन सह परत्र भविष्यामि, एवं बाले पगब्भति, प्रगल्भति णाम धृष्टो भवति, करिष्यमाणकुर्वत्कृतपु च प्रगल्भीभूतो कामभोगाणुरागेण कामणुरागेण केसं संपडिवज्जति इह परत्र च ।। 'ततो से दंडमारभति' सिलोगो (१३५सू० २४४) प्रगल्भभावात् असाविति स बालः, दंड्यतेऽनेनेति दण्डः, समित्येकीभावे, एकीभावन आरभति समारभति 'तसेसु थावरेसुय' त्रसी उद्वेजने, त्रसंतीति त्रसाः, ष्टा गतिनिवृत्तौ, तिष्ठतीति स्थावराः 'अट्ठाए अणहाए या इयनि तेन इच्छति वा तमिति अर्थः, अट्ठाय नाम यदात्मनः परस्य चोपयुज्जत, तद्विपरीतमनाय, केवलमेवमेव हंति न तदुपभोग करोति, अत्रोदाहरणं-जहा एगो पसुवालो प्रतिदिन प्रतिदिनं मध्याह्वगते रवी अजासु महान्यग्रोधतरुसमाश्रितासु तन्थुत्ताणओ निवन्नो वेणुविदलेन अजोद्गीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं स वटपादपः प्रायसः छिद्रपत्रीकृतः, ॥१३॥ Page #137 -------------------------------------------------------------------------- ________________ CS * श्रीउत्तरा० अण्णदा य तत्थेगो राइयपुत्तो दाइयधाडितो तं छांय समस्सितो, पेच्छते य तस्स वडपादवस्स सव्वाणि पत्ताणि छिद्दिताणि, तेण अनर्थे चूर्णी | सो पसुपालतो पुच्छितो- केणेताणि पत्ताणि छिद्दीकताणि ', तेण भण्णति- मया एतानि कीडापूर्व छिद्रितानि, तेण सो बहुणा पशुपाल: ५ अकाम- दव्यजातेणं विलोभेउ भण्णति-सक्केसि जस्स अहं भणामि तस्स अच्छीणि छिद्देउं?, तेण भण्णति-वुड्डन्भासत्थो होउ तो सक्केमि, तेण मरणे णगरं णीतो, रायमग्गसंनिकिटे घरे ठवितो, तस्स य रायपुत्तस्स राया स तेण मग्गेण अस्सवाहणियाए णेज्जति, तेण भण्णतिएयस्स अच्छीणि फोडेहि, तेण गोलियधणुयएण तस्सऽहिगच्छमाणस्स दोवि अच्छीणि फोडिताणि,पच्छा सो रायपुत्तो(राया) जातो, तेण पशुपालो भण्णति- ब्रूहि वरं, किं ते प्रयच्छामि?, तेण भण्णति-मज्झ तमेव गाम देहि, तेण से दिनो, पच्छा तेण तम्मि पच्चंतगामे उच्छु सोवियं तुंबीओ य, निष्पन्नेसु तुम्बाणि गुले सिद्धित्तु तं गुडतुम्बयं भुक्त्वा भुक्त्वा गायते स्म 'अमपि सिरखेज्जा, सिक्खियं न निरन्थयं । अट्टमट्टप्पसाएण, मुंजए गुडतुंबयं ॥१॥ तेण ताणि वटपत्राणि अणट्ठाए छिद्रितानि, अच्छीणि है तु अट्ठाय, भूतग्गामं चौड्सविहं-- सुहुमा पज्जत्तयापज्जत्तया बादरा पज्जतयापज्जत्तया दिया पज्जत्तयापज्जत्तया तेइंदिया मापज्जत्तयापज्जत्तया चउरिंदिया पज्जत्तयापज्जत्तया असन्निपंचेंदिया पज्जत्तयापज्जत्तया समिपंचेंदिया पज्जत्तयापज्जत्तया जा एवं चोद्दसविहंपि विविधं अनेकप्रकारे हिंसइ, एवं सोहा (५) 'हिंसे बाले मुसाबादी' सिलोगो (१३६ सू०२४५) जहा से | अट्ठाणट्ठाए हिंसति तथा मुसावाते अट्ठाणहाए कूडसक्खिमाति करेति, मीयतेऽसौ मीयते वाऽनयेति माया, प्रीतिशून्य | ॥१३३। भाइति पिशुनः, शठ्यते शठयतीति वा शठः, शठो नाम अन्यथा संतमात्मानमन्यथा दर्शयति, मौ(मोडिकचौरबत्, भुंजमाणे सुरं मंसं मन्यते स भक्षयिता येनोपभुक्तेन बलवन्तमात्मानमिति मांस, एतदेव श्रेयो मन्यन्ते, परलोक्सुखान्यपि तावन्न प्रार्थयतिना % TRE %ery Page #138 -------------------------------------------------------------------------- ________________ अल्स्सकवत पापानां - CONSC- श्रीउत्तरा०किमु मोक्षामिति, स एवं भोगेऽवितृप्तात्मा कायसा वयसा मत्ते' सिलोगो (१३७ मू०२४५)अहो मम सरीरबलं वीरिय चूर्णौ बलं वा, तथा बुद्धिर्मनो वाग्वा शोभितेति मत्या मत्तं, वित्तं नाम धणं विभवो वा तेण वा मत्तः, गृद्भश्च स्त्रीषु, 'दुहतो मलं ५ अकाम IAसंचिणति' द्विधा दुहओ मृद्राति तमिति मलं, स्वयं कुर्वन परैश्च कारयन, अथवा अंत:करणेन बाधेन वा, तत्रान्तःकरण नाम | मरणे मनः बाह्यं वाचिकं, अथवा रागेण द्वेषेण च, अहवा पुग्नं पावं च, अहवा इहलोयबंधणं पेज्जं च, सम्मं चिणाति संचिणाति, शंसति | ॥१३४॥ |व तेनेति शिशुः बाल इत्यतः, नास्य अगम किंचिनागः, शिशुरेव नागः२ गड्रपद इत्यर्थः, मृद्यंति तामिति मृत्तिका, स हि शिशु || नागः मृदं भुक्त्वा अंतो मलं संचिणति बहिश्चाभावत्वाद् देहस्य, स हि पांशूत्करेषु सर्पमाणः सर्वो रजसा विकार्यते, ततो धर्मरश्मिकिरणैरापीतस्नेहः ताभिरेव बहिरंतश्च प्रतप्ताभिमुद्भिः, शीतयोनिर्निर्दद्यमानो विभाव्यमामोति, एष दृष्टांतः, उपनयस्तु। | एवमसावपि बाण(ल.)स्वेऽपि सुसंचितमलः इहैव मारणांतिकै रोगैरभिभूयते, कथं तत्र भविष्यामः?, न हि पापकर्माणः सुख| मृत्यवो भवंति, ते हि तैः पापकर्मभिः प्रत्युद्गतैरिहैव शुष्यति ॥ ततो पुट्ठो आतंकेहिं सिलोगो (१३६ सू०२४५) तत:४ तस्मादिति प्राक्पापकर्मोदयात् स्पृष्टवान् स्पृष्टः, तेस्तैर्दुःखप्रकारैरात्मानं तंकयतीत्यातंकः, तथाप्यंतकाले सर्वग्लानवान् ग्लानः दिसमंतात्तप्पत इति परितप्यति, बहिरंतश्चेत्यर्थः, एवं 'पभीतो परलोकस्स' भृशं भीतः प्रभातः, परलोकभयं नाम नारकादि प्वनिष्टवेदनोदयः, 'कम्माणुप्पेही ताणि विहिंसादीनि दुश्चरितानि कर्माण्यनुप्रेक्षमाणः अनुचितयन् इत्यर्थः, अप्पा आत्मनिर्देशः, यद्यप्यसद्गृहात् विषयभयाद्वा प्राक् परलोकं न गणितवान् परलोके भयंति च, तथाऽप्यंतकाले सर्वस्यासन्नभयस्य(स्यात्) | | उत्पद्यते परलोकभयं वा, तथापि भूयिष्ठेषु नरकदुःखेषु भयमुत्पद्यते. तद्यथा- 'सुता मे णरए ठाणा' सिलोगों -- E% --- ॥१३४.1 % * - Page #139 -------------------------------------------------------------------------- ________________ HTTA पापा श्रीउत्तरा चूर्णी | ५ अकाम- मरणे वा ती वे३. निरयगतिगाम जिरेता नामपि परलोक नरकभयं ॥१३५॥ (१३९सू०२४६) दीयते पापकर्माण इति नरकाः, तिष्ठति तस्मिन्निति स्थानं, तत्र रौरवमहारौरवलोलुगक्खदुक्खडादीनि अथवा कुंती चेयरणी य वा, शीलयतीति शीलं, अशोभनशीला इत्यर्थः, अथवा शुभं शीलं येषां नास्ति तेऽशीलाः, तुर्विशेषणे, किं विशेषयति ?- निरयगतिगमणं, अशीलानां तुजा गति 'यालाणं कुरकम्माणं' कूतन्तीति क्रूराः पापा इत्यर्थः, हिंसाकम्मेप्रवृत्ताः क्रूरकर्माणः, पगाढा णाम णिरंतराः, तीवाः उक्कडा, जत्थेति यत्र, वेद्यत इति वेदनाः शीता उष्णा च, अथवा शारीर-2 मानसाः, 'तत्थोववातियं ठाणं' सिलोगो (१४० सू०२४७) तत्थेति नरकेषु, उपेत्य तस्मिन् प्रपततीति प्रपातः, उपपातात्संजातमोपपातिक, न तत्र गर्भव्युक्रांतिरस्ति येन गर्भकालान्तरितं तन्नरकदुःखं स्यात्, ते हि उत्पन्नमात्रा एव नरकवदनाभिरभिभूयन्ते, यथा-येन प्रकारेण 'मे' इति मया 'त' मिति तं नरकदुःखं अणुस्सुतं परलोकभीरुभिः साधुभिराख्यायमानं अनुश्रुतं, अथवा बालादयोऽपि सम्प्रतिपद्यन्ते यथा पापकर्माणो नरकोपगा भवंति, ते य 'आधाकम्मे हिं गच्छन्ति' आधाय कर्माणि आधाकम्माणि अतः तेहिं आधाकम्मे हिं यथाकर्मभिः, आधाकम्मेहिं तीब्रैस्तीवेदनेषु चिरस्थितीयेषु च, एवंविधमध्यमामध्यमेष्वपि, स एवं परितप्पति, को दृष्टान्तः?- 'जहा सागडिओ जाणं' सिलोगो (१४१ सू०२४१) येन प्रकारेण यथा, शक्यते धनं धान्यादि वोढुं शकटं,शकटेन चरति शाकटिका, जानन्निति जानानः, सम्ममिति पर्वतग रहितं, हिच्चा नाम हित्वा,महंतीति महान्,पथ्यतेऽनेनेति पथः, महांश्चासौ पथश्च२ राजवर्तिनीति शकटपथो वा, विस मग्गमोगाढा अयाणओ थाणुबहुले पत्थरखाणुबहुले वा आरूढः प्रपन्न इत्यर्थः, अहवा उगाढे उत्तिन्नो वा, अश्नुत इत्यक्षः अक्षस्य भंगे शोचत इति शोचयति-जतिऽहं खु एएण पहेण ण गच्छंतो ण मे सगडभंगो दव्वविणासो वा होतो,एवं सोयति, दिई KHARA - Har- ॥१३॥ - 4 ---- - Page #140 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ५ अकाम मरणे ॥१३६॥ तस्स उवसंहारो इमो- ' एवं धम्मवियो० ' सिलोगो (१४२ सू० २४१ ) एवं अनेन प्रकारेण, धारेति संसारातो पडमाणं धम्मो, सो दसविधो समणधम्मो, विविधैः प्रकारैः उत्क्राम्य, अधम्मं- धम्मपडिवक्खो अधम्मो, सो य हिंसे बाले मुसावादी, तं पडिव ज्जिया, बालो मच्चुमुहं पत्तो मरणं मृत्यु, खद्यते तत् खतंते वा तं इति मुखं, मृत्योर्मुखं२, प्राप्तवान् प्राप्तः, स यदा मृत्योर्मुखं प्राप्तः 'अक्खभग्गे व सोयति' एवं सोऽवि एवं मरणसंनिधौ वेदनादिभिः स्वकर्मभिरात्मानमनुशोचमानः ॥ ' ततो से मरणंतंमि ' सिलोगो (१४३ सू० २४८) तत इति तस्मात्, मरणमेवतिः मरणतिः, बाल उक्तः, समंता त्रसति संत्रसति, विभ्यते येन तद्भयं, कतरस्मात् ?, परलोकभयात्, मर्रिकण अकामं तु मरमाणे अकामत एव प्राप्ते, अतिक्रांतकालग्रहणं क्रियते, कश्चिदिह भूयिष्ठपापकर्मा नैव परितप्यते, सतु मरिऊणं अकामं तं नरकं प्राप्य परितप्यतीति वाक्यशेषः, भृशं तप्यति परितप्यते, धुत्ते वा कलिणाऽनुजितोऽनुशोचति, 'एयं अकाममरणं' सिलोगो ( १४४ ०२४८ ) एतोऽस्मात् शेषं कंठ्यं, 'मरणंपि सपुन्नाणं ' सिलोगो (१४५ सू० २४८) म्रियते येन तन्मरणं, पुनातीति पुण्यं, सह पुण्येन सपुण्यं, अपिरनुज्ञायां, मरणमपि तेषां जीवितवद्भवति, न हि ते तस्मात् उद्विजंते, उक्तं हि - ' पूर्वप्रेषितपरिजनमुपवनमिव सर्वकामगुणभोज्जं । सुखमभिगच्छति पुरुषः परलोकसु (कं) | संचितैः पुण्यैः ॥ १ ॥ 'जहा मेतमणुस्तुतं' ति यथा मया तदेतदनुतं आचार्यपारंपर्यात्, स्यादेतत्- कैराख्यातं १, उच्यते, 'सुप्पसन्नेहिं अक्खातं ' सुष्ठु प्रसन्नाः सुप्रसन्ना वीतरागा इत्यर्थः, अजातदकागमा द्वादश ददा इव सुप्रसन्नाः, ततोऽनंतरागसमर्थ गणधराः सूत्रीकुर्वतः एवमाहुः, सुप्पसन्नेहिं अक्खातं, पठ्यते वा 'विप्पसन्नमणाघातं ' विविधैः प्रकारैः प्रसन्नाः, का भावना १, न हि ते म्रियमाणा व्याकुलचेतसो भवंति, अत्यर्थ घातः आघातः न त्वाघातः अनाघातः, नासौ तस्य विधि सपुण्य मरण ॥१३६॥ Page #141 -------------------------------------------------------------------------- ________________ --- .... सपुण्यमरणं श्रीउत्तरा० वत्संलिखितात्मनः प्राणातिपातो गम्यते इत्यतो अनाघातं, इदं केषां ?, उच्यते-'संजताणं चुसीमतो' वशे येषामिन्द्रियाणि ते चूौँ । भवति घुसीम, वसंति वा साधुगुणेहिं बुसीमंतः, अथवा बुसीमंतः ते संविग्गा, तेसि बुसीमतां सविग्गाणं वा स्यादिति, अन्येषि ५ अकाम- गेरुयलिंगमादिगो अणसणेण मरंति तत्प्रतिपेधार्थ भण्णति-ण इमं सव्वेसिं मिक्वूर्ण' सिलोगो (१४६ सू०२४९) ण इति प्रतिमरणे षेधे, इममिति प्रत्यक्षभावे, सर्वेषां तावत् भिक्खुणं न भवति, शाकपरिव्राजकादीनां न भवति, भावभिक्खूण तु भवति, अगार॥१३७॥ मस्यास्तीति अगारी, अगरिणामपि सर्वेषां न भवति, ये हि लिंगमभ्युपेत्य संलखनाजोषितात्मानः तेषां पंडितमरणं, न शेपाणां दृष्टीनां, स्यादेतत्-किं सर्वेषां तदस्तीति निगद्यत 'नानासीलायगारस्था' नानार्थातरत्वेन शीलयति तदिति शीलं-स्वभावः, अगारे तिष्ठंतीत्यागारत्था, ते हि नानाशीला, नानारुचयो नानाच्छंदा भवंति, ये तावत् मिथ्यादृष्टयः ते क्वचित् मोक्षं नैवेच्छंति, यथा मरुकाः, कुप्रवचनभिक्षवोऽपि केचिदभ्युदयावेव यथा तापसाः पांडुरागाश्च, येऽपि मोक्षायोत्थिता तेऽपि तमन्यथा पश्यंति, केचिदारंभात् केचिद्देसादिभ्यः सारंभादित्यतोणाणाशीला य गारस्था,लोकोत्तरघरत्था हि ण सव्वे सीलधणान स्व(च क्व)सिता मरति, तथैव। लोकोत्तरभिक्षवोऽपि ण सब्वे अणिदाणकरा णिस्सल्ला वा, ण वा सव्वे आसंसापयोगनिरुपहततपसो भवंति इत्यतो विसमसीला हाय भिक्षुणो । किंचान्यत्-'संति एगेहिं भिक्खुहिं' सिलोगो (१४७ सू० २४९) संतीति विद्यते, एके नाम प्रवचनभिक्षवः, न चरकादयः, IS ते अगारत्था संजमुत्तरा, कतरेति !, श्रावकाः, ते हि ज्ञानपूर्वक परिमितमेवारंभंते सघृणा, सातुरा न स्युः, इत्यतः संति एगतिरहि भिक्खहिं गारत्था संजमुत्तरा, उक्तंच- 'देसेक्कदेसविरता समणाणं सावगा सुविहियाणं । जेसिं परपासंडा सयमपि कलेन अग्बति ॥१॥ स्थादेतत्-श्रावकसाध्वोः किमतरं ?, उच्यते,गारत्थेहि य सम्वेहिं साहुसावएहिं परतित्थिएहि य साधवः संजमुत्तरा, आहरणं, ॥१३७॥ Page #142 -------------------------------------------------------------------------- ________________ श्रावक सद्गतिः चूर्णी श्रीउत्तराएगो सावगो साधु पुच्छति- सावगाणं साधूण य किमतरंति ?, साधुणा भण्णति सरिसवमंदरंतरं, ततो सो आउलीभूतो पुच्छति सकलिंगीण सावगाण य किमंतरंति ?, तेण भण्णति-तदेव सरिसवमंदरंतर.स आसासितो। अत्राह-ननु कुलिगिनोऽपि तल्लिगमा५ अकाम श्रित्य धर्मार्थ घोराणि तपास्याचरन्ति, तेभ्यः कथं श्रावको गुणविशिष्टः, ण ताणि लिंगाणि भयात् त्राणाय इत्यतोऽपदिमरणे श्यते-'चीराइणं' सिलोगो (१४८-२५०) चित्तंति तदिति चीरं-वल्कलं. अजति तेनेत्यजिनं चर्मत्यर्थः, णियणं णाम नग्गा ॥१३८॥ एव, यथा मृगचारिका उद्दण्डकाः आजीवकाच, जोयत इति जडाः, संघातीत्यत इति संघाटी, मुंडी आशिखः, एताणिपि ण ताणाए, ण य ताणि यावत् उद्दिष्टानि, अपिरनुज्ञायां, अन्यान्यपि यादृशानि, परिगमनं पर्याय:, गिहत्थपरिआगतो अन्नो मा परियाओ दुस्सीलाणं परियागता। आह- ननु तेऽपि धर्मार्थमेव पाकादिनिवत्ता भिक्षाहारा एव, उच्यन्ते- 'पिंडोलएवि दुस्सीलो' ॥१४९-२५०॥ सिलोगो, पिंडेसु दीयमाणेसु ओलंति पिंडोलगाः,नयन्ते तस्मिन् पापकर्मा स्वकर्मभिरिति नारकाः, | अत्रोदाहरणं- रायगिहे नगरे एको पिंडलओ उज्जाउज्जाणियाविणिगतो भिक्खं हिंडति, णय किणवि किंचिद्दिन्नं, 8 सो तेसि वेभारागिरिपब्वतकडगसन्निविट्ठाण पचतोवरि चडिऊण महतिमहालयं सिलं चालेति, एतेसि उरि पाडेमित्ति रोद्द | झाई विच्छुट्टिऊण तओ सिलाओ पडितो णिविट्ठो सिलातले, संचुणितसव्यकायो य मरिऊण अप्पइट्टाणे णरए उव-1 वण्णो, एवं पिंडोलओ दुस्सीले णरगातो ण मुच्चति 'भिक्खाए ति अकु भक्षणे, भिक्षामाकुरिति भिक्षाकः, धर्मार्थ कामान् गृह्णातीति गृही, वियत इति व्रतं शोभनं व्रतं यस्य स भवति सुव्रतः, क्रमति गच्छति, दिव्यति तस्मिन्निति दिवं, &सुव्रते कमते दिवं, सुव्वतो दुविधो-आगारी अनगारी च, किमनयोः फलमिति', गृहिसुव्रतस्य तावत् 'अगारि सामाइयंगाणि' ॥१३८॥ - Page #143 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० ॥१५०-२५०॥ सिलोगो, अगारमस्यास्तीति अगारी, अगारसामाइयस्स वा अंगाणि आगारिसामाईयंगाणि, समय एव सामाइय, आवक चूणों 8 अग्यतेऽनेनेति अंग, तस्स अंगाणि बारसविधो सावगधम्मो, तान्यगारसामाइयंगाणि, अगारिसामाइयस्स वा अंगाणि, सद्गतिः 1 अकाम- 'सड्डी कारण फासए' श्रद्धा अस्यास्तीति श्रद्धी स चैवं धम्ममि मोक्खे वा, 'काएण' ति कायो-सरीरं तेण फासए, मरणे | | ते न केवलं कारण, मणसा वायाएवि, सम्वदुक्कर कारण, 'पोसह ' इत्येतत् प्रोसहग्रहणात् । किंचान्यत्- पोसह उभयतो ॥१३९॥ पक्षं, पतत्यनेनेति पक्षः, एकैकस्य द्वौ द्वौ, कृष्णशुक्लौ भवतः, रातीति रातिः, एगपि राई ण हवेज्जा, चतुर्विधस्यापि पौष धस्य येन केनचित् समस्तेन व्यस्तेन वा पोषणगुणेण अवञ्झं दिवसं कुज्जा,रातादिगहणणं जइ दिवसतो ण सकेति वातुलत्तणेण अ(पु)हत्तत्तणेण वा, तहावि देसावगासियं, असति य तस्सेसं वा पच्चक्खाति, अथवा बंधानुलोम्यात रात्रादेरेकतरग्रहणेऽपी| तरस्य ग्रहणात् वेदितव्यं भवति । एवं सिक्खासमावन्नो' ॥१५१-२५१॥ सिलोगो, एवम्-अनेन प्रकारेण, शिष्यतेऽनेनेति शिक्षा, सम्यगापन्नो, गिहेसु वासो गिहवासो,शोभनान्यस्य(व्रतानि) सुब्बए य, 'छव्वाओ' छादयति छादयंति वा तमिति छिद्यते वाऽसौ छवि, पुज्जए एभिः शरीराणीति पव्वाणि इत्यर्थः, जाणुकोप्परादयः, कोऽभिप्रायः ?, नासावन्यतमे च सपर्वशरीरे आगारी मुच्यते, किन्तु नासावनन्तरभविकं छविपर्वमासादयति, स हि पर्वसरीरं मुक्त्वा 'गच्छे जक्खसलोगयं' जयन्ति यान्ति क्षयामिति यक्षाः, तेषां सलोकतां समानलोकतां गतमित्यर्थः, तओ चुओ पुणो छविपयसरीरमासादेऊण चारित्रवान् भूत्वा ॥१३९॥ सिद्धथति, उक्तं अगारिसामाइयंगाण फलं, एतदपि पच्छिमसलेहणाजूसणजूसितस्स सकाममरणमेव, अणगारसकाममरण-18 फलप्रसिद्धये इदमुच्यते- 'अह जे संवुडे भिक्खू ॥१५२॥ सिलोगो, पुणे प्रेक्षताऽपेक्षो अथशब्दः, संवृत्तः 'दोण्हमे .. । Page #144 -------------------------------------------------------------------------- ________________ । ___ चूर्णी ५ अकाममरणे ॥१४०॥ गयरे सिया' अयं चान्यः अयं चान्यः अयमन्ययोरन्यतरः, कतरेसिं जेसि सो अन्नतरो भवति , ननु 'सव्वदुक्खप्प अनगार हीणे वा' सव्वाणि दुक्खाणि- सारीरमाणसाणि, महती ऋद्धिरस्य स मवति महवी, यः स्यादुदितः स कतरे उबवज्जई, सकाम मरणं विमाणेसु , उच्यते-'उत्तराई' ॥१५३-२५२॥ सिलोगो, उत्तराणि नाम सयोवरिमाणि जाणि, ताणि हि सव्वविमाणुत्तराणि, तेसिं तु अण्णाई अणु(उ)चराई णत्थि, इत्यतः अणुत्तराई,विमोहाइं विमोहानीति निस्तमासीत्यर्थः, तमो हि वाह्यमाभ्यन्तरं च, बाह्यं तावदन्येष्वपि देवलोकेषु तमो नास्ति, किं पुनरनुत्तरविमानपु?, अभ्यंतरतममधिकृत्यापदिश्यते-सर्व एव हि सम्यग्दृष्टयः, अथवा मोहयंति पुरुष मोहसंज्ञातः स्त्रियः, ताः तत्र न, सात, द्योतते तेनति द्युतिः द्युतिस्तेषां विद्यत इति युतिमतानि, अणुपुव्वसो नाम जारिसया सोहम्मईसाणेसु द्वितीओ एत्तो अणतगुणविसिहा अणुत्तरेषु,ताणि पुण विजयादीणि पंच, समाइण्णाइ जक्वेदिका सर्वतः कामतस्तं वा आकीर्णानि समाकीर्णानि, अथवा सम्यगाकीर्णानि प्रतिभागशः तानि,सन्निकृष्टविप्रकृष्टरि(नी)त्यर्थः,आवसंतिदा तेष्वपि आवासानि, अश्नुते लोकेबिति यशः, यश एषामस्तीति यशांसीति, न तेषु मनुष्यता कस्यचिदस्ति येन यशोभागिनस्ते न स्युरिति, येऽपि तत्र नोत्पद्यते तेऽपि कल्पोपगेषुपपद्यमाना, तेऽपि तत्र यान्युत्तराणि तेषूपपद्यते, उक्ता विमानगुणाः । अथैषां के गुणास्तत्रोपपन्नानां?, उच्यते-'दीहाउया ॥१५४|| सिलोगो, दीर्यत इति दीर्घः एति याति वा तस्मिन् इत्यायुरित्यनेनेति, ऋद्धिः सम्यक् ऋचन्ते समृद्धाः सर्वसंपदुपपेताः, कामतः रूपाणि कुर्वन्तीति रूपाः कामरूपाः, स्याद्-अनुत्तरा न विकुर्वन्ति, ननु तेषां तदेवेष्ट रूपं येन सत्यां शक्ती प्रयोजनाभावाच्च नान्यद्विकुर्वन्ति, 'अहुणोववन्नसंकासा अभिनवोपपनस्य देहस्य सर्वस्यैवाभ्यधिका युतिर्भवति अनुत्तरेष्वपि, अनुत्तरास्तु आयुःपरिसमाप्तेः अहुणोक्वनसंकासा एव भवंति, स्यात्-तेषामभिनवोपपन्नानां कीदृग् प्रभा?, दी ॥१४॥ Page #145 -------------------------------------------------------------------------- ________________ A मृतानां श्रीउत्तरा० उच्यते- 'भुज्जोअच्चिमालिप्पभा' भूयो विशेषणे, अते अर्चिः अर्चयन्ति वा तमिति अर्चिः अर्चीवास्यास्तीति अर्चिष्मा सकाम चूणौँ ली स चादित्यः, भूयोग्रहणादादित्यादप्यधिक एव । 'ताणि ठाणाइंगच्छन्ति ॥१५५-२५२।। सिलोगो,'ताणी' ति जाणि ताणि ५ अकाम- उद्दिष्टाणि, तिष्ठन्तीति ठाणाणि, गच्छन्ति बजन्ति, सिक्खिता ज्ञात्ता, करेत्ता य, संजमो सत्तरसविहो, स तु को तत्र गच्छति ?, स्थानं मरणे उच्यते, 'भिक्खाए वा निहत्थे वा' अकु भक्षणे भिक्षा आकुः भिक्खाए, गिहत्थो भणितो, कि सर्व एव भिक्खागो गिहत्थो । ॥१४॥ वा ?, नेति, जे संति परिनिव्वुडा' जे इति अणिद्दिदुस्स उद्देसे, शमनं शान्तिः उपशम इत्यर्थः,सर्वतो निवृतः परिनिवृतः, शान्ति परिणिव्वुडे य, अक्रोधवानित्यर्थः, 'तेसिं सोच्चा।।१५६-२५३॥ सिलोगो, तेसिं-ते पुन्बुद्दिवाणं अगारीण अणगारीण च सोभणा पुज्जा सुपुज्जा सतां वा पुज्जा सपुज्जा, संजमतये से चिट्ठति जेसि इंदियाणि वसंति वा जेसु गुणा गुणेसु वा जे वसंति ते वुसि- मन्तः,'ण संतसंति मरणते' ण इति पडिसेधे, समस्तं वसतिर, मरणमेव अंतो मरणंतो मरणे वा वसंतःमरणान्तः,आवीचिकमरणं | वार्धाकृतं तदेव मरति इदमन्यत् अन्त्यमरणं येन भवः छिद्यते, ते हि कृतपुण्यत्वात् ण संतसंति मरणंते, सीलवंता बहुस्सुता,उक्तं सकाममरणं। इदानीमनयोः सकामाकाममरणयोः कतरेण मरितव्यमिति',उच्यते-'तालया विससमादाय॥१५७-२५३।।सिलोगो, तोलयित्वा तुलया यत्र गुणैर्विशिष्यते बुद्धथा आदाय-गृहीत्वा तेनैव मर्तव्यं, तदेव आदेयमिति, अहवा अयं विसेसो-बालमरणम-15 णिच्छतो भवति, इयं तु सकामस्स, अधवाऽयं विसेसो- दयाधम्मो खतीति, एवं विसेसमादाय बुद्धया 'विप्पसीइज्ज मेधावी || ॥१४॥ विविध पसीएज्जा मेराया धावतीति मेधावी, तथाभृतेन अप्पणा-तेन प्रकारेण भूतस्तथाभृतः, रागद्वेषवशगो ह्यात्मा अन्यथा भवति,मा मद्यपानां विश्व(चित्त वत्,) तदभावे तु आत्मभृत एव, अथवा यथैव पूर्वमव्याकुलमनास्तथा मरणकालेऽपि तथाभूत एव महत्तरं तुलयि HECIAL CCRACa C Page #146 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चू ६ क्षुल्लक निग्रंथीय ॥१४२॥ 4-%** त्वामहंतस्सकाममरणा त्ति (न्तं) प्रपन्नः । 'तओ काले अभिप्पे ।। १५८-२५४॥ सिलोगो, तत इति क्रमः, अभिप्रेतं यदाऽस्य तन्मरणं रुचितं भवति, कोऽर्थः १, यदाऽस्य योगा नोत्सर्पन्ति तस्मिन् काले, अभिमुखं प्रीतिवानित्यर्थः, अभिप्रेत एवासौ तस्य मरणकालः, योगहानिनिमित्ता, संलेखनादिभिः उपक्रमविशेषैः उपक्रम्यात्मानं, श्रद्धा अस्यास्तीति श्राद्धी, रलयेोरेकत्वे तादृशः, यथा वाऽभ्युपगच्छतो, धर्म्मः संलेखना वा, तथा अंतकालेऽपि उक्तहि 'जाए सदाए णिक्खतो, तमेव अणुालेज्ज' तत्र चास्योत्कृष्टात्मनः यदि नाम तेषां उपसर्गा उत्पद्यन्ते क्षुधादयो वा आत्मसमुत्थाः ततस्तेषूपपन्नेषु 'विणएज्ज लोमहरिसं' विनयो नाम विनाशः, यथा विनीता गौरिति, लुनाति लूयंते वा तानि लीयंते वा तेषु यूका इति लोमानि लोम्नां हर्ष : २, सतु भयाद्भवति, अनु लोभैर्वा उपसर्गैर्हर्षाद् भवति तं विनयित्वा उभयथापि, न केवलं 'भेद देहस्स कंखए' भिद्यत इति भेदः, अष्टविधकर्मशरीरभेदं कांक्षिति, नतूदारिकस्य ।' अथ कालामे संपत्ते'॥ १५९-२५४ ॥ अथेत्यानन्तर्ये सीलखिताच्या मरणमपेक्ष्यते, सुठु अक्खार आदावेव तस्स मरणाभिधानमाख्यातं सुअक्खातं, सम्यक् आहितो समाहितो सुतकखातसमाहितो, केचित्पठन्ति 'आघायाए समुच्छयं अत्यर्थ घातः आघातः, आघातसमुच्छ्रयो णाम सरीरं, तद् बाह्यमाभ्यन्तरं वा वाह्यमौदारिकं तं संलिहिउं तेन च संलिहितेन द्रव्यतः भावतः अभितरं कम्मगसरीरं घातितं भवति अतो आघाताय समुच्छयंति, सकाममरणं मरति विण्हमन्नयरं मुणी, तंजहा भत्तपच्चक्खाणं इंगिणी वा पाओवगमणं वा, मनुते मन्यन्ते वा जगति त्रिकालावस्थान् भावान् मुनिरिति । अकाममरणाध्ययनं सम्मत्तम् ५ ॥ इदाणिं खुल्लयनियंठिज्जं, तस्स चत्तारि अणुओगदारा उवकमादि परूयेऊण जाव नामनिष्फनो णिक्खेवो क्षुल्लगनियंठिज्जंति, खुल्लयंति आवेक्खितं पदं महंत अवेक्ख भवति, तं पुण महानियंठिज्जे, तहा खुल्लयं निक्खियध्वं नियंठो निक्खिवियब्वो, देहभेदाकांक्षा ॥१४२॥ Page #147 -------------------------------------------------------------------------- ________________ क्षुल्लकमहनिक्षेपाः श्रीउत्तरा० खुल्लगस्स पढमं णिक्खेवो, तं महंत पडुच्च संभवतित्ति महंतमेव परूवेयव्वं तं महंत अट्ठविहं,तत्थ गाहा-'नामंठवणा॥२३६-२५५।। चुणी 18 गाहा, नामठवणाओ गयाओ, दव्वमहंत अचित्तमहाखंधो, सो सुहुमपरिणयाणं अणंताणतपदेसियाणं खंधाणं तब्भावणापरिणामण ६ क्षुल्लक लोगं पूरेति जहा केवलिसमुग्घातो दंडं कवाडं मन्धुं अंतराणि चउत्थे समए पूरेति, एवं सोऽवि चउत्थे समए सव्वं लोगं निग्रंथीयर । पूरेता पडिनियत्तति एतं दव्यमहंतगं, खेत्तमहन्तगं सवागास, बालमहंगं सव्वद्धा, पहाणमहंतं तिविहं- सचित्तं ॥१४॥ अचित्तं मीसगं, तत्थ सचित्तं तिविहं- दुपदं चउप्पदं अपदंति , दुपदाण पहाणो तित्थयरो, चउप्पदाण हत्थी, अपदाणं अरविंद, अचेदाणं वेरुलिओ, मीसगाणं भगवं तित्थगरो सविभूसणो, पडुच्चमहंतं आमलकं प्रति बिल्लं महंत, एवमादि, भावमहतं तिविहं- पाहण्णतो कालतो आसयतो, पाहण्णओ खइओ भावो महतो, कालओ परिणामिओ जीवो, जं जीवदम्बमजीवदयं वा सता तहा परिणमति, आसयओ ओदायितो भावो, तंमि भावे बहुतरा जीवा वति, महंतगं, तस्स पडिवक्खो खुल्लयं निक्खिवियब्वं, तंपिअ छविहमेव, णामठवणाओ गयाओ, दव्यखुडगं परमाणू, खेत्तखडगं आगासपदेसो, कालखुड्डयं समयो, पहाणखुड्डयं तिविह-दुपयं चउप्पयं अपदं च, दुपदाणं पंचण्डं सरीराणं आहारग, चउप्पदाणं सुडयं सीहो, अपदाणं लवंगकुसुमं, अचित्ताणं वइरो, मीसगाणं तित्थगरी जम्माभिसेयकाले अलंकारसहितो, पडुच्चखुड्डयं आमलगातो सरिसवो, भावखुड्डुयं सम्बत्थोवा जीवा खइए भावे, एत्थ पडच्चखुडूडएण अधिकारो, खुल्लक इति गतं । इदाणिं णियंठो, तत्थ गाथा-'निक्खेवो नियंठमि' (२३७-२५५) नामठवणाओ गयाओ, दन्बणियंठो दुविहो-आगमतो गोआगमतो य, आगमतो जाणए अणुवउत्तो, णोआगमतोय 'जाणगसरीर' ॥२३८-२५६॥ जाणयभवियसरीरवइरित्तो दवणियंठो णिण्हगादी, आदिग्गहणेण EARSE%E0%A4%% ॥१४३॥ Page #148 -------------------------------------------------------------------------- ________________ N पच चूणौँ c htents -*-8%-- श्रीउत्तराम पासत्थोसन्नकुसीलसंसत्तअहाछंदा, भावणियंठो दुविहो-आगमतो णोआगमतो य, आगमओ जाणउवउत्तो, णोआगमतो |णियंठयत्ते व माणा पंच, तंजहा-पुलाए बकुसे कुसीले णियंठे सिणाए । पुलातो पंचविहो, जो आसवणं प्रति, णाणपुलातो दरि सणपुलातो चरित्तपुलातो लिंगपुलातो अहासुहुमपुलागोत्ति । पुलागो णाम असारो, जहा धन्नेसु पलंजी, एवं णाणदंसणचरित्तनिग्रंथीयं णिस्सारत्तं जो उवेति सो पुलागो, लिंगपुलागो लिंगाओ पुलागो होतो, अहासुहुमो य एएसु चव पंचसुवि जो थोव थोर विरा॥१४४॥ हति, लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पण्णे चक्कयहिंपि सबलवाहणं चुण्णेउं समत्थो। बउसा, सरीरोपकरणविभूपाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशवलचारित्तजुत्ता णिग्गंथा बउसा भण्णति, ते पंचविहा, तंजहा-आभोगवकुसा अणाभोगवकुसा संतुडवकुसा असंवुडबकुसा अहासुहुमबकुसा। आभोगवकुसा आभोगेण जो जाणतो करेइ, अणाभोगण अयाणंतो, संवुडो मूलगुणाइसु, असंवुडो तेसु चव, अहामुहुमबकुसो अच्छीसु दृसि-। यादि अवणेति, सरीरे वा धूलिमाइ अबणेति । कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिषु सो कुसीलो, दुविहो-पडिसेवणा१५ कुसीलो कसायकुसीलो य, सम्माराहणविवरीया पडिगया वा सेवणा पडिसवणा, पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु आणाणाइसु कसाएहिं विराहणा कज्जति सो कसायकुसीलोति । णियंठो अभितरबाहिरगंथाणिग्गतो, सो उवसंतकसातो खीण कसातो वा अंतोमुत्तकालितो, सो पंचविहो-पढमसमयणियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंठो, अहासुहुमणियंठोत्ति, अंतोमुहुत्तणियंठकालसमयरासीए पढमसमए पडिवज्जमाणो पढमसमयनियंठो, सेसेसु समयएमु वट्टमाणो अपढमसमयनियंठो, चरमे-अंतिम समए वद्यमाणो चरमसमयणियंठो, अचरमा-आदिमज्झा, अहासुहुमो एएसु सव्वे *Achatte ॥१४४॥ Page #149 -------------------------------------------------------------------------- ________________ 5 चूणौ श्रीउत्तरा सुवि । सिणातो-स्नातको, मोहणिज्जाइघातियचउकम्मावगतो सिणातो भण्णति, सो पंचविहो-अच्छवी असवलो अकम्मंसो संयमादिसंसुद्धणाणदंसणधरो अरहा जिणो केवली, अच्छवी-अव्यथकः, सबलो-सुद्धासुद्धो, एगंतसुद्धो असबलो, अंशा-अवयवाः कर्म भिनिग्रंथ६ क्षुल्लकणस्ते अवगया जस्स सो अकम्मंसो, संसुवाणि णाणदंसणाणि धारेति जो सो संसुद्धणाणदंसणधरो, पूजामहतीति अरहा, अथवा विचारः निग्रंथीय नास्य रहस्यं विद्यत इति अरहा, जितकपायत्वाज्जिनः, एसो पंचविहो सिणायगो । एस सद्दत्थोऽभिहितो, संयमश्रुतप्रतिसेवना॥१४॥ | तीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः पञ्च निन्थविशेषाः एभिः संयमदभिरनुगमविशेषैः साध्या भवंति, तत्र च संजमे तावत् पुलागो बकुसो कुसीलो एते तिनिधि दोसु सबमेसु-सामाइए छेदोवट्ठावणिए ग, कसायकुसीला दोसुपरिहारविसुद्धीए सुहुमसंपराए य, णियंठा सिणायगा य एते दोवि अहक्खातसंजमे । सुते पुलागवकुसपडिसेवणाकुसीला य उक्को| सेण अभिन्नदसपुव्वधरा, कसायकुसीलणिग्रन्थौ चतुर्दशपूर्वधरौ, जघन्ये पुलाकस्य श्रुतमाचारवस्तु नवमे पूर्वे, बकुसकुसील-14 निग्रन्थानां श्रुतमष्टौ प्रवचनमातरः, श्रुतादपगतः केवली स्नातक इति । इदानीं प्रतिसेवना-मूलगुणानां रात्रीभोजनस्य च पराभियोगात् बलात्कारेणान्यतमं प्रतिसेवमानः पुलागो भवति, मिथुनमेवेत्येके , बकुशो द्विविधः- शरीरबकुशः उप-| करणबकुशश्च , तत्रोपकरणाभिष्वक्तचित्तः विविधाह(वर्ण)विचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषयुक्तोपकरणकाङ्क्षा*युक्तः नित्यतत्प्रतिकारसेवी भिक्षुरुपकरणबकुशो भवति , शरीराभिषक्तचित्तो विभूषितार्थो तत्प्रतिकारसेवी शरीरबकुशः, k॥१४५॥ । प्रतिसेवनाकुशीलः मूलगुणानविराधयन् उत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते , कसायकुशीलनिग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थमिदानी, सर्वेषां तीर्थकराणां तीर्थेषु भवंति, एके त्वाचार्या मन्यन्ते- पुलाकबकुशप्र 4% 5A4% e% % Page #150 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णो ६ क्षुल्लक निग्रंथीय ॥१४६॥ 67%%%%% तिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा । लिङ्गमिति लिङ्गं द्विविधं द्रव्यलिङ्गं भावलिगं च, भावलिगं प्रतीत्य सर्वे निर्ग्रन्थलिड्ग भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः । लेश्याः पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति, चकुशप्रतिसेवनाकुशलयोः सर्वा अपि, कपायकुशीलस्य परिहारविशुद्धेस्तिस्र उत्तराः, सूक्ष्मसंपरायस्य निर्ग्रन्थस्नातकयोथ शुक्लैव केवला भवति, अयोगः शैलशी प्रतिपन्नोऽलेश्यो भवति । उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, वकुशप्रतिसेवनाकुशीलयो - विंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपस्थितिषु सर्वार्थसिद्धे, सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौधर्मे, स्नातकस्य निर्वाणमिति । स्थानम् - असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र सर्वजघन्यानि ( संयम ) लब्धिस्थानानि पुलाककपायकुशीलयोः, तौ युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छि द्यते, कपायकुशीलस्ततोऽसंख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशील प्रतिसेवनाकुशीलच कुशा युगपदसंख्येयानि | स्थानानि गच्छन्ति, ततो बकुशो व्युच्छिद्यते, तत्रोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसंख्येयानि स्थानानि गत्वा कपायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकपायस्थानानि गत्वा निर्ग्रन्थः प्रतिपद्यते, अत ऊर्ध्वमकषायस्थानं गत्वा निर्ग्रन्थः स्नातकः निर्वाणं प्राप्नोति एषां संयमलब्धिरनन्तगुणा भवति, 'उक्कोसो उ नियंठो ॥२३९-२६० ॥ गाहा, जो उक्को - सरसु संयमट्ठाणेसु वट्टति सो उक्कोसणियंठो भण्णति, जहण्णतो जहन्नएम, सेसा अजहण्णमणुक्कोस्सत्ति, जेत्तियाणि संजमट्ठाणाणि तत्तिया णिग्गंथा, नास्य ग्रन्थो विद्यत इति निर्ग्रन्थः, निर्गतो वा ग्रन्थतो निग्गंथो, सो गंथो दुविहो । २४०-२६० ।। अभितरो बाहिरो य, अभ्यंतरो चोदसविहो, बाहिरो दसविहो, अग्भितरो इमाए गाहाए भण्णति- 'कोहो माणो माया ॥२४१ - २६९॥ गाथा, संयमादिभिर्निग्रंथविचार: ॥१४६॥ Page #151 -------------------------------------------------------------------------- ________________ भयसप्तकम् श्रीउत्तरा० चूर्णी ६ क्षुल्लक निग्रंथीय ॥१४७॥ Se%AARA कोहो अणंतविधोवि चउहा, एवं माणो माया लोभोऽवि, मायालोभो पेज्जं,कोहो माणो य दोसो य,णस्थि ण णिच्चोण कुणइ कयं | ण वेएति णत्थि णिव्वाणं । णस्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१।। इत्थावयाईओ तिविहो वेओ य होइ बोद्धव्यो । अरती य संजमंमी होइ रतीऽसंजमे यावि ॥ २ ॥ हासो उ विम्हयादिसु सोगो पुण माणसं भवे दुक्खं। भयगंथो सत्तविहो तत्थ | इमो होइ नायवो ॥ ३॥ इह परलोयादाणे आजीवऽसिलोय तहा अकम्हाणं । मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥ ४ ॥ इहलोगभयं च इमं जं मणुयाईओ सरिसजाईओ। बीहेइ जंतु परजाइयाणं परलोयभयमेयं ॥ ५॥ आयाणऽत्थो भण्णति मा हीरिज्जत्ति तस्स जे बीहे । आयाणभयं तं तू आजीवोमे ण जीवेऽहं ॥६॥ असिलोगभयं अयसो होति अकम्हाभयं तु अणिमित्तं । मरियम्बस्स उ भीए मरणभयं होह एवं तु ॥ ॥ एसो सुत्तविगप्पो भयगंथो पनिओ समासेणं । अण्हाणमाइएहिं साधुं तु | दुगुंछति दुगुंछे।।८॥ति बाहिरग्रन्थे इमा गाहा-'खेत्तं वत्थु वत्थू॥२४२-२६१।। गाहा, खेत्तं दुविहं-केतु सेतुं च, सेतुं अरहट्टादीणि| पज्जाई, केतुं वासेणं, वत्थु तिषिह-खातं ऊसितं खातोसितं, खातं भूमिघरं, ऊसितं पासादो, खातोसित भूमिघरोवरि पासादो, धणं हिरण्णसुवण्णादीणि, धनं सालिमादि, दोबि एतं संचयोति एक्कं भन्नति, सहड्डियादि सही,णादिसंजोगोत्ति माइपिइससुरकुलसंबंधो, जाणं रधादि, सयणं पल्लंकादि, आसणं पीढकादि, दासीदासं एकं,कवियं लोहोवक्खरमादिहिं। सावज्जगंथमुक्का॥२४३॥ गाथा कण्ख्या। गतो नामणिप्फण्णो जाव सुत्ताणुगमे सुत्तं उच्चारेयव्वं-'जावंतऽविज्जा'॥१६०सू.२६२॥सिलोगो,यावत्परिमाणाव धारणयोः, णाणति वा विज्जत्ति वा एगहुँ, न प्रतिषेधे, विद्यत इति विद्या नैषां विद्या अस्तीति अविद्या, पिवाति प्रीणाति चात्मान. मिति पुरुषः पूर्णों वा सुखदुःखानामिति पुरुषः पुरुषु शयनाद्वा पुरुषः, ससर्ति धावति वा सर्व, [सुखदुःखान्येषां संभवंतीति दुःख CCCCCC K SHA %95% ॥१४॥ AA न Page #152 -------------------------------------------------------------------------- ________________ SECRECae%5CSR विद्यामंत्रितो घटः निग्रंथाय श्रीउत्तुरा सम्भवाः,कामं उभयथाप्यविरोधो दुःखानि सम्भवन्तीति,अयं समासः शालि(शक्ति)सम्भवात्परिगृह्यते,न तु ये दुःखाः संभूताशयत्वात्, | चूर्णी ला अथवा अविद्या दुःखादेव संभृता, उक्तं हि 'नातः परतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोग, सर्वरोग प्रणायक॥१॥ एत्थुदाहरणं-एगो गोधो दोगच्चेण चइतो गेहाओ णिग्गतो, सव्वं पुहवि हिंडिऊण जाहेण किंचि लहति ताहे पुणरवि घरं भाजतो णियत्तो, जाव एगमि पाणवाडगसमीवे एगाय देवकुलियाए एगरातिं वासोवगतो, जाव पेच्छइ ताव देवउलियाओ एगो पाणो ॥१४८॥ निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं चित्तघडं भणति-लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिज्ज, इत्थीहिं सद्धिं भोगे भुजति, जाव पहाए पडिसाहरति । तेण गोहेण सो दिवो, पच्छा चिंतेइ-कि मज्झ बहुएण भणि(मि)एण ?, एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, आराहितो भणति-किं करेमित्ति, तेण भण्णति-तुम्ह पसाएण अहंपि एवं चेव भोगे झुंजामि, तेण भण्णति-किं विज्ज गेण्हसि ?, उताहु विज्जाएऽभिमंतियं घडं गेहसि, तेण विज्जासाहणपुरच्चरणभीरूणा भोगतिसिएण य भण्णति-विज्जाभिमंतियं घडयं देहि, तेण से विज्जाए अभिमंतिऊण घडो दिण्णो, सो तं | गहाय गतो सगाम, तत्थ बंधूहि सहवासेहिपि समं जहारुइयं भवणं विगुरुम्वियं, भोगे तेहिं सह मुंजतो अच्छति, कम्मंता य से सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा प्रलयर्याभूताः, सो य कालंतरेण अतितोसएण तं घडं खधे काऊण एयस्स पभावेण | अहं बंधुमज्झे पमोयामि, आसवपीतो पणच्चितो, तस्स पमाएण सो घडो भग्गो, सो य विज्जाकओ उवभोगो णट्ठो, पच्छा ते गामेयगा प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवन्ति, जति पुण सा विज्जा गहिया होता ततो भग्गेऽवि घडे पुणोऽपि करतो । एवं अविज्जा णरा दुक्खाणि सम्भूताःक्लिश्यन्ते, अविद्यादनं(नरा) मिथ्यादर्शनमित्यर्थः, तच्चेद-एते चवऽनभिगता भावा ASTR-1 ॥१४८॥ Page #153 -------------------------------------------------------------------------- ________________ 9 चुणों 5 - श्रीउत्तरा विपरीततो अभिणिविहा । मिच्छादसणमिणमो बहुप्पया वियाणाहि ॥१॥ ते सव्वे एव मिच्छादिट्ठी दुक्खाणि संभूओपार्जीत, सत्यषणा णागार्जुनीयाः पठन्ति-ते सव्व दुक्खमज्जितालंपंति बहुसोमूढा'तेहिं सारीरमाणसेहि दुक्खेहि लुपंति,बहुसो नाम अणेगसो, ६ क्षुल्लक- बहूहि वा दुक्खपगारेहि वा, अहवा इह परत्र च मुह्यन्ते संमूढा, जहा समुद्दे वाणिया दुबायाहयजाणवत्ता दिसामूढा खणेण अंतो. निग्रेथायाजलगयपव्ययमासाएऊण भिन्नपोया महावीतिकल्लोलेहि बुज्झमाणा कुम्मगमगराईहि विलुप्पंति, एवं तेऽवि अविज्जा विलुप्पंति ॥१४९॥ दि. बहुसो मूढा,सारीरमाणसेहिं महादुक्खेहिं विलुप्पति बहुसो मूढा,तत्त्वातत्वअजाणगा,संसारंमि अणंतए, अमनं अन्तः नास्य INI अंतो विद्यत इति अनन्तः, भणितं च सूती जहा समुत्ता, ण णस्सती होइ ओवमा एसा । जीवो वहा ससुत्तो ण णस्सति गतीवि संसारे ॥१॥ 'तम्हा समिक्ख मेधावी' ( समिक्ख पंडिए तम्हा)॥१६१-२६४ ॥ सिलोगो, अज्ञानिनामेवंविधं विपाकं लज्ञात्वा तस्मात् सम्यक ईक्ष्य मेराया धावतीति मेधावी 'पास'त्ति पास, जायत इति जाती, जातीनां पंथा जातिपंथाः, अतस्ते जातिपंथा बहुं 'चुलसीतिं खलु लोए जोणीणं पमुहसयसहस्साई। तभएण अप्पणा सच्चमेसेज्जा, अप्पणा णाम स्वयं, सच्चो संजमो तं सच्चं अप्पणा एसेज्जा-मग्गेज्जा, अत्राह-सत्यमेवास्तु, आत्मग्रहणं न कर्त्तव्यं, न हि कश्चित्परार्थ किश्चित् करोति उच्यतेमा भूत् कस्यचित्परप्रत्ययात सत्यग्रहणं, तथा परो भयात् लोकरंजनार्थ पराभियोगाद्वा, आत्मग्रहणमित्यतः, स एगतो या परिसागतो वा इत्युक्तं,नागार्जुनीयानां अत्तट्ठा सच्चमेसज्जा'न परार्थे यथा शाक्यानामन्यः करोति अन्यः प्रतिसंवेदयतीत्यत आचा-IAH ॥१४९॥ रति(त्मार्थमिति),यः सांख्यानां वा प्रकृतिः करोति,स्यात्कि सत्यं, 'मिति भूएहिं कप्पए' मेज्जतो मेयंति वा तदिति मित्रं, मित्रस्येयं लामैत्री, कल्पनाशब्दोऽप्यनेकार्थः, तद्यथा-'समार्थे वर्णानायां च, छेदणे करणे तथा। औपभ्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः॥१॥ RSS RECOG Page #154 -------------------------------------------------------------------------- ________________ चूणों ichis श्रीउत्तरासामध्ये अट्टममासे वित्तीकप्पो भवति, वर्णने विस्तरतः सूत्रं कल्पं, छेदने चतुरंगुलवज्जे अग्गकेसे कप्पति, करणे 'न वृत्तिं चिन्त-13मात्रादीनां येत् प्राज्ञः, धर्ममेवानुचिन्तयेत् । जन्मप्रभृतिभूतानां, वृत्तिरायुश्च कल्पितम् ॥१॥ औपम्ये यथा चन्द्राऽऽदित्यकल्पाःसाधवः | नत्राण६ क्षुल्लक अधिवासे जहा सोहम्मकप्पवासी देवो । अत्र करणे कल्पः शब्दः॥ स्यात-किमातहाए केवलं सच्चो एसेज्जत्ति, णणु बंधुत्तरेण कारिता निग्रंथीयं णिमित्तमिवि सच्चो एसितब्वो, उच्यते- 'माता पिता पहुसा भाया॥१६२-२६५।। सिलोगो, जहा एताणि न तव ताणाए वा ॥१५॥ सरणाए वा एवं तुमंपि तेसिं ण ताणाए वा सरणाए वा, अयमपरः कल्यस्तु न संयमः क्रियते, अयं हि बंधुनिमित्तमात्मनिमित्तं च, तत्र ता बहुभिरपि कारणविशेषैः संबद्धा माता पिता ण्हुसा, मातयति मन्यते वाऽसौ माता,(मिमीत)मिनोति वा पुत्रधर्मानिति माता, पाति बिभर्ति वा पुत्रमिति पिता, स्नेहाधिकत्वात् माता पूर्व, स्नेहेति श्रवन्ति वा तामिति स्नुषा, बिभर्ति भयते वासौ भार्या: पुनातीति पुत्रः, इयति अर्यतेऽनेनेति उरः उरसि भया औरसाः, अन्येऽपि सन्ति क्षेत्रजातादयः तत्प्रतिषेधार्थ औरसग्रहणं, 'णालं ते ममताणाए' अलं पर्याप्तौ, न पर्याप्त त्राणादत्राणाय ते, त्रायते अनय नेन)ति त्राणं, कुतो तत् त्राणं?,'लुप्पंतस्स सकम्मुणा आत्मानमपि तावत्ते न त्रातुं समर्थाः, कुतस्तर्हि परेषां?, अथवा अविद्या उक्तास्तद्विपक्षे विद्या, सा च वैराग्यलक्षणा, तद्यथा- ननु एवमुपलब्धा भवति तदा विरक्त इति ज्ञेयः, कथं १, तदुच्यते- 'मातापिताण्डसा' आत्मदेशस्तु यदि केनचिदुच्यते- किमर्थ। | बन्धुभ्यो भवान् विरक्तः ?, ततो ब्रवीति- माता पिता णालं ते ममं ताणाए सरणाए वा, यथैव बान्धवाः, एवं विभवा अपि, कथमात्मसंयमे प्रवृत्त इति । यतश्चैवं- 'एयमढें सपेहाए ॥ १६३-२६५ ।। सिलोगो, एतदिति यदिदमुक्तं यथा बान्धवा न 8 त्राणाय, सम्यक् प्रेक्षया सपहाए, पाश्यतेऽनेनेति पाशः, सम्यगिदं दर्शनं दंसणे, अथवा समिदं जस्स दंसणं से भवति समिद ॥१५॥ ME Kawach Page #155 -------------------------------------------------------------------------- ________________ + CE संयमरूपं R + श्रीउत्तरासणे, आमन्त्रणे वा, एवं मत्वा यथा बान्धवा न त्राणायेति, 'छिंद गहिसिणेहंच, गृयतेऽनेनेति गृद्धिः, स्निह्यतेऽनेनेति चूर्णौ स्निहः, तत्र गृद्धिः-तीवाभिनिवेशः, स्नेहस्तु तात्पर्य, अथवा गृद्धिः द्रव्यगोमहिष्यजाविकाधनधान्यादिषु स्नेहस्तु बान्धवेषु ६ क्षुल्लकच स्यात, किं छिन्द ?, 'स्नेह', स्नेहलक्षणमुच्यते- 'ण कंखे पुत्वसंथवं' ण प्रतिषेधे, काङ्क्षा अभिलाषः, पूरयतीति निग्रंथायी पूर्वः, संस्तूयते येन संस्तवः, तद्यथा- देवदत्तपुत्तमातुल इति, यथैव हि स्वजनो न त्रायते तथैव च- 'गवासं मणि कुंडलं॥१६४-१६५२६५॥ सिलोगो, गच्छतीति गौः,अनुते अश्नाति वा अध्यानमित्यश्वः,मद्यते मन्यते वा तमलङ्कारमिति माणिः, कुण्डलहिरण्ये कण्ठ्ये, पश्यतीति पशुः, दासपुरुषो कण्ठ्यौ, किल तव सुखोपकाराय, यदि तत् सांसारिकं परायत्तसुखं काम्यते, तेन यदन्यदेवंविधं तदपि 'सव्वमेयं चरि(इ)त्ताणं' उज्झिउं, संजमं अणुपालिया, देवत्वं प्राप्य कामरूपि भविस्ससि, कामं रूपाणि करोतीति कामरूपी, रोचति रोचयते वा रूपं, यथा कामरूपं तथाऽनान्यपि ईशित्वप्राप्तिप्राकाम्यादीन्यैश्वर्याणि प्राप्स्यसि इत्यतः 'गवासं मणिकुंडलं, पसवो दासपोरुसं। सव्वमेयं चइत्ताणं, संजमं अणुपालिया ॥१॥ स चाय संयमः। 'अब्भत्थं सम्बओ सव्वं ॥१६६-२६५।। सिलोगो, आत्मानमधिकृत्य यत्प्रवर्तते तदध्यात्म, अथवा अब्भत्थं णाम यद्यस्याभिप्रेतं, अध्यात्मनि तिष्ठतीति अब्भत्थो, किं च तत्, सुखं, यथा भवे अब्भत्थं, सव्वतो सव्वं, सर्वाभ्यो दिग्भ्यः, सव्वं नाम सव्वं शरीरं माणसं सुहं तदुपकारिणी वा सहातिविसयसुहाणि, जहा तवेदमिट्ठ एवमेव (परेसिं) 'दिस्त पाणे पियायए' प्रिय आत्मा येषां ते प्रियात्मानः, अन्यतोऽपि यदि एतदेवं 'णो हिंसेज्ज पाणिण पाणे' प्राणा अस्य विद्यन्ते प्राणी अतस्तेषां प्राणिनां, प्राणाःआयुष्प्राणा बलप्राणा इन्द्रियप्राणाः, विरस्यते येन परेषां वा भवति वैरप्रसूतिः तस्माद्भयवैरादुभय(पर)तः, उपेत्य रत उपरतः, 9 + eHIS ॥१५॥ - -- A - Page #156 -------------------------------------------------------------------------- ________________ 4 चूणों श्रीउत्तरा भव (य)वा यत्करोति प्राणिनां ततो वैरं भवति, इह च कलहादि परत्र च येन संसारमनुपरीति तस्मादुपरतः॥ उक्तं प्राणातिपात- ज्ञानाक्रियेरमणं, परिग्रहवेरमणं प्रतिसाधयति-'आदाणं णरयं दिस्स ॥१६७२६६ ॥ सिलोगो, आदियत इत्यादानं, नरक उक्तार्थः, कान्त निरासः कारणे कारणो(ो)पचारात, आदानाद्धि नरको जायत इत्यतः आदानमेव नरका, उक्तं हि-विषं विषकालं संचर्यादि, विषं व्याधिनिग्रंथाय रूपेक्षितः ॥१॥ (विषं कुपठिता विद्या, विषं व्याधिस्पेक्षितः । विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विपम् ॥ १॥) तृणढि ॥१५२॥ तृण्वन्ति वा तृणं, तृणमात्रमपि नाददीत, प्रति ( अपि ) ग्रहणं अप्रतिसक्तलक्षणं, निवृत्तये तु धर्मसाधणादिग्रहणार्थमपदिश्यते 'दोगुंछी अप्पणो पाते' दुगुंछा-संजमो, किं दुगुंछति ?, असंजमं, पाति जीवानात्मानं वा तेनेति पात्र, आत्मीयपात्र13 ग्रहणात् मा भूत्कश्चित्परपात्रे गृहीत्वा भक्षयति तेन पात्रग्रहणं, ण सो परिग्गह इति, जिनकल्पिकं वा प्रतीत्य पठ्यते-अप्पणी पाणिपाते दिन्नं भुजेज्ज भोयणं ' एवं मुसावादअदत्तादानमेहुणाणिवि ।। अत्राह- उक्तं प्रागविद्या, नतु तद्विधानानि उपदिशानि, तदुच्यते-'इहमेगे उ मन्नति ॥ १६८-२६६ ।। सिलोगो, अपरः कल्पः अविद्यां हित्वा विद्यापूर्विका निवृत्तिः कार्या, सा चोक्ता, अन्भत्थं सव्या सव्वं' एतच्छ्रत्वा चरणादिपरः, “इहमेगे उ मन्नंति' 'इहे ' ति इह मनुष्यलोके, एगेति 11 सांख्यादयः, ते सव्वे 'अपञ्चवाय पावर्ग' पासयति पातयति वा पापं, ते पुण · आयरियं विदित्ता' आचरंति तमित्या. चारः, आचारे निविष्टमाचरितं, आचरणीयं वा तमित्याचारः, आचरणीयं वा विदिसा सव्वदुक्खा विमुच्चद, नतु कृत्वा, तेषां हि ज्ञानादेव मोक्षः, प्रकृतिपुरुषान्तरं यथा वेति तमित्येवं विदित्ता अकीरता, यतस्तेषां यमनियमात्मको धर्मः, तं अकरेन्ता, अपरः ॥१५२॥ कल्प माह- ये नाम ज्ञानं शीलमिच्छन्ति ते नाम मोक्षमाप्नुवन्ति, यथा शाक्यादयः, उच्यते, तेऽपि, केवलमेव वदन्ति, नतुर SORRENACHAR RSINESEARH Page #157 -------------------------------------------------------------------------- ________________ २६ नुवन्त, न कुर्वन्ति, अशा अकारता य वध्यतिधताउतकालप्रत्ययप्रकमीक्षाय उच्यते ज्ञानक्रियेकान्तनिरासः श्रीउत्तरा०कुर्वन्ति, कथं?, अहिंसामुक्त्वा पुनः पाकेषु स्नानादि विहारादंभेष (दिकेषु) (दिमिषेण)प्रवर्तन्ते, एवं तो—'भणता अकरिता य चूर्णी ॥१६९-२६७॥ सिलोगो, मोक्षं प्रतिजानन्तीति मोक्षप्रतिज्ञावन्तो, पुण 'वाया वारियमेत्तेणं' वक्तीति वाक्, एवं वीरियं, मात्र६ क्षुल्लक- ग्रहणं केवलं ब्रुवन्ते, न कुर्वन्ति, आश्वसति कश्चित्तं समासासेति, तंजहा-वयं जानका इति सम्यगाश्वासयन्ति, यथाऽऽत्मानं तथा निग्रंथीयं परमपि, स्याद् बुद्धिः-कथं भगंता अकरिता य बध्यते, ननु ते ज्ञानेनैव तार्यन्ते १, उच्यते- 'न चित्ता तायए भासा' ॥१५३॥ ॥ १७०-२६७॥ सिलोगो, चित्रानाम धातूपसर्गसन्धितद्धितकालप्रत्ययप्रकृतिलोपापगमीवशुद्धथा, 'कओं कस्मात् कारणात्? उच्यते, विद्यानुशासनात, विद्याहितमनुशासनाय तमेव, तत्पूर्विका तु क्रिया मोक्षाय उच्यते, यथा गदपरिज्ञानं, ते पुनः चित्रवाविशारदाः यतो 'विसन्ना पावकम्मे हिं' ते न मोक्षाय(इति) वाक्यशेषः, विविध सन्ना विसन्ना, पापान्येतत् कृत्यानि पावकिच्चाई, पावं वा हिंसादीनि तेसु सन्ना, न तानि शक्नुवन्तो कत्तुं, 'याला पंडियमाणिणों' स्याद् बुद्धिः- केनोच्यते ?, स्पष्टरूक्ष्यं हि दुक्खं कर्तुम्, अविशिष्टमुच्यते-"जे केई सरीरे सत्ता" ॥१७१-२६८ ।। सिलोगो, ये इत्यनिर्दिष्टस्य निर्देशः, शीर्यत इति शरीरं मतस्मिन् सक्तिः, वृणोति वृणीते वर्णयन्ति वा तमिति वर्णः, रूप्यत इति रूपं, संसतिः धावते वा सर्वावस्थं सर्वतो, मणसा वयसा चेव, मणसा तावत्कथं रूपचन्तः स्याम इत्येवं चिंतयन्ति, वायाए भिषजोऽनुपानक्रियां पृच्छति, 'सव्वे ते दुक्खसंभवा' नाम दुक्ख पसूयंते, एवमाद्या अन्याऽप्यविद्या संसारायव, तेनाविद्यासंतानविद्यावता संसारोच्छेदाय प्रवर्तितव्यं, स चात्मा संसारी मुक्तो वा, तत्र योऽसौ संसारी स हि सति (अ)विद्याविगमे भिक्षुत्वमासाद्य-'आवपणा दीहमद्धाणं॥१७२-२६८॥ सिलोगो, अथवा उक्ता अविद्या,तद्विपक्षभूता विद्या स च विद्यावान्'आवण्णादीहमदाणे (१७२सू०२६८)आपत्रवान् आपत्रः,अणादि,दीघते - * ॥१५॥ - - on- Page #158 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णों ६ क्षुल्लक निग्रंथीयं ॥ १५४॥ वा दीर्घः, अधति प्राणनिति अध्वा, दीर्घमध्वानं नाम संसार एव, न तत्रावस्थानमस्ति अथवा जनं जायमानस्स वा कुतोऽवस्थानमित्यतो वा दीर्घः, उक्तं च- " प्रपन्ना दीर्घमध्वानमनादिकमनन्तकं । स तु कर्मभिरापन्नः, हिंसादेरुपचीयते ॥ १ ॥ तेषां स नरकादिषु विपाकः स चेदप्रियः 'तम्हा सव्वदिसं पस्स' तस्मादि' ति तस्मात् संसारभवा (या) त् सर्व उक्तार्थं, दृश्यते अनेनेति दिक्, सा दिसा सत्तविधा नामदिसाठवणादिसा दव्त्र ० खेच० कालदिसा सव्व (ताव ) खेतदिसा भाव [खेत्त] दिसा पण्णवगदिसा, णाम दिसा जहा अन्नतरा दिसाकुमारी, ठवणादिसा अक्खनिक्खेवादिसु दिसाविभागो ठवितो, स तु सउणरूतपरूवणादिसु ठाविज्जति, दव्यदिसासु सव्यपदेशयं वत्तं तेरससु चैव पदेसेसु ओगाढं, एवं दससव्वदिसागं जहण्णगं दव्वं, खेत्तदिसा अट्ठपदेसियो रुयगो, जतो इंदाइयाओ दस दिसाओ पत्रचंति, तावखेतदिसा जस्स जओ आदिच्चो उएह सा पुथ्वा, जतो अत्थमेति सा अवरा दाहिणपासे दक्षिणा, वामओ उत्तरा, पन्नवगदिसा जत्तोहुत्तो पण्णवगो ठाति सा तस्स पुव्वा, दाहिणेण सा दाहिणा, पच्छतो अवरा, वामओ उत्तरा, एयासिं च अंतरेणं अन्नाओ चत्तारि अणुदिसाओ भाणियन्वाओ, एतासिं चेवट्टण्डं अंतराओ अट्ट दिसाओ, एताओ सोलस सरीरउस्सयबाहुलाओ सव्वाओ तिरियदिसाओ, पादतलहेट्ठा अधोदिसा, सीसस्स उवरि उड्डा, एता अट्ठारसवि पण्णवगदिसाओ भवंति, भावदिसा अट्ठारसविधा, तंजहा - पुढविकाइओ आउकाओ तेउकाओ. वाऊ४अग्गवीया मूलबीया पोरीया खंधबया८ बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया तिरिक्खजोणिया १२ सम्मुच्छिममणुस्सा कम्मभूमा अक्रम्मभूमगाई अंतरदीवया १६ | देवा नारगा१८, दिश्यते अनयेति दिसा, सातस्य भाविनो भावस्तेन प्रकारेणोपदिश्यते, तद्यथा- पृथिवी कायिको वा एवं यावद् देवो नारको वा पूर्वपश्यतइति परस, मा समारभस्य, अत एव दृष्टाऽसौ दिग्भवति, यतो न सम्मं आरभ्यते असमारभमानः, अप्पमत्तो परिव्वए' दिक्स्वरूपं ॥१५४॥ Page #159 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ६ क्षुल्लक निग्रंथीय ॥१५५॥ | यथा कामपि दिशं न विराधयेत् उक्तं प्राणातिपातविरमणं, अपरिग्रहप्रसिद्धये तु 'बहिया उड्ढमायाय' ।। १७३-२६८ ।। सिलोगो, स्यात् प्रागुपदिष्टं यथा 'अम्मत्थं सव्वतो सव्वं', तथैव च 'आदानं नरकं दिस्से ति प्राणातिपातविरमणं परिग्रहविरती य भणिता, किं पुण भण्णति, उच्यते, तत्र भेदा नोपदिष्टाः, इह तु अष्टादश दिश उक्ताः परिग्रहेऽपि तत्राविशिष्टमुक्तं —- आदाणं णरकं, इह वि शिष्यते इदं ग्राह्यमिदमग्राह्यमिति, तद्यथा- 'बहिया उड्ढमायाय' हेट्ठा बहिया, उद्धियत इति ऊर्द्ध, ऊर्द्ध नामात्मानं वर्जयेत्यर्थः, यथा लोकायताः प्रतिपन्नाः ऊर्द्ध देहात्पुरुषो न विद्यते, देह एव आत्मा, तत्रात्मानं शरीरोपचारं कृत्वोपदिष्यते 'बहिया. | उदमायाय, नावखे कयाइवि', स्यात्- शरीरात्मा किंनिमित्तं धार्यते ?, उच्यते 'पुच्वकम्मक्खयडाए' पूरयतीति पूर्व, क्रियते इति कर्म, क्षेपणं क्षयः, 'हम' मिति इदं औदारिकं सम्यक् उद्धरेत् खुहादिपरिस्सहेहिं पडमाणं समुद्धरे, तस्यैवं पूर्वकर्मक्षयहेतोः तं देहं धारयतः साम्प्रतं कर्माऽनुपचयहेतोः इदमपि दिश्यते, किं ?, 'विविच्च कम्मुणो हेउ' ।।१७४-२६९॥ सिलोगो, विचिच्येत्यनुमतार्थे उपदेशो वा क्रियत इति कर्म्म, हिनोतीति हेतु:, हेतुरिति यत्तः कर्म्म प्रसवति स चाविधैव, उक्तं हि "कण्णं भंते ! जीवा अट्ठ कम्मपगडीओ बंधंति ?, रागा दोसा वा " बन्धहेतवः एकैकस्य तु तत्प्रदोषनिवादयः, एवं सर्वत्र, तेषु लोके वा केच्चिरं कालं णिरुंभितव्याः, उच्यते- 'कालकंस्त्री परिव्वए' कालनाम यावदायुषः तं पंडितमरणकालं काइक्षमाणः | सर्वत्रासम्बध्यमानः परित्रजेत्, सर्वासवैरित्यर्थः, स एव निरुद्धाश्रवो यावत्कालं काङ्क्षतो आराच्छरीरधारणार्थमाहाराद्युपग्रहणं करोति, न हि निरुपग्रहाणि शरीराणि शक्यन्ते उद्घोढुं तत्रोपग्रहमाहारः उपकरणं वा, तत्राहारपरिणामार्थमपदिश्यते 'मातं पिंडस्स पाणस्स' मीयते मात्रा, पिण्डयति तमिति पिण्डः, पिण्डग्रहणात् त्रिविध आहारः, पाणग्रहणात् पानकमेव, कडं नाम अपरिग्रहतादि ॥ १५५ ॥ Page #160 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णो ६ क्षुल्लक निग्रंथीय ॥१५६॥ निव्वत्तियं पासुगं कियं जं खीरादि फासुगं, तंपि (ग) अत्तट्ठाए, दृढपुस लिं(१) न वा, तदपि देणं, भक्षयेत् खादियमेव, स्वादिममास्वादयेत्, अशनमश्नीयात्, पानकं पिबेत्, बन्धानुलोमात्तु भक्षयेत् तं तु शुक्तशेषमभुक्तशेषं वा - 'सन्निधिं च न कुव्विज्जा ० ' ॥१७५-२६९॥ सिलोगो, सन्निधानं संनिधिः न प्रतिषेधे, अणतीत्यणुः, मीयत इति मात्रा- तिलतुसभागमित्तंपि 'लेवमायाय संजए' कोऽर्थः १, लेवेऽपि ण संवसावे पत्ते वत्थे वा किमंग पुण असणादिअड्डा, अतिप्रसक्तलक्षणनिवृत्तये मा भूत्तदुपकरणमपि न संवास्यति, तेन तदुपकरणं यत्र गच्छति तत्र तत्र 'पक्खीपत्तं समादाय' पक्षी पत्रसंभारं वा पतत्यनेनेति पत्रं पिच्छमित्यर्थः, विभर्त्ति तमिति भारः तत्तुल्यो, यथाऽसौ पक्षी तं पत्रभारं समादाय गच्छति एवमुपकरणं भिक्षुरादाय णिरवेक्खी परिव्वए, नास्याकाङ्क्षा विद्यत इति निश्वकाङ्क्षी, उक्तं पूर्वकर्मक्षयार्थं शरीरं धारयेत्, तद्धारणोपायः, तद्यथा-आहार उपकरणं, तदपि 'एसणासमिओ लज्जू' ॥१७६-२७० ॥ सिलोगो, एसणासमिओ, लज्जू नाम लज्जावान्, लज्जुप्पमाण उक्तार्थः, 'अणियतवासी' अनियतः केवलं मार्स, न एसणासमित एव जाव इंदियादिपमादा परिवज्जए येनोपदिश्यते- 'अप्पमत्तो पमत्तेहिं' इंदियादिपमत्तेसु गिहत्थेसु, पिंडस्स पिंड्योः पिण्डानां वा पातः २ अतस्तं पिंडवातं ' गवेषयेत्' मार्गयेदित्यर्थः, 'एवं से उयाहु' ॥१७७-२७०॥ सिलोगो, एवमर्थावधारणे, 'स' इति भगवान् तीर्थकरः, उदाहुरिति उदाहृतवान्, 'अणुत्तरनाणी ' ति केवलणाणी, नातो उत्तरोत्तरं अणं गाणं अस्थिति अणुत्तरणाणी, 'अणुत्तरदंसी ' केवलदेसित्ति, अणुत्तरणाणदंसणधरो जाव से उदाहृतवान्, स्याद् बुद्धि:कोऽसौ ?, उच्यते, 'अरहा णायपुत्ते ' अर्हतीत्यर्हन्, नास्य रहस्यं विद्यते, गातकुलप्पभू (सू) ते सिद्धत्थखत्तियपुत्ते, भगवान्, भगोऽस्यास्तीति भगवान्, ऐश्वर्यादि, ' बेसालीए ' त्ति, गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं वा, विशाले संनिधिवर्जनं ।।१५६ ।। Page #161 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णो ७ और श्रीया० ॥१५७॥ बा इक्ष्वाकुवंशे भवा वैशालिया, 'वैशाली जननी यस्य विशालं कुलमेव च । विशालं प्रवचनं वा तेन वैशालिको जिन ॥ १ ॥ ' वियाहिते ' व्याख्याते, केचिदन्यथा पठन्ति- 'एवं से उदाहु अरहा पासे पुरिसादाणीए भगवंते वेसालीए बुद्धे परिणिव्वुडेत्ति बेमि ॥ अर्ह पूजायां, पूजामईतीत्यर्हः, पश्यतीति पाशः, पुरुषग्रहणं सत्यपि त्रिलिङ्गग्रहणसिद्धत्वे पुरुष एव तीर्थकरो भवति प्रायः, स न द्वयोर्लिङ्गयोः, आदातत्र्य आदानीयः पुरुषैर्वा आदानीयः, ज्ञानदर्शनचारित्र सर्वपराक्रमवृत्यादिगुणा अस्य इति विशालीयः, शेपमुक्तं, बुध अवबोधने, बुद्धवान् बुद्धः समन्तान्निर्वृत्तः, एवं जम्बोर्भगवान् आयुष्मान् सुधर्मा कथयति एवं से उदाहु जाव परिणिध्वए इति बेमि || नयाश्च पूर्ववत् । खुड्डगणियंठिज्जं छठ्ठमज्झयणं सम्मत्तम् ६ । उक्त अविद्या सविद्याश्च ते तु अनिवृत्तात्मानो नोक्ताः क्रूरेषु कर्मसु प्रशस्य तद्विपाकं नापेक्ष्यते उरभ्रवत् इत्येषो क्रियते सम्बन्धः । तस्स चत्तारि अणुओगदारा, उवकमादी, ते परूवेऊण णामणिष्फण्णे उरन्भिज्जं, उरम्राज्जातं औरभ्रियं, उरभ्रस्येदं औरश्रीयं, सो उरन्भो णामादि चतुर्विधो, दब्बे दुविहो- श्रागमतो णोआगमतो य, आगमओ जाणए अणुवउत्तो, णोआगमओ | तिविहो-जाणगसरीरादि ३, तत्थ 'जाणगसरीर || २४५२७१ ।। वतिरित्तो दव्योरभो तिविहो, तं०- एगभविओ बद्धाउओ अभिसुहणामगुत्तो, भावोरभो दुविधो-आगमतो णोआगमतो य, आगमतो जाणए उवउत्तो, गोआगमेत्यादि, णोआगमतो भावोरम्भे इमा गाहा - 'उरभाउणामगोयं ॥ २४६-२७२॥ गाथा कण्ठ्या, एतस्स इमा अत्थाऽधिकारगाथा 'ओरन्भे य' ।। २४७-२७१ ।। गाहा, ओरम्भे कागिणी अंबए बवहारो सागरो, एते पंच दिट्ठेता उरब्भिज्जे अज्झयणे वणिज्जंति । 'आरंभ रसगिद्धि' ।। २४८-२७२ ।। गाहा, उरभारंभो कीस गते १, उच्यते, सोऽप्यासितो २ मारिज्जति, ण य तत्थोवायो कोऽवि, एवं असंजता उपसंहारः उरभ्रनिक्षेपाः ॥१५७॥ Page #162 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ७ आर श्रीया० ॥१५८।। जीवा 'आरंभ' त्ति मंसरस गिद्धा, उरम्भमच्छमहिसादयो, तेसिं दोग्गतिगमणपञ्चवाया भवंति इत्यत उनमा कया उरब्भे, उरब्भिज्जस्स णिज्जुती' णामणिप्फण्णो गतो ॥ जाव सुत्ताणुगमे सुतं उच्चारयन्वं तं च इमं ' जहाऽऽएसं समुद्दिस्स ' || १७८ सू. २७३॥ सिलोगो, येन प्रकारेण यथा, आएसं जाणतित्ति आइसो, आवेसो वा, आविशति वा वेश्मनि, तत्र आविशति वा गत्वा इत्याएसा, शोभनं गतं संगतं तं वा उद्देश्य समुद्देश्य, कथमुद्देश्य १, आएसी अभ्यरहितो यथा आगमिष्यति, अमुगो वा, तदा एवं मारता तेण सह भक्खिस्सामि, उच्छवदिने वा 'कोयि' त्ति कश्चित् क्रूरकर्म्मा पापः, 'पोसेज्जा' 'पुष पुष्टी' एति एत्याकारितो एत्येलकः, कथं पोसयति १ - ओयणं जबसे देति' उतत्ति उदत्ति वा तमिति ओदनं ददाति, जवसो मुग्गमासादि, यानि चान्यानि तद्योग्यानि विसयणामादि, जो जस्स विसाति स तस्स विसयो भवति, यथा राज्ञो विषयः, एवं यद्यस्य विषयो भवति, लोकेऽपि वक्तारो भवन्ति सर्वो ह्यात्मगृहे राजा, अंगंति तस्मिन्निति अंगनं गृहांगनमित्यर्थः, अथवा विषया रसादयः तान् गणयन् प्रीणितोऽस्य मांसेन विषयान् भोक्ष्यामीति, अथवा विषयान् इति, धम्मं परलोकभयं वा एत्थ कप्पितं उदाहरणं- एगो ऊरणगो पाहूणयनिमित्तं पोसिज्जति, सो पीणियसरीरो सुहातो इलिद्दादिकयंगरागो कयकण्णचूलतो, कुमारगा य तं नाणाविहिं कीलाविसेसेहिं कीलावेंति, तं च वच्छगो एवं लालिज्जमाणं दण माऊए गेहेण य गोवियं दोहरण य तयणुकंपाए मुकमवि खीरंण पिबति रोसेणं, ताए पुच्छिओ भणति अम्मो ! एस दियगो सच्चेहिं एएहिं अम्ह सामिसालेहिं इट्ठेहिं जबसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत इव परिपालिज्जति, अहं तु मंदभग्गो सुकाणि तणाणि काहेवि लभामि, ताणिीव ण पज्जतगाणि, एवं पाणियंपि, ण य मं कोऽवि लालेति, ताए उरअदृष्टान्तः ।। १५८॥ Page #163 -------------------------------------------------------------------------- ________________ चूणौँ - श्रीउत्तरामण्णति-पुत्त ! 'आउरचिन्नाई एयाई ॥२४९-२७३॥ गाथा, जहा आउरो मरिउकामो ज मग्गति पत्थं वा अपत्थं वा तं दिज्जति से, एवं सो पंदितो मारिजिहिति जदा तदा पेच्छिहिसि, उक्तो दृष्टान्तः। प्रकृतमुपदिष्यते- 'तओ से पुढे परि-6 दृष्टान्तः ७ और | खूटे ॥१७९-२७४|| सिलोगो, 'तत' इति ततो जवसौदनप्रदानात् पुष्यते वा पुष्टः परिवृहितः परिवृढः, मिद्यतेऽनेनेति मेदः श्रीया० उदीर्णान्तः उदीयते वा उदरं 'पीणिए' विपुलदेहे, प्रीणीतः तपित इत्यर्थः, विपुलदेहे नाम मांसोपचितः, 'आएसं ॥१५९॥ परिकखए। कर्मवत् कर्मकर्तेतिकृत्वाऽपदिश्यते-भांसोपचयादसौ स्वयमेव मेदसा स्फुटनिव आएसं परिकखए, कथं सो आगच्छेदिति, उत्सवादिर्वा, यत्रायमुपयुज्येत, अथवा परिकंखति, 'जाव न एजति आएसो' ॥१८०-२७४|| सिलोगो, याव| परिमाणावधारणयोः, कहं दुही जबसोदनेऽपि दीयमाने ?, उच्यते, वधस्य वध्यमाने इष्टाहारे वा वध्यालंकारेण वालीक्रयमाणस्स किमिव सुखं ', एवमसौ जबसोदगादिसुखेऽपि सति दुःखमानेवा, 'अह पत्तंमि आएसे' अथेत्ययं निपात आनन्तर्ये, | श्रिताः तस्मिन् प्राणा इति शिराः, ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु वधिज्जमाणं दळं तिसितोऽवि भएणं माऊए थणं णाभिलसति, ताए भण्णति- किं पुत्त ! भयभीतोऽसि ?, हेण पाहुयपि म ण पियसि, तेण भण्णइ- अम्म ! कत्तो मे| पज्ज थणाभिलाषो ?, णणु सो वच्छतो पीदतो अज्ज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विणिग्गयजीहो विलोलनयणो | विस्सरं रसंतो अत्ताणो असरणो विणिहतोत्ति तब्भयातो कतो मे पाउमिच्छा ?, ततो ताए भण्णति- पुत्ता ! जणु तदा व ते कहिये, जहा आउरचिण्णाई एयाई, एस तेसिं विवागो अणुपचो । एस दिढतो 'जहा खलु से ओरम्भे ॥१८१-२७४॥8॥१५९॥ सिलोगो, यथा येन प्रकारण, खल विशेषणे, स एव विशिष्यत इति स इति प्रागुक्तः, उरसा भ्राम्यति विभर्तिवा तमिति उरभ्रः, -- - Page #164 -------------------------------------------------------------------------- ________________ SAA%%A -SERH Eoo समीहितमिति सम्यगीक्षितः, 'एवं बाले' एवमवधारणे, एवमुपमाने, द्वाभ्यामाकलितो बाला, अधम्मो इट्टो जस्स स भवति ४. नरकहेतवः चूर्णी अधम्मिट्ठो, 'ईहति' ईहते नाम चेष्टते, नरकः उक्तार्थः, आयुष्कमुक्तार्थः, नरकेषु आयुषं कुत्सितं नरकायुष्क, अत्राह७और यथाऽसौ मांसबंहितात्मा आएसं परिकंखति एवमसौ बालः केन वृंहितात्मा नरकायुः कंखति?, उच्यते, 'हिंसे वाले मुसावाई' भ्रीया० ॥१८२-२७५ ॥ सिलोगो, हिंसयतीति हिंस्रः, द्वाभ्यामाकलितो बालः, रागद्वेषाभ्यामित्यर्थः, मृषा वदतीति मुसावादी, अत्ती ॥१६०॥ प्राणानिति अद्धा, विविधो लोक २, अद्धानंमि विलोकं करोतीति अद्धानंमि विलोकः, पन्धमोष इत्यर्थः 'अण्णदत्तहरे तेणे' अमेसि दत्तं हरतीति अन्नदत्तहरा, अहवा अमेसि दत्तं तं हरति, स्तेन स्त्यायत इति स्तेन:, मायाऽस्यास्तीति मायी, कस्य ॐ हरामि किन्नु हरामीति वा, किन्तुहरः, शठः कैतवो, पंचास्य(सु)वि प्पमत्तो, 'इत्थीविसयगिद्धे य॥१८३-२७५।। सिलोगो, प्राइस्थीणं विसया इस्थिविसया, इस्थिविसयभोग इत्यर्थः, इत्थीविसयगिद्धे, अथवा स्त्रीषु विषयेषु गृद्धः, गृध्यते स्म गृद्धः, महतो आरंभो परिग्गहो य जस्स (स) भवति 'महारंभपरिग्गहे' 'भुंजमाणे सुरं मंसं' मन्यते तत् मन्यते वा तं मन्यते वा स भक्षयिता तेनोपभुक्तेन बलिनमात्मानं मांस, परिहितः-परिवृढः, तेन मांसेन परिबृंहिताः, परे य दमयतीति परदमो, 'अयकक्करभोई य' ।। १८४ ।। सिलोगो, अजतीत्यजः, ककरं नाम महुरं दंतुरं मांस, अजा इव ककरभोजनशीला अयककरभाई, तुंदिल-| मस्य जातं तुन्दिलः, चितं यस्य लोहितं चियलोहितः, स तैरेव हिंसादिभिराश्रवैर्वृत्तः, मांसभक्षयिता आयुगं नरए कंखे, एति || याति वाऽऽयुः, आनीयते तस्मिन्नरकं, कांक्षतीव कांक्षते, का तर्हि भावना?, नासौ नरकस्योद्विजते येन नरकसंवर्तनीयानि ॥१६॥ कर्माण्यारभते, स एव दृष्टान्तः, जहाएस व एलए॥अन्नहिवि पगारेहिं निरयाउयंकं खति–'आसणं सयणं जाणं॥१८५-२७५।। 7 -% CCRACES EX Page #165 -------------------------------------------------------------------------- ________________ श्रीउत्तरासिलोगो, आसणं उवविसणपीढगादि, शय्यते तस्मिनिति शयन-पलंकादि, जाणं-सगडहत्थिभस्सादि, दित्त-हिरण्णसुवण्णादि, भानरकहेतवः चूर्णौ । तत्र गृद्धाः तदुत्पादयन्तः संरक्षमाणाश्च ‘कामाई भुजित्ता' कामा-इथिविसया, एगग्गहणे तज्जातीयानां ग्रहणमितिकृत्वा | ७और- सेसिदियविसयावि सूइता, तैर्भुजित्वा 'दुस्साहणं धणं हिच्चा' साहडं णाम उपार्जितं, दुई साइडं दुस्साहडं, परेसिं श्रीया० परेसिं उवरोधं काऊणंति भणितं होति, दुक्खेण वा साहडं दुस्साहडं, सीतवातादिकिलेसेहिं उवचितंति, अथवा कताकतं देत॥१६॥ | व्वमदेतव्वं खेत्थखलावत्थं दुस्साहडं, दुस्सारविर्तति भणितं होति, 'पहुं संचिणिया रयं' रीयत इति रजः, सो अविहो कम्मरयो। 'ततो कम्मगुरू जंतू ॥१८६-२७५ ।। सिलोगो, 'तत' इत्यानन्तर्येण क्रियत इति कर्म, गृणातीति गीयते वा गुरू:, 'जंतु' ति जीवस्याख्या, प्रत्युत्पन्ने सुखे रज्जते रलयोरक्यमितिकृत्वा 'पच्चुप्पण्णपरायालज्जणे अएब्ब आगयाएसे' अज तीत्यजः, अजेन तुल्यः अयव्व, जहा सो आयबद्धो मारेज्जिउकामो सोयति, एवं सोवि मारणंतियवेदणाभिभूतो परलोगभूतो M सोयति, एकाधिकारे प्रकृते अयमनेकादेशः। ततो आयुपरिक्खीणे (बले) खीणे ॥१८७-२७६॥ सिलोगो, एति याति वा, आयुषि परिक्षीणे चुत्ता इतो, कुतश्रुतो ?, देहात् विविधम्-अनेकप्रकारं हिंसकाः विहिंसकाः ' आसुरियं दिसं बाला' नास्य सूरो विज्जति, आसुरियं वा नारका, जेसिं चक्खिदियअभावे सूरो उद्योतो णत्थि, जहा एगेंदियाणं दिसा भावदिसा खेत्त दिसावि घेप्पति, असा त्यसुरः, असुराणामियं आसुरीयं, अधोगतिरित्यर्थः, अवसा णाम कम्मवसगा 'तम' मिति अन्ध- ॥१६॥ काकार, स तत्थ नरकगतिं गतो बहुं दुक्खमणुभवन्तो परितप्पति ॥ दिलुतो- 'जहा कागिणीए हेडं' ॥१८८-२७७॥ सिलोगो, ३ येन प्रकारेण यथा, कागिणी णाम रूवगस्स असीतिमो भागो, वीसोवगस्स चतुभागो, अत्रोदाहरणम्-एगो दमगो, तेण वित्ति । Page #166 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० करेंतेण सहस्सं काहावणाण अअियं, सो य तं गहाय सत्येण समं सगिह पत्थितो, तेण भत्तणिमित्तं रूवगो कागिणीहिं भिन्नो, काकिणी चूर्णी तो दिणे दिणे कागिणीए भुजति, तस्स य अवसेसा एगा कागणी, सा विस्सरिया, सत्थे पहाविए सो चिंतेति-मा मे रूवगो दृष्टान्तः ७और आम्रमिदियव्यो होहित्ति णउलगं एगत्थ गोवेउं कागिणीणिमित्तं णियचो, सावि कागिणी अनेण हडा, सोऽवि णउलतो अण्णेण श्रीया० दृष्टान्त: दिट्ठो ठविज्जतो, सोऽवि तं घेत्तूण गट्ठो, पच्छा सो घरं गतो सोयति, एस दिढतो, 'अपत्थं अंबगं भुच्चा' अह कस्सह रनो ॥१६२॥ & अंबाजिण्णण विसूइया जाया, सा तस्स वेज्जेहिं महता जत्तेण तिगिच्छिया, भणितो य-जइ पुणो अंबाणि खाहिसि तो विण स्ससि, तस्स य अतीव पियाणि अंबयाणि, तेण सदेसे सम्बे अंया उच्छादिया, अण्णया अस्सवाहणियाए णिग्गतो, सह अमचेण अस्सेण अवहरिओ, अस्सो दूर गंतूण परिस्संतो ठितो. एगमि वणसंडे चूयच्छायाए अमचेण वारिज्जमाणोऽवि णिविट्ठो, तस्स य हेद्वा अंबाणि पडियाणि, सो ताणि परामुसति, पच्छा अग्घाति, पच्छा चक्खिउ णिच्छहति, अमच्चो वारेइ, पच्छा भक्खेउं मतो । भणितं दिट्ठतदुर्ग, कागिणीदिद्रुतोवसंथारप्पसिद्धीए भण्णति-"एवं माणुस्सगा कामा ॥१८९-२७७॥ सिलोगो, जइ णाम कोई मणुस्सकामा दिनुचकामाण अंतिए करेज्जा, अन्तिकं समीपमित्यर्थः, ततो ते कागिणीओऽवि अप्पतरा होज्जा, अजहा कामा तहा आयुपि हो(जो)ज्जा, अनुवर्तमान एव श्लोकः, एवं माणुस्सयं आयुं दिव्वमाउस्स यतिए, दिव्या पुण 'सहस्स गुणिता भुज्जो' ति, ण केवलं सहस्सगुणा, अर्णतगुणा वा दिव्या कामा, दिव्वं चायुः, बंधाणुलोमयाओ आउंकामा य दिग्विया ॥ स्यात्-कथमायुते जीव्यते?, उच्यते-'अणेगवासा नउता' ॥१९०-२७८॥ सिलोगो, न एगमनेक, वर्षतीति वर्षः,81 ॥१६२॥ पाणउतं णाम चउरासीतिसयसहस्साणि (पुवाणि) से एगे णउतंगे, चउरासीतिणउतंगसतसहस्साणि से एगे णउते, चउरासीति Page #167 -------------------------------------------------------------------------- ________________ श्रीउत्तरा ७ और- श्रीया. ॥१६३॥ SARSAA%%A5% | उयसयसहस्साणि से एगे पउतंगे, एवं तव्वं, 'अणेगाई ति असंखेज्जाई, ताई जाई 'पण्णवतो' प्रज्ञा अस्यास्तीति प्रज्ञा-8 वणिम्वान् अतस्तस्य ज्ञानवतः, स्थीयत इति स्थितिः, 'जाई जीयंति दुम्मेहा' इमेहि अप्पकालिएहिं जीयंति 'दुम्मेह' ति दुब्बुद्धि-4] दृष्टान्तः णा 'ऊणे वाससयाउए' हीणवाससयाउए, भगवता वरिससताउएसु मणुएसु धम्मो पणीतो इत्यतः ऊणे वाससयाउए, भणितो कागिणी अश्वदिवतो य । इदाणि चवहारदिट्ठतो, तप्पसिद्धिनिमित्तं मण्णति-'जहा य तिपिण वणिया ||१९१-२७९॥सिलोगो, | जहा एगस्स वणियगस्स तिणि पुत्ता, तेण तेसि सहस्सं सहस्सं दिनं काहावणाणं, भणिया य-एएण वबहरिऊण एत्तिएण, कालेण एज्जाह, ते तं मूलं घेसूण णिग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज जूयमज्जमं| सवेसावसणविरहितो वीहीए वबहरमाणो विपुललाभसमन्नितो जातो, बितितो पुण मूलमविद्दवंतो(जहा)लाभगं भोयणच्छायणमल्ला-1|| संकारादिसु उवभुंजति, ण य अच्चादरेण ववहरति, ततितो न किंचि संवबहरति, केवलं जूयमज्जमंसवेसगंधमलतंबोलसरीरोपकारकियासु अप्पेणेव कालेण तं दवं णिढवियंति,जहावाहिकालस्स सपुरमागया,तत्थ जो छिन्नमूलो सो सब्यस्स असामी जातो, पेसए उवचरिज्जति, बितितो घरवावारे णिउत्तो भत्तपाणसंतुट्ठो,ण दायब्वभोगव्वेसु ववसायति,ततिओ सबस्स घरवित्थरस्स सामीकतो, & केई पुण कहंति-तिनि वाणियगा पत्तेयं २ ववहरति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ ?, अच्छिन्नमूलो पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिटुंतो, अयमत्थोवण्णतो-'ववहारे उधमा एसा, एवं धम्मे विजाणह' में (१९२-२७९) एवामेव-तिनि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवज्जवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलहति, वितितो पुण सम्मईसणचरित्तगुणसुपरि(णि)हितो सरागसंजमेण Page #168 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चू ७ औरश्रीया० ॥१६४॥ लद्धलाभवणिय इव देवेसु उवचनो, ततितो पुण' हिंसे वाले मुसावा (१९३-२८० ) इच्चेतहि पुण्वभणितेहिं सावज्जजोगेहिं वट्टि छिन्नमूलवणिय इव णारगेसु ( तिरिएसु ) वा उववज्जति । एतदेव पुरस्कृत्यापदिश्यते- 'दुहतो गती बालस्स' ॥१९४-२८०॥ सिलोगो, तस्स पावस्स कम्मस्स पवत्तमाणस्स दुहतोचि द्विधा, द्विप्रकारा इत्यर्थः, तद्यथा-नरकगतिः तिर्यग्गतिश्च, बालस्येति रागद्वेषकलितस्य सा तु 'आवती वधमूलिका' तत्र शीतोष्णाद्या व्याधयश्च आवती व्यधस्तु प्रमारणं ताडनं वा, मूलहेतुं वा आदौ व्यध इत्यर्थः, स तु 'देवत्तं माणुसत्तं च' तस्मात् कारणात् 'जिते' जितो लौल्यभावो लोलता शाख्येति शाममेवेति (ठयतीति वा ) शठः, न धर्मचरणोद्यमवान्, कोऽभिप्रायः, यद्यसौ ते मनुष्यके कामभोगेण झुंजतो ण तेहिं देवत्तं माणुसतं च जिन्वंतो, णीओ वक्कतो इत्यर्थः, 'ततो जिए सई होई' ॥१९५-२८०॥ सिलोगो, तत इति दुर्गतिं गतः कुत्सिता गतिः दुर्गतिः, इत्थं तस्सवि ततः 'दुल्लहा तस्स उम्मज्जा' उम्मज्जणं उम्मज्जा, उम्मज्जायति, 'अद्धा' कालः 'सुचिरादवि' यदुक्तं सुचिरकालादपि 'एवं जियं सपेहाए । १९६- २८० ॥ सिलोगो, एवमनेन, को जितः बालः, कथं जितो?, जेण माणुस्संपि णासादितं सम्यक् समीक्ष्यते यया समीक्षा तया 'तुलिया बालं च पंडियं' तुलयित्वा तु तुलिया बालत्वं च पण्डितचं च, कुतो ?, बालो विसीयति, चशब्दात् जो य ण जितो, ण वा च्युतलाभक इति, स्यादेतत्-यथा जितस्य नरकतिर्यग्योनिषूपपन्नस्य दुर्लभा तस्स उम्मज्जा, एवं जो ण जितो ण य लद्धलाभो, जो य लद्धलाभो संसारी, तयोः कुत्र गति: १, उच्यते यस्तावन्न जितो न च लब्धवान् स पुनरपि मानुष्यमासादयति, ततोऽपदिश्यते 'मूलियं ते पविस्संति' जहा ते मूलप्पवेसा पुणरवि वाणिजाय भवन्ति, एवं जे संसारिणी पुणरवि माणुसत्तणं पार्श्वेति ते मूलमेव पविसंति, ते मनुष्यं क्षेत्रजात्यादिविशुद्धं पुनरपि धर्म्मचरणयोग्या भवन्तीत्यतः चणिदृष्टान्तः ॥१६४॥ Page #169 -------------------------------------------------------------------------- ________________ चूणों श्रीउत्तरा०मूलमेव पवेसेंति, 'माणुसं जोणि'मिति' जणीति जोणिः, स्यादेतत्-किमाचरंतो माणुसतं पावेंतित्ति 'विमायाहिं सिक्वाहिं'। शीलवता ६ ॥१९७-२८०॥सिलोगो, मिनोतीति मीयते वा मात्रा, विषमा मात्रा विमात्रा, सिक्खाते शिक्ष्यन्ते वा तामिति शिक्ष्या, वियत इति 8 ७और- व्रतं,ब्रह्मचरणशीला सुव्रताः,पठ्यते च 'जे णरा गिहिसुव्वया'तत्र शिक्षानाम शास्त्रकलासु कौशल्यं, वेमाता नाम अनेकप्रकाराः श्रीया | पुरिसे पुरिसविसेसे इत्यतो वेमाता, सुव्रता गाना (नाम) पगतिभद्दया, उक्तं च-'चउहिं ठाणेहिं जीवा मणुयाउं पकरेंति, तंजहा॥१६॥ | पगतिभद्दयाए पगतिविणीययाए साणुकोसयाए अमच्छरियाएं' 'उति माणुसं जोणि मनुष्याणामियं मानुषी, 'कम्मसच्चा हु पाणिणो कम्माणि सच्चाणि जेसिं ते कम्मसच्चा, तस्स जारिमाणि से तावविधिं गतिं लभति, तं सुभमसुभं वा, अथवा कर्मसत्या हि, सच्चं कम्म, कम्म अबेदे नवेइत्ति, यदि हि कृतं कर्म न वेद्यते ततो न कर्मसत्याः स्युरिति, यदिवा नष्ट कर्मा, इष्टफलामाधुर्यादिति, पठ्यते च-'कम्मसत्ता हु पाणिणो' कर्मभिः सक्ताः, उक्त अल्पारंभपरिग्रहवां फलं, यैस्तत् *मूलमासादितं तं)॥ लद्धलाभं प्रतीत्योच्यते-'जेसिं तु विउला सिक्खा ॥१९८-२८२॥ सिलोगो, ये इति अनिर्दिष्टस्य निर्देशः, विपुला विशाला इत्यर्थः, सिक्खा दुविधा-गहणा आसेवणया, 'मूलियं ते उट्टिया' उद्विता नाम अतिक्रान्ता, पठ्यते च मूलं | अइच्छिया' अतिक्रान्ता इति, लब्धलाभका वा 'सीलमंता' सह विसेसण सविसेसा, सविससा नाम लाभगए वा लाभगा वा सीलवंता सविसेसा इत्यर्थः, णो दीणो अहीणो इति अहीणो णाम जो परीसहोदए ण दीणो भवति, अथवा रोगिवत् अपत्थाहारं अकामः असंजमं वज्जतीति दीन:, जे पुण हृष्यन्ति इव ते अद्दीणा जंति देवयं ।। उक्तं सीलवां फलं, 'एवं अदी-151॥१९॥ | णवं भिखं ॥१९९.२८३॥ सिलोगो, एवमवधारय, दीयते दीनमात्रं वा दीनः, न दीनः अदीनः, परीसहोदएऽवि सति अदीनः, SHREE Page #170 -------------------------------------------------------------------------- ________________ ॐ श्रीउत्तरा० चूर्णी । ७ औरभ्रीया० ॥१६६॥ तदेवमदीणवं भि देवलोगमानि त मत्वा, अगारमस्यास्तीति अगारी त चागारीणं, वेदित्वा, मानुष्य उपवन इति वाक्यशेषः, सागर. अगारी यः श्रावकः, असावपि देवलोकवान्, एकान्तदण्डस्तु नरक एक एव भवति, एवं सो बालो अप्पेहिं कामेहिं बहुंजीच्चति, दृष्टान्तः स एवं त्रितयस्यास्य विशेषज्ञः 'कहन्नु जिचमेलिक्वं' कथमिति परिप्रश्ने, जिच्चतोऽपि एलिक्खंति एरिसं, सर्वस्तु कथमीदृशः १, त्रितयविशेषाभिज्ञो जिच्चेज्ज, जिच्चमाणं वा अप्पाणेण संवेदेज्जा, तहाऽहं अप्पसुहत्थे देवसुहं जितो मूलं वा वमिति इति, अथवा जिच्चति यया सा जिच्चा जे तु. वेमात्रेण हि जित्वा लक्ष्यते जेतुमस्तीति, जिच्चा सो तु कहं लक्ष्यते । उक्ता व्यव-IXI हारोपमा, साम्प्रतं सागरोपमा, अत्राह-वक्ष्यति भवं सागरोपम, इदं तावदस्तु, यदुक्तं कागिणीदृष्टान्तः स नोपपद्यते, ननु चक्रवर्तिबलदेववासुदेवमण्डलिकेश्वराणां अन्येषां पृथग्जनानां यथा वस्तूपमानि इष्टानि विषयसुखानि दृश्यते, तथा मनुष्यवशप्राप्ता-131 वेवापदिश्यते, इत्यतस्तानि न काकिणीमात्राणि विषयसुखानि, उच्यते-ते हि काकिणीमात्रादप्यवस्थिता एब, कहं १, जेण ते वतासवा० अणितिया बहुसाधारणा इति, तिरिया य, तद्विपरीतास्तु देवकामाः, अप्येवं सहस्रमात्राभिदर्शनं, ननु तत्रैवापदिष्टं 'सहस्सगुणिता भोज्जोति जावणंतगुणोत्ति अयं तु सुमहदंतरविषयकरो दृष्टान्तः, सनिरुद्धतरश्च, येनोच्यते-'जहा कुसग्गे उदगं ॥२००-२८३|| सिलोगो, येन प्रकारेण यथा, समंताद् अतीव उत्ता पृथिवी सर्वतस्तेनेति समुद्रा, कुशाग्रं, यथा कश्चित्कुशाग्रे लम्बमाणमुदकं दृष्ट्वा ब्रूयात-यदिदमुदकं कुशाग्रे लंबते एतत्समुद्रोदकं ब, तच्च यथा प्रमाणताविधुरं 'एवं माणुस्सया कामा' अंतिए णाम तस्स समीवे कता, तैः सह तुल्यमाना. विम्ब(न्दु)मात्रा अपि न पूर्यति । 'कुसग्गमेत्ता इमे। ॥१६६॥ ||२०१-२८४॥ कुशाग्रमात्रा इति कुशाग्रोदकबिंदुमात्रा 'इमेति मानुष्यकाः सागरकुशाग्रमात्रा 'सन्निरुद्धमि आउए' सन्निरुद्धं न दष्टं सहस्सगुणिता भाङ्गसाधारणा इति, तिरिया य, महान, उच्यते-ते हि काकिणीमाate - - Page #171 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ७ और श्रीया० ॥१६७॥ बरिससतातो परं जीवंतीति, अंतरावि य णाणाविधेहिं उवक्कमविसएहिं सन्निरुज्झते, ततो अप्पसारेसु कामेसु सन्निरुद्धे य आउ मि भवान् 'कस्स हेतुं पुरो काउं कस्मेति कस्स कारणं भवं असंजमं पुरस्कृत्य अधर्म्माय प्रवृत्तोऽसि ?, किमन्यज्जो (नो) वदिश्यति, न तु स्वयं चेदाबाल्यादुपचितं कर्म वेतव्यमिति, येनात्मा 'जोगक्वेमं न संविदे'? संक्षेपार्थस्तु कस्सेहं अवराहं उचरिं काउं? कं वा पुरतो किच्चा ? अपाण जोगखेमे ण संवियसि, उन्मत्तवत्, किंच - 'इह कामाऽणियहस्स' ॥ २०२ - २०३।२८५ || सिलोगो, 'इहे 'ति इह मनुष्यत्वे, काभ्यंत इति कामाः, कामेभ्य अनिवृत्तस्य, इयर्त्ती इच्छति वा अर्थो, आत्मार्थ एवापराध्यते, 'सुच्चा | नेपाउयं मग्गं' नयणशीलो नैयायिकः 'मग्गं' ति दंसणचरितमइयं मोक्खमग्गं, तं श्रुत्वा, पठ्यते वा-पत्तो णेयाऊयं मग्गं, जं भुज्जो परिभस्सति, प्राज्ञः सन् नैयायिक मार्ग जं पुणरवि सव्वतो भस्सति, जं पुणरवि मिच्छत्तं चैव गच्छति, एतस्स चैव | सिलोगस्स पच्छद्धं केति अण्णहा पठंति- 'पूतिदेह निरोहेणं, भवे देवेत्ति मे सूर्य' पोसयतीति पातयतीति ( पुति ) औदा - रिकशरीरमित्यर्थः, पूतिदेहस्स निरोधे पूतिदेहणिरोहो णासी देहो होतो जड़ अत्तट्ठो नावरज्झतो इति मे सुयं, इति उपपदर्शनार्थः, मे इति मया श्रुतमाचार्येभ्यो, नान्यतः । उक्तं बालिशफलं, देवलोकात् च्युतमनुष्येषु' इड्ढी जुत्ती ॥२०४-२८५॥सिलोगो, इड्ढीऋद्धी, तत्यनेनेति द्युति, अश्नुते सर्वलोकेष्विति यशः, वृणोति वृण्वति वा तमिति वर्णः, एति याति यस्मिन्निति आयुः, 'सुख' सौख्यं 'अणुत्तरं ' ति मणूसेसु जं सव्युत्तमं ' जत्थ भुज्जो मणुस्सेसु तत्थ से उववज्जति त्ति कंठ्यं, उक्तं बालपंडितयोः फळं, तदनुषङ्गादेवापदिश्यते - 'बालस्स परस बालत्तं ॥ २०६-२८५ ।। सिलोगो, कंठ्यः । 'धीरस्स पस्स धीरतं ॥ २०६-२८५ ॥ सिलोगो, धातीति धीरः, सेसं कण्ठ्यं । 'तुलिआण बालभाव' || २०७-२८५|| सिलोगो, तुलियातो-तोलयित्वा चालतो भावो बालपंडित फलं ॥१६७॥ Page #172 -------------------------------------------------------------------------- ________________ श्रीउत्तरा बालत्वं नरकादिगमनं, 'अबालं चेव पंडिते' अवालो पण्डित इत्यर्थः, तस्माद्देवलोके गमनं, एतानि तोलयित्वा 'चइऊण | चूर्णी । बालभावं, अबालं सेवए' आचरेत् 'मुनी' मुनीति त्रैलोक्यावस्थान भावानिति मुणी, इति बेमि नयाः पूर्ववत् ॥ उरब्भिज्ज निक्षेपाः ८ कापि-1 लीया. लणाम सत्तममज्झयणं सम्मत्तम् ॥ इदानीमलोभाध्ययनं, तस्स चत्तारि अणुओगद्दारा उवक्कमादि परूवेऊण (णाम) निष्फननिक्खेवे काविलिज्जति, ॥१६॥ तत्थ गाहा-'निक्खेबो कविलंमी॥२५०-२८६॥गाहा, निक्खेबो कविलस्स, निक्खेवो नामादिचउन्विहो, णामठवणाओ गयाओ, दव्वकविलो दुविहो-आगमतो णोआगमतोय,आगमतो जाणए अणुवउत्तो,नोआगमओ तिविहो-'जाणगसरीरादि'०॥२५१-२८६।। तत्थ जाणगसरीरभवियसरीरवतिरित्तो कविलो तिविहो-एगभविओ बद्धाऽऽउओ अहिमुहणामगोत्तो, भावकपिलो दुविहोआगमओ णोआगमतो य, आगमतो जाणए उवउत्तो, णोआगमतो इमा गाहा-'कविलाउणामगोयं ॥ २५२-२८६ ।। गाहा, कण्ठया, एतस्स भावकविलस्स इमा य उप्पत्ती-'कोसंबी कासवजसा ॥२५३-२८९॥ गाहा। तेणं कालेणं तेणं समएणं कोसंबीए नयरीए जितसत्तू राया, कासयो बंभणो चोदसविज्जाठाणपारगो, राइणो बहुमतो, वित्ती से उवकप्पिया, तस्स जसा णाम भारिया, तेसिं पुत्तो कविलो णाम, कासवो तमि कविले खुडलए चेव कालगतो, ताहे तंमि मए तं पयं राइणा अण्णस्स मरुयगस्स दिण्णं, सो य आसेण छत्तेण य धरिज्जमाणेण वच्चइ, तं दट्टण जसा परुण्णा, कविलेण पुच्छिया, ताए सि?--जहा पिया | | ते एवंविहाए इड्ढीए णिग्गच्छियाइओ, तेण भण्णति-कथं ?, सा भणति-जेण सो विज्जासंपण्णो, सो भणइ-अहपि अहिज्जा *%%EWS Page #173 -------------------------------------------------------------------------- ________________ SAP कपिलवृत्च। र जइ, दासचेडी य प तुम मे विपितो, अच्छामि, इयरहो श्रीउत्तरा०मि , सा मणइ-इह तुम मच्छरेण ण कोइ सिक्खवेति, वच्च सावत्थीए नयरीए, पिइमिचो इंददत्तो णाम माहणो, सो ते सिक्खा- चूर्णी वेहिति, सो गतो तस्स सगासं, तेण पुच्छितो-कोऽसि तुम ?, तेण जहावत्तं कहियं, सो तस्स सयासे अहिज्जिङ पयत्तो, ८ कापि तत्थ सालिभद्दो णाम इन्भो, सो तेण उवज्झाएण णेच्चतियं दवाविप्तो, सो तत्थ जिमिचा २ अहिज्जइ, दासचेडी य तं परिवे. । सेइ, सो य हसणसीलो, तीए सद्धिं संपलग्गो, तीए भण्णइ-तुमे मे विपितो, ण य ते किंचिकि, णवरि मा रुसिज्जासि ॥१६॥ दीपोत्तमुल्लाणमित्तं अहमण्णेहिं २ समं अच्छामि, इयरहाऽहं तुज्य आणाभोज्जा । अण्णया दासीण महो दुक्का, सा तेण समं णिविणिया, णि सा न लहइ, तेण पुच्छिया-कतो ते अरती १, तीए मण्णति-दासीमहो उवहितो, ममं पत्तपुप्फाइमोल्लं स्थि, सहीजणमज्झे विगुप्पिस्सं, ताहे सो अधिर्ति पगतो, ताए भण्णति-मा अधिति करेहि, एत्थ धणो णाम सिड्डी, अ(इ)प्पमाए लाचेव जोणं पढमं बद्धावेह से दो सुवष्णए मासए देइ, तत्थिमं गंतूण तं वद्धावेहि, आमंति तेण भणियं, तीए लोभेण मा अण्णो गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो, बद्धो य । ततो पभाए पसेणइस्स रणो उवणीतो, राइणा पुच्छितो, तेण सम्भावो कहितो, रायाए भणितो-जं मग्गसि तं देमि, सो भणति-चिंतित्ता मग्गामि, रायणा तहत्ति भणिए लि|| असोगवणियाए चिन्तेउमारद्धो--कि दोहिं मासेहिं साडिगाभरणा पडिवासगा जाणवाहणा उज्जाणोवभोगा मम वयस्साणं INIपव्वागयाण घरं भज्जाचउट्ठयं चण्णं उबउज्ज!, एवं जाव कोडीएवि ण ठाएति । चिततो सुहज्झवसाणो संवेगमावणो जाई सरिऊण सर्यबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णति-कि चितिय, सो भण्णति--'जहा लोहो तहा लोभो' गाहा (* २२४।२५६-२८९) कण्ठया, राया भणति-कोडिपि देमि अज्जोति भणति राया पहट्ठ CARENABARAHASKAR Sण उवउज्ज?, एवं जाव का ॥१९ Nit.xtract रायसगासं, रायणा ति राया पहट्ट । Page #174 -------------------------------------------------------------------------- ________________ -9 % 4 % श्रीउत्तराना मुहवण्णो । सोऽवि चइऊण कोडिं जातो समणो समियपावो ॥१॥(२५७-२८९)छम्मासा छउमत्था(२५८-२८९) छम्मासा छउमत्थो संसारस्या चूर्णी आसी, इत्तो य रायगिहस्स नयरस्स अंतरा अट्ठारसजायणाए अडवीए पलभरपामोक्खा इकडदासा णाम पंच चोरसया द ध्रुवत्व ८ कापि अच्छति, 'अइससे उप्पण्णे (२५९-२८९) गाहा । णाणेण जाणियं, जहा ते संबुझिस्संति,ततो पट्टितो, संपत्तो य तं पएसं. साहिलीया. A एण य दिट्ठो कोवि एतित्ति आसण्णीभूतो, नाओ जहा समणगोत्ति, अहं परिभविउं आगच्छति, रोसेण व गहितो, सेणावइ॥१७॥ समीयं णीतो, तेण भण्णति-मुयह णंति, ते भणंति-खेल्लिस्सामो एतेणंति, ताव एते भणंति-नच्चसु समणगोत्ति, सो भणइ-वायंतगो थि, ताहे ताणिवि पंचवि चोरसयाणि तालं काहेति, सोऽवि गायति धुवर्ग,"अधुवे आसासयंमी, संसारंमि दुक्खपउराए।किं |णामतं होज्ज कम्मयी जेणाहं दुग्गइंण गच्छेज्जा॥१॥'(२०८-२८९) एवं सम्वत्थ सिलोगंतरे धुवगं गायति, अधुवे'त्यादि, तत्थ केइ पढमसिलोगे संबुद्धा,केइ बीए,एवं जाव पंचवि सया संबुद्धा।णामणिप्फन्नो,सुत्ताणुगमे सुत्तमुच्चारेतव्वं,सो भगवं तेसिं चोराण : योहणणिमित्तं इमं धम्म गीतयं गायति-'अधुवे असासयंमि॥२०॥तत्थ निवृत्तं,अधुवो णाम णरगादिगमणसंबद्धो संसारो जतो अधुवो,अत एव असासतो,की,जतो एव ममं प्रियाप्रिय इत्यत एवाहं बोधयितुमानातः,न हि भक्तिवादे पुनरुक्तमपि,यथा सर्वातिशयनिधान तथा आघवणियाए तहा प्रसाप(द) उपदेशे च,एवमिहवि अधुवे असासते य,उवदेशतो भयदरिसणओ यण पुणरुत्तं भवति,अधुवे 3 | असासयंमि माणुस्सतं गच्चंतं भवति तेण अधुवं, ण कोइ अच्चतमणुस्सो अस्थि, असासयं तु सोपक्रमायुषत्वात् , संसरतीति ॥१७॥ संसारः, सारीरमाणसाणि दुक्खाणि जत्थ पउराणि संभवति दुक्खपउरो, अतो तमि संसारंमि दुक्खपउराए तीर्णोऽपि स भगवान् तंतितीर्पः इदमवोचत्- 'किं णाम होज्जतं कम्मर्ग' किमिति परिप्रश्ने, किनाम, क्रियत इति कर्म, जेणाहं दुग्गइतो 4 Page #175 -------------------------------------------------------------------------- ________________ श्री उत्तरा० चूर्णौ ८ कापिलीया. ॥ १७९॥ मुच्चे ज्जा, जेण कम्मुणा कतेण अहं दुग्गइतो मुच्चेज्जा, कुत्थिता गति दुर्गति, सा चतुर्विधा णेरय दुग्गती तिरिय० मणुय० देवदुगतीय, णागकर (ज्जु) णीया पुण पढंति 'अधुवंमि मोहं' गाहा, एतेवि एमेव धुवर्ग पच्चुग्गायंति, तालिं च कुर्हिति तेहिं पच्चुग्गाती कविलो भणति - विजहित्तुं पुव्वसंजोगं' ॥२०९-२९० ॥ विविधं हित्वा वि०, पृथ्वो णाम संसारो, पच्छा मोक्खो, पुत्रेण संजोगो पुव्वस्स वा संजोगो पुव्वसंजोगो, अथवा पुव्वसंजोगो असंजमेण गातीहिं वा, स्निह्यते अनेनेति स्नेहः, न कुत्रचिदिति, न तान्यनुसरे। 'तो णाणदंसणसमग्गो ॥२१०-२९१ ॥ वृत्तं, तो इति ततो धुवाणंतरं स भगवान् कपिलः ज्ञानदर्शन समन्वितः हियनि स्सेसाय, तत्थ हितं पथ्यं, इह परत्र च नियतं निश्चितं वा श्रेयः निःश्रेयसं अखयं, संसारव्युच्छदा येत्यर्थः, कथं हि सर्वे सच्चाः संसारविच्छेदं कुर्युः, 'तेसिं विमोक्खणट्टाए' 'तो' ति तेसिं चोराणं, तेहिं सव्वेहिं पुव्वभवे सह कविलेण एगङ्कं संजमो कतो आसि, ततो तेहिं सिंगारो कतिलओ जम्हा अम्हे संबोधितव्वेति, अतो भण्णति-तेसिं विमोक्खणट्ठाए, अथवा तास विमोक्खणट्टाए, | कथं हि एते चोराः सर्वकर्मविमोक्षाय अभ्युत्तिष्ठेयुः, तेसिं वित्रोहणङ्काए भासति मुणिवरो, मुनीनां वरः- प्रधानः, विगतो मोहो यस्य स भवति विगतमोहः, केवलीत्यर्थः, किं सोऽपि तथा १, न, उच्यते- 'सव्वं गंधं कलहं च ॥ १११-२९१ ॥ वृत्तं, 'सव्वं ति अपरिसंसं, ग्रन्थनं प्रथ्यते वा येन स ग्रन्थः, स द्विविध:- चाह्योऽभ्यन्तरथ, कलाभ्यो हीयते येन स कलहः, भण्डनमित्यर्थः, तथाविधं तथाप्रकारं, यद्विधं असंयतानां, भिक्षुरुक्तः, अथवा तथाविधो भिक्षुः “सव्वेहिं कामजाए हिं' सन्धेर्हि - अपरिसेसेस, काम्यंत इति कामाः कामजातेसुंति कामप्रकारेषु, इच्छाकाममदनकामेष्वित्यर्थः, 'पासमाणे' त्ति तेषामिह परत्र च पापं पश्यन् 'ण लिप्पति' त्ति न हि प्राज्ञः अव्ययं दृष्ट्वाऽऽचरति, त्रायतीति त्रायी, संसारमहाभयादात्मानं त्रायतीति त्रायी, पुनः 'भोगा संसारस्या ध्रुवत्वं ॥ १७१ ॥ Page #176 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णो ८ कापि लीया. ॥ १७२॥ मिसदोसविसन्ने' ॥ २१२-२९२॥वृत्तं, भुज्यंत इति भोगाः, यत् सामान्यं बहुभिः प्रार्थ्यते तद् आमिषं, भोगा एव आभिषे२, दोसो णाम इहपरत्र च दुःखोत्पत्तिकारणं, भोगामिस एव दोस्रो, विषमन्नवत्, यतो न शक्नोति पङ्कविपन्न इव गजमात्मानं समुद्धतुं, अतो भोगामिसदोसेहिं विसन्ना भोगामिसदोसविसना, तदेव 'हिय निस्सेय सबुद्धिवोच्चत्थे' हितमिह परत्र च यत्य (प्रेयोऽ) र्थः, निःश्रेयसं मोक्षपदमित्यर्थः, बुच्चित्थोत्त जस्स हिते निःश्रेयसे अहितानिःश्रेयससंज्ञा, विपरीत बुद्धिरित्यर्थः, स एवंगुणजातीयत्वात् उवचए धूलसररीरो मरहट्ठाणं मंदो भन्नति, अवच्चए जो किससरीरो सोवि मंदो भण्णति, भावमंदो अवच्चए, जस्स धूला बुद्धि सो मंदबुद्धी भण्णइ, एत्थ धूलबुद्धिमंदेण अधिकारी, मूढो णाम कज्जाकज्जमयाणाणो, सोर्तिदिय विसदोदो (यवसो) वा अहवा बालमंदमूढा शक्रपुरन्दरवदेकार्थमेव, सो एवंविधो बालो मंदो मूढो भोगामिसदासविसनो' बज्झति मच्छिया व खेलंमि' जहा मच्छिया विखेलेण चिक्कणेण नाम श्लिष्टा बध्यन्ते एवं सो भोगसंश्लिष्टत्वात् अडविण कम्मेण बज्झति 'दुप्पारच्चया० ' ॥२१३-२९२ ॥ वृत्तं दुःखं परित्यजन्ते इति दुष्परित्यजा: 'इमे' इति इमे मनुष्यजाः कामाः, कामाः कामा न सुखं त्यजन्त इति णो सुजहा, दधातीति धीरः न वीरः अधीरः, पुरुषः उक्तार्थः, 'त्यज हानौ ओहांकू त्यागे' इत्यतः पुनरुक्तं तच्च न भवति, कस्मात् ?, अविशेषितोद्देशात्, उक्तं च- 'दुष्परिच्चया इमे' ननूपदिष्टं केन केभ्यः, तत उच्यते- 'णो सुजहा अधीर पुरिसेहिं' जहिंसु, अधीरपुरिसा भवन्ति तेसि दुष्परिच्चया, यद्यपि अधीरपुरुषैः दुस्त्यजा तथापि अह संति सुव्वया सब्वे 'जे तरंति वणिया व समुदं' अधेत्यानन्तर्ये, निपातो वा, सन्तीति विद्यन्ते, जे, किं कुर्वन्तो!, कचित्तु पठन्ति 'जे तरंति अतरं वणिया व' अतरो णाम समुद्दो, समन्तादुनाचे उन्ना वा पृथिवीं कुर्वत अनेनेति समुद्रः, ये इत्यनुद्दिष्टस्य निर्देशः, वणिग्भिस्तुल्या वाणिया, कामं दुरुत्तरः समुद्रः तथाविघप्लवेन तीर्यते, एवं दुस्त्यजा कामा ग्रन्थादि त्यागः ॥ १७२॥ Page #177 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० अधीरैः तथापि तृणमिव पटान्ते लग्नं त्यजन्ति,के पुनः गृहेभ्यो विनिसृत्य, समणा मु एगे वयमाणा॥२१४-२९३।।वृत्तं ,श्राम्यन्तीति कुतीथिका चूर्णी लाश्रमणा, 'मु' इति आत्मनिर्देशः, एके,न सर्वे, ये मिथ्या दृष्टिदर्शिनः परतंत्राः, प्राणनं प्राणः, प्राणानां वधः प्राणवधः अतस्तं, मिया नामज्ञत्वं ८ कापि- इति मृगा मृगभूतान हिताहितज्ञा, ते हि प्राणश्चिव ण याणंति, कुतस्तर्हि प्राणिवधं ज्ञास्यन्ति?, कथं केसिति', एगिदिया अजीवा लीया. एव, तमजाणंता 'मंदा नरगं गच्छति' मंदा नाम बुद्ध्यादिभिरपचिता, मंदबुद्धय इत्यर्थः, नीयते तास्मिन्निति ॥१७३॥ नरका, नारकं कर्म कुर्वते ते नरका, कारणे कार्योपचारादिति, गच्छंति, 'पाला पावियाहिं दिट्ठीहिं' बाला | उक्ताः, पातयति पासयति वा पापं, दर्शनं दृष्टि अतच्चे तत्त्वाभिनिवेशात् पापदृष्टयो भवंति, बहुत्वग्रहणं तु सर्वे कुप्रवचनिनो मिथ्यादृष्टयः, स्यादाशङ्का-स्वयं न कुर्वते प्राणवधं , उच्यते , अस्तु तावत् स्वयमकरणं, अनुज्ञायामपि। एवं दोषः, यतोऽपदिश्यते- 'न हु पाणवहं अनु० ॥ २१५-२९४ ॥ वृत्तं, न प्रतिषेधे, प्राणवध उक्तः, ये नौद्देशिकं भुंजते ते नानजाणंति, ण य प्राणवधं अणुजाणंतो मुच्चेज्ज कदाचिदपि 'दुक्खाना' मिति सारीरमाणसाणं, अविधस्स कम्मस्स दुःख-1 मिति संज्ञा, स्यादेतत्-केनोपदिष्टं ?, उच्यते--'एवमारिएहिमक्खायं णाणदंतणचरित्तारिया, स्यादन्येऽप्यार्याः क्षेत्रार्यादयः तद्विशेषणार्थम्,(अ)केवालव्युदासार्थमुपदिश्यते 'जेहिं सो साधुधम्मो पन्नत्तो' साधूणां धर्मः सो साधुधर्मः, न च तीर्थकर एव स्यात्, कथं श्रमणो भवति ?, उच्यते, 'पाणे य नाइवाइज्जा ॥ २१६-२९३ ॥ वृत्तं, प्राणनं प्राणः, अतिपतनमतिपातः, प्राणा- ॥१७३। नातिपातम्येव, चशब्दात् हणते णाणुजाणामि, मृपावादादीन्यपि न सेवेत, 'से समियत्ति' से इति निर्देशः, सम्यक् इतः। | शमितः, शान्त इत्यर्थः, तत्रागत इति प्रतीतं, एवं समितात्मनः 'ततो से थावयं कम्मं निज्जाइ उदगं व थलाओं निज्जाइ 25-%256- 5 रावधं अणुजाणतो म अनु०' ।। २१५-२९११उच्यते , अस्त नाम - xSCR२.५-SCARK 0 % - Page #178 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ८ कापि लीया. ॥१७४॥ नाम अधो गच्छति, दृष्टान्तः उदगं वा थलातो, केषां नातिपातेज्जा ?, उच्यते, 'जगणिस्सितभूताणं तसणामाणं च थावराणं च' पठ्यते च 'जगनिस्सितेसु धाधरणामेसु भूतेसु तसणामेसु वा ॥ २१७ - २९४॥ वृत्तं, जेसु ते प्राणाः आश्रिता इत्यर्थः येऽप्येवं पठन्ति - 'जगणिस्सिएहिं० धावरेहिं वा' तेषामस्त्यविरुद्धं कथं १, हिंकारस्य सन्निधानत्वात् कारणत्वाच्च, तत्र कारणे बहुवचन एव उपयोगो हिंकरणस्य, त(य) था तेहिं कयं सन्निधाने तु एकवचन एवं हिंकारोपयोगः, तंजहा कहिं गतो आसि, कहिं च ते सद्धा, बन्धानुलोम्यात् अनेकेऽप्येकादेशोऽविरुद्ध:, तेन पुनरपि ब्रूमः शिष्योऽसौ, महद्धर्थात् (महार्थ्यात् ) सच्चानुकंपया च 'न तेहि (सि) मारभे दंडं' न इति प्रतिषेधे तेर्हिति तेहिं पुव्वदिट्ठेहिं तसेहिं थावरेहिं या(वा)ण हणे, मणेणवि अध्पणा ण हणे, अज्जापि केनचिदुच्यते- 'वीसासयाऽभिनिवेसेन वा प्रणयाद्वा स्वयममारयता, एतत्सर्वे यदि मारयति ततस्ते न मारयामि, कशादिभिर्वा हन्यमानो तथापि नो तेहिं आरभे दंड, एत्थ दिहंतो--उज्जेणीए सागरस्स सुतो चोरेहिं हरिउं मालय के सूयगाररूस हत्थे विक्कीतो, लावगे मारय, ण मारयामीति, इत्थीपादत्तासणं सीसारक्खणकरणं चेति । स एवं प्राणत्यागेऽपि सच्चानपरोधी, मणसा वयसा कायसा चैव, मणेण सयं पाणाइवातं न करेति, एवं योगत्रयकरणत्रयेण नव भंगा भाणियच्वा ॥ उक्ता मूलगुणाः, तदुपकारीति उत्तरगुणा भन्नंति - ते च समितिगुप्त्यादयः (तत्र ) गवेपणासमितिमधिकृत्योपदिश्यते ' सुद्धसणाउ णच्चा' २१८-२९५॥ शुद्धयन्ते शोभते वा शुद्धः, एपति एभिरित्येपणा, ततश्चैत्रं ज्ञात्वा तत्थ सुद्धसणाओ सत्तण्हं पिंडेसणाणं जाव अलेवकडाओ, ताओ पुण उवरिल्लाओ चत्तारि, अथवा सब्बाओ चैव एसणाओ सुद्धाओ, तास्वेवात्मानं स्थापयेत्. ताहिं भिक्खं गेण्हतिति, इच्चेवं तासु अप्पा ठावितो भवति, तासु य ठावेंतिण संजमे अप्पा ठावितो भवति, तदप्येपणीयमेषित्वा 'जाताए घासमेसिज्जा' जाता प्राणवध त्यागः ॥१७४॥ Page #179 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ८ कापिलीया. ॥१७५॥ नाम यात्रा मात्रा, ग्रस्यते प्रसत इति ग्रासः, अथवा जातग्रहणात् यत्प्रासुकजातं, तदपि भुंजानः 'रसगिद्धे न सिया भिखाए' न रसगिद्धो होज्जा, भिक्षां अकुः भिक्खाए, स्यात् किमालंबणं १, उच्यते-- 'पंताणि चैव सेविज्जा' ॥ २१९२९५ ॥ वृत्तं प्रगतं अन्तं प्रान्तं, किं च तत् प्रान्तम् ?, उच्यते-- 'सीयपिंडं पुराणकुम्मासं, अदु वुक्कसं पुलागं वा' अदुवेत्यथवा, बुक्कसो नाम कुसणणिन्भाडणं च, अथवा सुरागलितसेस बुक्कसो भवति, तत्थ सुक्कवेलूण पूतलियाओ कज्जंति, पुलागं णाम निस्साए णिष्फाए चणगादि यद्वा विनष्टं स्वभावतः तत् पुलागमुपदिश्यते, 'जवणड्ढा निसेवए मंथु मध्यते इति मंधुं सत्तुचुन्नाति, उत्तरगुणरक्षणाधिकारे प्रकृते इमेवि उत्तरगुणा एव, ते तु केचिदनुज्ञाय अपदिश्यते केचित् प्रतिषेधतः 'तत्थ सुद्धे सणाउ णच्चेति' एवं कर्त्तव्यमिति अनुज्ञा प्रतिषेधस्तु 'जे लक्खणं च सुविणं च ॥२२०-२९५॥ वृत्तं, ये इति अनुपदिष्टस्य निर्देशः, लक्ष्यतेऽनेनेति लक्षणं, सामुद्रवत्, सुप्यते स्वप्नमात्रं वा स्वयं, स्वमाध्ययनमित्यर्थः, अंगतीत्यंगं, अंगविद्या नाम आरोग्यशास्त्रं, प्रयुंजतीति, लोकस्योपदिश्यन्ते - 'ण हु ते समणा बुच्चति, एवं आयरिएहिं अवार्य' कण्ठ्यः, एवं गृहाण्यपि हित्वा इंदियवलगा 'इह जीवियं अनियमित्ता' ॥२२१-२९६ ॥ वृत्तं 'इहे 'ति इह लोके, जीवितं संजमजीवितं, न नियमित्ता अनियमित्ता, इंदियनियमेणं, नोइदयनियमेणं, ये विविधैः प्रकारैर्वा भृशं भ्रष्टाः प्रभ्रष्टाः, समाधानं समाधिः योजनं योगः समाधियोगेहिं प्रभ्रष्टाः पन्भट्ठा समाधियोगेहिं, ते 'कामरसमिद्धा' काम्यन्त इति कामा: इच्छाकामा मदनकामा य, भुंज्यंत इति भोगाः, रसास्तिक्तादयः, गृध्यते स्म गृद्धः, ते लक्षणादीनि कामभोगरसगाद्धर्थात् प्रयुजेत्ता 'उववज्जंति आसुरे काए' उपपतनमुपपातः, उपपद्यन्ते स्म, असुराणामयं आसुरः, ते हि वा (बहिचा) रियसमणा असत्यभावणाभाविया असुरेसु उववज्जंति, अथवा असुरसदृशो भावः आसुरः, क्रूर इत्यर्थः, एपणासमितिः अनिय मितानामासुरत्वं ॥१७५॥ Page #180 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णो ८ कापि लीया. ॥१७६॥ 'उववज्जति आसुरे काए' ति रौद्रेषु तिर्यग्योनिकेषु उववज्जंति, 'तत्तोऽवि उवहित्ता' ॥२२२- २९६ ॥ वृत्तं ततः असुरकायातो उचट्टित्ता, संसरतीति संसारः, बहुंति चउरासीतियोनिलक्षभेदः पुनः पुनः, अणुपरिंति परियडंति, बहुकम्मलेवलित्ताणं 'बहु'ति अट्ठविधमवि कम्मं अणेगभेदं, अथवा 'बहुं'ति दीहकालद्वितीयं कर्ममेव लेपः अतस्तेन कर्म्मलेपेन, लिप्तानां बुद्धयते स्म बोधः सुष्ठु दुर्लभः सुदुर्लभः 'तेसिंति' असुरकायानिवद्भाणी, यदुक्तं सुचिरकालं संसारं ममिस्संति, स्याल्लक्षणादीनि किमर्थं प्रयुज्यते ?, लोभार्थे, न लोभस्यान्तोऽस्ति, कथं १ - कसिपि जो इमं लोयं ॥ २२३-२९७॥वृत्तं कसिणं कृत्स्नं प्रतिपूर्ण, अपि पादार्थे, 'यो' य इति अनिर्दिष्टस्य निर्देशः, यः कश्चित् 'इम' मिति प्रत्यक्षं, लोक्यत इति लोकः विविधः ऊर्ध्वलोकादि, प्रतिपूर्ण नाम पूरयित्वा 'एकस्येति अन्यतमस्यासंयतस्य 'तिणावि से ण (सं) तुस्से 'इति दुप्पूरए इमे आया' इति उपप्रदर्शने, दुःखं पूर्यत इति दुष्पूरए, 'इसे' इति असंयतात्मानः स्यात् कथं लोकेनापि रत्नपूर्णेन न तुष्येत् उच्यते 'जहा लाभी' ॥२२४-२९७॥ वृत्तं अत्र दृष्टान्तः, इदमेव ममेव हि 'दोमासक कज्जं' कण्ठ्यः स्याद वमित्वा मुनिः किमाकान्ते, ननु स्त्रीचिपार्थं, उक्तच- "कामञ्च वित्तं च वपुः स्त्रियश्च०, तस्यैता मनुष्यराक्षस्यो, पिशितैरिव राक्षसः न शक्यन्ते वसुभिस्तो पयितुं इत्यतस्तासु नो रक्सी० ॥२२५-२९७॥ वृत्तं 'नो' इति प्रतिषेधे, राक्षसीभिस्तुल्या राक्षसूयो, न गृध्येत, न लुभ्येत इत्यर्थः, गच्छतीति गंडं, गंड नाम स्तन वक्षःसु गंडानि यासी ता भवति गंडवक्षसः, अनेकानि चित्तानि यासां तेन भवन्त्यनेकचित्ताः कुर्वन्ति तावत् प्रथमं प्रियाणि, यावन जानन्ति नरं प्रसक्तं । ज्ञात्वा च तन्मन्मथपाशबद्धं, प्रस्तामिषं मीनमिवोद्धरति ॥ १॥ अथवा अन्नं भणति पुरतो अन्नं पासेण वज्जमाणीओ | अन्नं च तासि हियए न जं खमं तं करेंति महिलाओ || १|| 'जाओ पुरिसे पलोभित्ताणं' जाओति अनिर्दिष्टस्य लोभस्यानन्त्यं ॥१७६॥ Page #181 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां ९ नम्यध्यय. 1130011 निर्देश:, पुरुष उक्तार्थः इत्येवं मत्वा नार्थः तासु, नारीसुनो पगिज्झिज्जा ॥ २२६ - २९८ ॥ वृत्तं मानुषीष्वित्यर्थः, भृशं गृद्धयेत प्रगृद्धयेत्, 'इत्थीविपज अणगारे' स्त्रीभेददर्शनार्थं पुनरुक्तं, जेण तिरिक्खजोणित्थिओ णारीवइरित्ताओ तेण ण पुणरुतं, विविधेहिं पगारेहिं जहेज्ज विष्पजहेज्ज, स्यात्-कुओ न गृध्यत १, उच्यते- 'धम्मं च पेसलं पच्चा' धारयतीति धर्मः, प्रियं करोतीति पेशल:, यथावत् ज्ञात्वा तत्रैवात्मानं स्थापयेत्, तमेवाचरेदित्यर्थः, 'इइ एस धम्मे अक्खाए' ॥ २२७-२९८ ॥ वृत्तं इति उपप्रदर्शनार्थः, एष इति योऽयमुक्तः, धारयतीति धर्मः, 'अक्खाते' त्ति कहिते परूविते इत्यर्थः केन?- कपिलेन, स कीदृशा ? 'विसुद्धपणेण' विसुद्धा प्रज्ञा यस्य स भवति विशुद्धप्रज्ञः तेन, केवलज्ञानवता, 'तरिहिंति जे तु कार्हिति ते एतं करिहिंति' तरिहिंति संसारौघं तेहिं आराहिया दुवे लोगुत्ति इह लोगे तावत् बहूणं सावयादीणं अच्चणिज्जो, परलोएवि णो आगच्छस्संति (हत्वद्वेव्वं ( अहमदेवत्ता) वेदणादि, अहवा इहं अव्यासंगसुहाभिज्ञा सरिसमवित्तत्वाच्च सर्वलोक. स्तेनाराधितः परलोकेऽपि निर्वाणसुख| मित्यतः तेन इहाराधिताः दुवे लोगत्ति, एवं ते सब्बे संबुद्धा इति बेमि । नयाः पूर्ववत् ।। कापिलिज्जं सम्मत्तम् ८॥ अलोलता उक्ता, इहमपि अलोलता एमेवऽधस्स चत्तारि अणुयोगद्दाराणि परूवेऊण णामणिप्फण्णे णिकखेवे णमी पव्वज्जा यदुपदं णामं तच्च 'णिक्खेवो उ णर्मिमि' || २६० २९९ ॥ गाहा, मी चउब्विहो- णामादि, दव्त्रणमी दुविहो- आगमतो पोआगमतो य आगमतो जाणए अणुवउत्तो, गोआगमतो 'जाणगसरीर' (२६१-२९९) जाणय० भविय सरीर०, तव्यइरित्तो तिविधो- एगभवियादि ३, भावणमी दुविधो-आगमतो गोआगमतो य, आगमओ जाणए उवउतो, णोआगमतो 'णमी आउणा मगोत्तं (२६२-२९९) गाहा, ** लोभस्यानन्त्यं ॥ १७७॥ Page #182 -------------------------------------------------------------------------- ________________ 4 5. प्रत्येकबुद्धाः चूर्णी IN - श्रीउत्तरा कण्ठ्या, नमित्तिगतं, इदाणि 'पव्वज्जाणिक्वेवो'(२६३-२९९) गाहा,पव्वज्जा चउचिहा, णामादि, दव्यपव्वज्जा जाणयसरीर० यतिरित्ता अन्नउत्थियादीण, भावपव्वज्जा भवस्स य सावज्जारंभपरिच्चागो, सो जह केण कओ?, उच्यते, 'करकंडु कलिंगे' | ॥२६४-३०६॥ गाहा, कलिंगजणवए कंचणपुरं णगरं, तत्थ करकंडुराया, तस्स उप्पत्ती जहा जोगसंगहेसु जाव दहिवाहणो राया नभ्यध्यय. करकंडयस्स रज्जं दाऊण पब्बइतो, करकंडू दोण्हवि रज्जयाणं सामी जातो। पंचालजणवए कंपिलपुरे णगरे दुम्मुहोणाम राया, ॥१७८॥दा विदेहजणवए मिहिलाए नयरीए नमी राया, गंधारजणवए पुरिसपुरे णगरे नग्गति णाम राया। एतेसिं संबोधकारणाणि इमाणि, तंजहा 'वसभे अ इंदकेऊ॥२६५-३०६॥गाहा, तत्थ करकंडस्स ताव भण्णति-सो करकंडू राया गोउलप्पिओ, तस्स अणेगाइं गो-1 उलाई, सो अन्नया सरयकाले गोउलं गतो, पेच्छइ वच्छगं थिरथोरगत्तं सेतं वण्णेणं, राइणा गोवालो भणितो मा एतस्स मातरं। ला दहेज्जह, जाहे य वद्धितो होज्जा ताहे अण्णोसिपि गावीणं दुद्धं पाएज्जह, तेहिं गोवेहिं तहेव कयं, सो वसभो महाका(बलो जातो, जहाहियो कतो, अन्नया राया कस्सइ कालस्स आगतो पेच्छति महतं वसभपडएहिं घट्टिज्जतं, भणति गोवे कहिं सो बसहोत्ति,तेहिं सो दाइतो, पेच्छंततो राया विसादं गतो, अणिच्चतं चिंतंतो संबुद्धो, 'सेअं सुजातं सुविभत्तसिंग ॥२७१-३०६ ॥ गाहाओ ल तिन्नि, करकंड संवुद्धो।। इदाणि दुम्मेहो-जो इंदकेउं उस्सितं लोकेण महिज्जतं पासइ, पुणो य महिमावसाणे विलुप्पंतं पडित मुत्तपु-1 रिसाण मज्झे, पासिऊण अणिच्चयं चिंतंतो संबुद्धो। 'जो इंदकेउं समलंकियं तु॥२७२.३०६।।गाहा कण्ठ्या , इदाणि णमिणामा, तत्थ गाहा-'महिलावइस्स णमिणों ॥२६६३०६॥ भवंति गाहा, णमीति किं ताव तित्थकरो किताब अन्नो कोइत्ति ?, अत | उच्यते-'दोन्निवि नमी विदेहा॥२६७-३०६॥ गाहाओ तिनि कण्ठयाः, एत्थ वितिएण णमिणा अधिकारो, अस्सऽन्नया केनापि भपडएहि घटिवभत्तसिंग ॥ २वलप्पत पंडितं मुत्ता ॥१७८॥ Page #183 -------------------------------------------------------------------------- ________________ श्रीउतरा० चूर्णां ९ नम्यध्यय. ॥ १७९ ॥ पुव्यकम्मोदएण दाहज्जरो संवृत्तो, विज्जा ण सक्कंति तिगिच्छितुं, एवं छम्मासा गता, तत्थ दाहोवसमणनिमित्तं देवीओ चंदणं घसंति, तासिं कलिगाणि खलखलेंति, सो भणति कण्णघातोत्ति, देवीहिं एक्केक्कं अवणीयं, तथावि कृष्णघातो, ततो वितियं, एवं जाव एक्केक्कयं ठियं, तेण भण्णति कीस इदाणिं खलखलसदो नत्थि ?, ताओ भगति इदाणिं एक्केक्कगं वलयगं, तेण सद्दो णत्थि, एवं भणितो संबुद्धो, 'बहुआणं सद्दयं सुच्चा ॥ २७४-३०६ ।। गाहा कण्ठ्या, सो तेण दुक्खेण अन्माहतो परलोगाभिकखी चिंतेतिजइ एयाओ रोगाओ मुच्चामि तो पव्वयामि, कत्तियपुण्णिमा वडृति, एवं सो चिंतिंतो पासुत्तो, पभायाए स्थणीए सुमिणए | पासति--सेयं नागरायं मंदरोवरं च अत्ताणमारूढं णंदिघोसतूरेण य विबोहितो हट्ठतुट्ठो चिंतेड़-- अहो पहाणो सुविणो दिट्ठोति, पुणो चितइ कत्थ मया एवंगुणजातितो पव्वतो दिट्ठपुण्योति, चिंतयंतेण जाती संभरिता, पुन्यं माणुसभवे सामण्णं काऊण पुप्फुत्तरे विमाणे उववण्णो आसि तत्थ देवत्ते मंदरो जिणमहिमाइसु आगएण दिट्ठपुव्योति संबुद्धो व्यतितो । एवमेते करकंडादी चत्तारिवि रायाणो पुप्फुत्तराओ चइऊण एगसमएण संबुद्धा, एगसमए केवलनाणं, एगसमएणं सिद्धिगमणंति । इदाणिं णग्गतीस्स 'जो चूअरुकखं तु मणाभिरामं ॥२७५-३०६ ॥ गाथा, सो आहेडएण णिग्गच्छंतो सो चूतपादवं कुसुमितं पासइ, तेण ततो एगा चूतमंजरी गहिता, ततो अन्त्रेणवि, जया अन्नेसिं ण य हाँति ताहे अन्नेहि पंत्ताणि गहिताणि, एवं सो चूतो सपुष्कपत्तो कडाव - सेसो कतो, राया तेणेव मग्गेण आयातो, अपेच्छंतो पुच्छति, अमच्चेण दाइतो कट्ठावसेसो, अणच्चियं चितियंतो संबुद्धो पञ्चइतो । एवमेते पव्यतिता समाणा विहरंता खितिपतिट्ठियनगरे गता, तत्थ णयरंमज्झे चाउद्दारं देउलं, तं पुत्रेण करकंडू पविट्टो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नतोमुहो अच्छामित्ति तेण वाणमंतरेण दाहिणपासेवि मुहं कतं, णमी अवरेणं, ततोवि कथं, प्रत्येकबुद्ध समागमः ॥ १७९॥ Page #184 -------------------------------------------------------------------------- ________________ - श्रीउत्तरा/गंधारस्सवि उत्तरेण कयं, तस्स य करकंडुस्स आबालप्पभिात सा कंडू अत्थि, तेण कंड्यगं गहाय मसिणं २ कण्णो कंडूइतो, नामदाक्षा चूर्णी तं तेण एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ, सो भणइ-'जया रज्जं ॥२७६-३०६॥ सिलोगो कण्ठया, जाव करकंडू पडिवयणं न देति ताव णमी वयणसमकं इमं भणइ-'जया ते पतिते रज्जे० ॥२७७-३०६॥ गाहा, किं एगस्स तुमं आउत्तगोत्ति नमी नग्ग-1 नम्यध्यय तिणा भण्णति, ताहे गंधारो भणति-'जया सव्वं परिच्चज्जा२७८-३०६॥ गाहा कण्ठया, (ताहे) करकंडू भणति-'मुक्स्वमग्ग-1 ॥१८॥ पवण्णाणं (पवन्नेसु) ॥२७९-३०६।। गाथा कण्ठ्या, एत्थ पुण णमिणो अधिगारो, जेण णमिपव्यज्जत्ति भण्णति ।। गतो णाम-14 णिफण्णो, सुत्तालावगणिप्फण्णे सुत्तमुच्चारतव्वं, तं च इमं सुत्-'चइऊण देवलोगाओ'।२२८-३०७॥ सिलोगो,चइत्ता-चइऊण |* देवानां लोको देवलोकः तस्माद् देवलोकाद्, उत्पन्नवान् उत्पन्नः, माणुस्साणं लोगो मणुस्सलोगो. उवसंतमोहणिज्जो दंस- | णमोहणिज्जं चरित्रमोहणिज्जं च उवसंतं जस्स सो भवति उपसंतमोहणिज्जो, 'सरति पोराणियं जाई' पोराणजाति अनमि | माणुसभवग्गहणे संजमं काऊण पुप्फुत्तरविमाणे आसी तं पुब्वियं । 'जाइं सरित्तुं भगवं'(*२२९-३०७)सहसा संबुद्धो सहसंबुद्धो, असंगत्तणो समणतणे,स्वयं नान्येन बोधितः,स्वयंबुद्धः कुत्री 'अणुत्तरे धम्मे ,पुत्तं ठवित्तुं रज्जे' पुनाति पिबति वा पुत्रः,अभिनिक्खजामति स्म अभिनिक्खमति, कश्चासौ ?, नमी राया, स्थादेतत्, कुत्रावस्थितः कीदृशान् वा भोगान् भुक्त्वा संवुद्धः ?, तत उच्यते 'सो देवलोगसरिसे' (२३०-३०७) स इति से नमी, देवानां लोगो देवलोगो तत्सदृशे, अंतपुरवरगतो, अन्तःपुरम्-उपरोधः वर-Tanteen प्रधान, पहाणे अंतेपुरे, अनन्यसदृशे इत्यर्थः, 'वरे भोगे'त्ति देवलोकसरिसे चेव बरे भोगे भुंजित्तुं णमीराया भीत्तूण वा, केइ | पठति-चुद्धवान् बुद्धः, बुद्धा तु भोगे परिच्चयंति, 'महिलं सपुरजणवयं ॥ २३१-३०७ ।। सिलोगो, मिथिलं णगरं च अनेसिं च - Page #185 -------------------------------------------------------------------------- ________________ दारुणा: शब्दाः श्रीउत्तरा०पुरवरेहिं सजणवएण, रलं चतुरंगिणीसेना, उरोधो अंतेउरं, परियणं सयणादि, 'सव्वं' ति अपरिसेसं 'चिच्चा'त्यक्त्वा अभिमुखंचूर्णौ निष्क्रान्तः 'एगंतमहिडिओ भयवं' एगंत नाम उज्जाणं, विजणमित्यर्थः, एगंतमहिद्वितं जेण सो एगंतमहडितो, अथवा एगंत महिट्टितो भगवं, एगंतं नाम-एकोऽहं, न च मे कश्चित, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, (नासौ यो) मम दृश्यते ॥१॥ एतं एगत्तमहिद्वितं जेणाऽसौ एगतमधिद्वितो, एगतेण वा अधिडितो जो सो एगंतमहिडितो, वैराग्येनेत्यर्थः 'भग' ॥१८॥ इत्याख्या, सा जस्स इति सो भगवं, 'कोलाहल ग(प)न्भूतं ॥२३२-३०८॥ सिलोगो, आनंदितविलपितकूजिताद्याः शब्दा जनपदस्य कोलाहलभूता इति, सर्वमेव कोलाहलशब्देन आकुलीभृतमित्यर्थः, 'अब्भुट्टियं रायरिसिं ॥२३३।। सिलोगो, अभिमुखं स्थितं अन्भुट्टितं, राजा एव ऋषिः राजर्षिः, ऋपीति धर्ममिति ऋषिः, प्रव्रज्या एव स्थान प्रव्रज्यास्थानं, तदेवमुत्तमं पन्चज्जाठाणमुत्तमं 'सक्को माहणरूवेणं शक्नोतीति शक्रः, से विणणणत्थं बभणरूवं काऊण तस्स समीनं आगंतूण इममिति प्रत्यक्ष वचनं, अब्रवीत, उक्तवानित्यर्थः, किं नु भो अज्ज मिहिलाए' ॥२३४-३०८॥ सिलोगो, किमिति परिप्रश्ने, नुर्वितर्के, किनु स्यात्, भो इत्यामन्त्रणे, 'अज्ज मिहिलाए'त्ति अज्ज अहनि, मिथिलाए नयरीए कोलाहलयं नामादितविलपितकूजितैः सम्यम् आकुला संकुला, शृणवन्ति श्रूयते वा सुव्यंति, दारयति दीर्यते वाऽनेनेति दारुणः, प्रसीदन्ति अस्मिन् जणस्य नयनमनांसि इति प्रासादः, गृहातीति गृहं, अतो ते हि 'सुव्बंति दारुणा सद्दा' पासादेसु गिहेसु या 'एतम१० ॥२३५-३०९।। सिलोगो, अद्वेत्ति वा हेतुत्ति वा कारणंति वा एगटुं, एतं अटुं एयमट्ठ, निसामेत्ता श्रुत्वा, हिनोति हीयते वा हेतुः, करोति कारणं, चोदित-पुच्छितं, ततो। मी रायरिसी देविदं इणमन्ययी । 'मिहिलाए.' ॥२३६-३०९।। सिलोगो, चीयत इति चेइयं, चित्तंति वा, ततः चेतनाभावो वा THEmmam ॥१८॥ २-१०-14-%4 Page #186 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णी ९ नम्यध्यय ॥१८२॥ | जायते चेतियं, अतो तमि चेइए, 'वच्छे'त्ति रुक्खस्साभिधाणं, सुतं प्रियवावरणं वच्छा, पुता इव रविवज्जति वच्छा, अतो तेहिं वच्छेहिं, सीयला छाया कता जस्स स भवति सीतलच्छायो, एत्थ सिलोगभंगमया हिकारस्स लोवो कओ, मनांसि रमते मनोरमं अतो तंमि मनोरमे उज्जाणे, पत्तेहिं पुप्फेहिं फलेहिं च उवेते पतपुप्फफलोवेतो बहूणं दुप्पयचउप्पयपक्खीणं च बहुगुणेति, वा इयोवेए पचोवेए पुष्फोवेए फलोवेए 'सदा' इति सव्वकालोव भुज्जति 'वाएण हीरमाणमि' ॥२३७-३०२ ।। सिलोगो, सो वातो सक्केण उच्चतो, 'हीरमाणे'ति तेण वातेण रुक्खेसु भज्जमाणेसु जे तत्थ उज्जाणे रुक्खेसु खगा ते दुहिता असरणा, अत्राणा इत्यर्थः, कंदंति-विलपति, अस्माकं वृक्षप्रयोजनमिति, 'एतम' ततो गर्मि सक्को भणति स एव अग्गणा गरिं उज्झमाणं विउच्चिऊण आह-'एस अग्गी अ बाओ अ' ।। २३९-३१० ।। सिलोगो, अगतीत्यग्निः, वातीति वातः, मंदिरं नाम नगरं, भगवं अंतेपुरं तेण 'कीस णं नावपिक्खह' कीस नावपेक्खसि -नावलोकयसित्ति । ततो णमी आह- 'सुहं वसामो जीवामो' * २४१-३११॥ सिलोगो, किंचणं दुविहं दब्बे भावे य, सेसं कण्ठ्यं, 'चतपुत्तकलत्तस्स ॥२४२-३११॥ सिलोगो, कण्ठ्यः, 'बहुं खुसुणिणो भई' ॥२४३-३११॥ सिलोगो, भातीति भद्रं, मनुते मन्यते वा जगति त्रिकालावस्थाभावानिति मुनिः, द्रव्यादि मुनिप्रतिषेधार्थं अणगारस्स भिक्खुणो, अथवा स मुनिः योऽनगारः यो भिक्षुः सव्वतो विष्पमुक्कस्स, कथं ?, 'एगंतमणुपस्सओ' एकत्वं नाहं कस्यचित्, अथवा एकान्तं निर्वाणं असंसारावासमित्यर्थः शक्र उवाच 'पागारं० ॥ २४६३१२ ॥ सिलोगो, प्रकुर्वन्तीति प्राकाराः, गोभिः पूर्यत इति गोपुरं, 'उस्सूलए सयग्धीओ' उस्सूलगा णाम खातिओ उवाया जत्थ परबलाणि पडंति, शतं घ्नन्तीति शतघ्न्यः, सेसं कण्ठ्यं । नमिरुवाच- 'सद्धं णगरिं किच्चा० । २४७-३१२॥ सिलोगो, श्रद्धाऽस्यास्तीति श्रद्धी, नातिकरो विद्यत अग्निना संग्रामेण च परीक्षा ॥१८२॥ Page #187 -------------------------------------------------------------------------- ________________ वरो दुविहो- इंदियसंवा सज्जति । ' | प्रासादा चूणों रक्षादिना श्रीउत्तरा|| इति नकर, अतस्तं 'सद्ध णगरं किच्चे'ति 'तवसंवरमग्गलं'ति तवो बारसविहो. संवरो दुविहो-इंदियसंवरो णोईदियसंवरो य, 'खंति णिउणपागारं' खंती-खमा 'तिगुत्तं' मणोवायाकाएहिं 'दुप्पधंसर्य'ति दुक्खं परीसहवलेणं विद्धसिज्जति । 'धगुं परक्कम किच्चा ॥२४८-३१२॥ सिलोगो, घ्नन्ति तेन धारयति वा धनुः, जीवा सेरियासमिती, घिर्ति च केयणं किच्चा, सिंग- नम्यध्यय. घणुअस्स मज्झ कट्ठसइओ मुट्ठीओ गृह्यते येन तं पलिबंधणं कीरति तं केयण वुच्चति, 'सच्चेण पलिकथए' पलिकथ्यते येन तं ॥१८३।। पिलिकथनं भवति, स च हारुक्खा--'तवणाराय ॥२४९.३१२॥ सिलोगो, नरं मुंचतीति नाराचः, तपोनाराचयुक्तः,भेतूणं कम्म मेव कंचुओ, तं च अट्टपगारं कम्मं, 'मुणी विगयसंगामो' संग्रामत इति संग्रामः, भवनं स्थितिविभवः तस्मात् भवात् समन्तात् मुच्यते परिमुच्यते ।। शक्र उवाच-पासाद'॥२५१-३१३।। सिलोगो, प्रासाद उक्तः 'वडमाणगिहाणि' णाम भवणप्पगारा अणेगविधा, वालग्गपोतिया णाम मूतियाओ, केचिदाहु:-जो आगासतलगस्स मज्झे खुडलओ पासादो कज्जति । 'संसयं खलु' ॥२५३-३१३॥ सिलोगो, संशयनं संशयः, संशय्यते च अर्थद्वयमाश्रित्य बुद्धिरिति संशयः, कथं संशयो भवति ?, अनिर्झरणार्थः संशयः, न तेनावधारितं यथा मया इत्थं णमेतावतं कालं वसितव्वं, यदा सार्थ लप्स्यामस्तदा गमिष्याम इत्यतः संशयनं मनसि कृत्वा गृहमसावध्वाने करोति, अत्ति प्राणानित्यध्वा तं, एवं नित्याध्वाने-नित्यप्रस्थाने जीवलोके न गृह्णासि नित्यस्वर्गक-व्यानि 'जत्थेव गंतुमिच्छेज्ज' मोक्षगृहारम्भस्तु ज्ञानादिभिस्तस्य कार्य इति । शक्र उवाच-'आमो (सेहिं) से०।२५५३१३।।सिलोगो, आमोक्खंतीत्यामोक्खा पंथमोषका इत्यर्थः, लोमाहारा णाम पेल्लणमोसगा, ग्रन्थि भिंदंति ग्रन्थिभेदका, जुत्तिसुवण्णगादीहिं 2 लोग मुसन्तीत्यर्धः, तस्करो नाम चौरः, तदेवमेकं स्वयं करोति, एते (हितो) नगरस्य क्षेमं काऊण, नमिरुवाच-'असई तु मणु शम्यते च अवसितव्वं, यानित्यप्रस्थानमा (सेहिका , जुत्तिा तु मणु: ।। ॥१८॥ Page #188 -------------------------------------------------------------------------- ________________ सम्यक्त्व परीक्षा श्रीउत्तरा० स्सहिं' ॥२५७ ३१४|| सिलोगो, असकृद्-अनेकशः,मिच्छादण्डो नाम अनपराध इत्यर्थः, कोऽभिप्राया?, लंचापाशैः(पक्षः) कारकमपि मुंचति, सेसं कण्ठ्यं । शक्र उवाच--'जे केइ पत्थिवा० ॥२५९-३१४।। सिलोगो, पृथिवी अस्यास्तीति पार्थिवः, राजेत्यर्थः, जे वा पार्थिवा नानमंति, न बसे ते वर्तन्ते इत्यर्थः, सेसं कण्ठ्यं । नमिरुवाच 'जो सहस्सं ॥२६१-३१४॥ सिलोगो, 'जे' ति अनिद्दिष्टस्य नम्यध्यय. निर्देशः, सहस्सं सहस्सेण गुणितं, नमन्तं ग्रसतीति संग्रामः, दुक्खं जिणिज्जतीति दुज्जयाः, अतस्ते दुज्जए जिणे, ण तेण किंचि ॥१८४|| जितमेवं जिणे, किंतु 'एगं जिणेज्ज अप्पाणं' कण्ठयः, परमः प्रधान इत्यर्थः, अथवा 'अप्पाणमेव.' ॥२६२-३१४॥ सिलोगो, कहं पुण अप्पा जितो भवति?, 'पंचेंदियाणि ॥२६३.३१४।। सिलोगो, एते हि आत्मानुगता एव शत्रवः, एतान् जित्या, पच्छद्धं कण्ठय। शक्र उवाच-'जइत्ता विउले जन्ने॥२६५-३१५।। सिलोगो, यजति तं यज्जा, तान् यज्ञान् अश्वमेधवाजपेयपोंडरीकादयः, जाता यजित्वा विपुलानां कामभोगानां प्रक्रामशो दानं बहुसुवर्णकादयः 'भोएत्ता' भोजयित्वा समणा अदुव माहणा- धीयारा, दव्वं देज्जा, भोच्चा-भोक्त्या स्वयं जट्ठा य यष्ट्वेत्यर्थः, यज्ञमिति वाक्यशेषः। नमिरुवाच-'जो सहस्सं सहस्साणं मासे मासे.' ॥२६७-३१५॥ सिलोगो, मीयते तमिति मासः. गच्छतीति गौः, तस्सावि संजमो सेओ' जो सो मासे २ गो शतसहस्रं ददाति है तस्यापि संयम एव श्रेयः । किं घनं धनं प्रयच्छमानस्यापि?, तत आकिंचन्याश्रयवानथ संयमः ॥ शक्र उवाच- 'घोरासमं चहत्ताण ॥२६९-३१६।। सिलोगो, 'घुर सीमार्थशब्दयोः' घूर्णते अस्य भयं घोराः, दुखं हि यथावदनुपाल्यते, उक्तं हि -'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । पुत्रदारं भरताना, तां गतिं व्रज पुत्रक! ॥१॥ आश्रयन्ति तमित्याश्रयाः, का भावना?. लि सुखं हि प्रव्रज्या क्रियते, दुःखं गृहाश्रम इति, तं हि सर्घाश्रमास्तर्कयन्तीत्यतः घोरर, सेसं कण्ठयं ।। नमी उवाच- 'मासे मासे' CAM-PARMANCE ॥१८४॥ Page #189 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ९ नम्यध्यय.. ॥ १८५ ॥ सिलोगो, मीयतेऽनेनेति मासः, शेषं कण्ठयं, नवरं कामभोग इत्यभिधीयते, षोडशीमपि कलां नार्घन्ति । शक्र उवाच- 'हिरणं सुवण्णं० ॥२७३-३१७।। सिलोगो, हिरण्यं रजतं शोभनवर्णं सुवर्ण, मन्यत इति मणिः - वेरुलियादि, मोत्तियं जलयं वेलयं च, कंस कंसपत्रादि दूसं वत्थपगारा, एताणि, सह वाहणेण सवाहणं, अस्सहत्थिमादि, सेसं कण्ठयं । नमिरुवाच 'सुवन्नरुप्पस्स' ॥२७५-३१७॥ वृत्तं, सोहणं वर्ण सुवर्ण, रोचते तदिति रूपं, पर्वतीति पर्वतः, सियाऽणवधारणा केलासो नाम मन्दरो, तत्समाः तत्तुल्याः, नास्य संख्या शक्यते तुलापरिमाणेन कर्तुं इत्यतः असंखता, सेसं कण्ठ्यं । 'पुढवी साली जवा चेव० ।। २७६-३१७।। सिलोगो, प्रथते पृथति वा तस्यां पृथिवी, सालियात्रा प्रसिद्धा, हिरण्यं रूप्यं, पश्यतीति पशुः- गोमहिष्यादि, पशुभिः सह पडिपुनं नाल मेगस्स, उत्तम संपदुपेतान्यपि एतानि यद्येकस्य भवन्ति 'अलं पर्याप्तिवारणभूषणेषु' न अलं नालं पर्याप्तिक्षमानि स्युः, इत्युपदर्शनार्थे इति ज्ञात्वा तवं चरे, चरेत्यनुमतार्थे ॥ शक्र उवाच-'अच्छेरगम भुदरा ० ।। २७८-३१८ ।। सिलोगो, अतीव भवत्यद्भुतं प्रतिभाति यस्तान् भवान् विद्यमानान् कामान् हित्वा असंते भोगे इच्छसि संकप्पेण चिह्न (न) सि, असत्संकल्पः तेण असत्संकल्पेन विहन्यसि, नेमिरुवाच नाहं कामान् कामयामि, कस्माद् ?, उच्यते- 'सलं कामा० ॥२८०-३१८।। सिलोगो, शलति । शूलयति वा शल्यं, जहा सलं देहलग्गं अणुद्धरिज्जति दुक्खावेति, तुल्या कामा, वेवेष्टि विष्णाति वा विषं, जहा हलाहलं विसं मारणंतियं, एवंविधाः कामा:, आसी दाढा, दाढासु जस्स विसं स आसीविसो भण्णति, सोय सप्पो, आसीविसेण उवमा जेसिं कामाणं ते आसविसोवमा कामा, सेसं कण्ठ्यं । 'अहे वयइ कोहेण० ।। २८१-३१८ ।। सिलोगो, सक्को तं पव्वयंतं बहूहिं उचाहिं विष्णासेउं खोउं असतो- 'अव [इ] ज्झिऊण' ॥२८२-३१९॥ सिलोगो, वग्गूणाम सोभणं, अहवा वाग्भिरेव वग्गू । लाभेन संकल्पेन च परीक्षा ।। १८५ ॥ Page #190 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णों १० दुमपत्रके ॥१८६॥ | 'अह ते णिज्जितो कोहो० ' ॥२८३-३१९॥ सिलोगो, कण्ठ्यो, नवरं निरिक्कं नाम या पृष्ठी, पृष्ठतः कृत्वेत्यर्थः, 'अहो ते अज्जवं साइ०’||२८४ ३१९ ॥ सिलोगो, सेसं कण्ठ्यं । 'इ [अ] हंऽसि उत्तमो० ॥ २८५-३२०|| सिलोगो, इहंसि उत्तमो राया, पुवापरभवंमि, कहं १, उत्तमं ठाणं, लोगुत्तमा सम्यग्दर्शनज्ञानचारित्राणि तस्य फलं परिनिर्वाणं अतो लोगुत्तमुत्तमं ठाणं सिद्धिं गच्छसि 'णिरओ' निष्कर्म्मा इत्यर्थः, 'एवं अभित्धुणंतो० ' ॥२८६-३२०॥ सिलोगो, कण्ठ्यः, 'नमी नमेइ अप्पाणं' सिलोओ, कण्ठ्यः 'एवं करेंति संपन्ना (संबुद्धा) ०१ ||२८९-३२० ॥ सिलोगो, एवंशब्दः प्रकारवचने, एवं करेंति एतेण प्रकारेण, पण्णा बुद्धिः सह पण्णाए संपन्नो, पंडिता विदुसा, पवियक्खणा प्राज्ञः, सपण्णा पंडिता पवियक्खणा, सुल (पुण्ण) ति वेहेण उच्यते, सपण्णा इति कर्मण्यता दर्शिता, पण्डिता इति सा बुद्धिः परिकम्मिता जेसि, पवियक्खणा वायाएव परिग्रहणसमत्था, विणियति भोगेहिं, | विसेसेणं निवर्त्तन्ति विणियति, भोगेहिं, जहा से णमी रायरिसी, येन प्रकारेण यथा, आसण्णं तमुदाहरणं तेण पत्तो णमी रायरिसी इति बेमि ॥ नयाः पूर्ववत् ॥ णमिपव्वज्जा णवममज्झयणं समत्तम् ९ ॥ अलोभ उक्तः, स तु अनित्यतां भावयता अलोभः करणीयः, तत्राध्ययनं दुमपत्तयंति, तस्स चत्तारि अणुयोगद्दाराणि, तत्थ णामनिष्फने दुमपत्तयन्ति, दुमे पत्तं च दुपदं णाम, तत्थ दुमो चउन्विधो, 'णामंठवणा' गाथा (णिक्खेवो उ दुमंमी) ||२८०-३२१।। णामंठवणाओ गयाओ, दव्बदुमो दुविहो- ( जाणग० ॥२८१ - ३२१ ।। ) जाणगसरीरभवियसरीरवतिरित्तो तिविधोएगभवियादि, भावदुमो 'दुमघाउनामगोयं ० ॥ २८२ - ३२१।। गाथा कण्ठ्या, एतस्स पुण अज्झयणस्स उपोद्धातो जहा णिज्जुतिगाहाहिं रायगिहपिचपि सालमहासालाण णिक्खमणं तेसिं णाणुष्पत्ती भगवतो गोतमस्स अट्ठापदगमणं तावसपव्वज्जा पारणगं उपोदघातः ॥१८६॥ Page #191 -------------------------------------------------------------------------- ________________ चूर्णी श्रीउत्तरा०परमणेणं पच्चागतं भगवं अणुभासति, गोतमा, चत्तारि कडा पण्णत्ता, तंजहा--सुंबकडे विदलकडे चम्मकडे कंबलकडे, अत्रत्तो || किसलय| णविसं खाइज्जति(?),चम्मकडेसु महतावि जत्तेण सक्केति मोएउं, एवामेव गोतमा! चत्तारि सीसा पण्णत्ता, मुंबकडसमाणे४, तुम पत्रोदन्तः च णं गोयमा! मम कंबलकडसमाणे, किंच- चिरसंसटे सि गोतमा! चिरपरिचिते सि गोयमा ! पन्नत्तीआलावगो जाव | द्रुमपत्रके आवसेसमणाणत्ताए णं भविस्सामो, किंच-गोयमा ! देवाण वयणं गेझं ? आयो जिणाणं ?, गोयमो भणति-जिणाणं, तो कि ॥१८७॥ अधिति करेसि ?, तं सोऊण मिच्छामिदुक्कडं करेति, ताहे सामी गोयमनिस्साए दुमपत्तयं भणति ॥णामणिप्फण्णो गतो, सुत्ताणुगमे सुत्तं उच्चारेयव्वं जहा-'दुमपत्तए पंडुयए' ॥२९०-३३४॥ वृत्तं, दोसु मातो दुमो, दुमस्स पत्तं दुमपत, पंडूणाम काल परिणामेण आपंडुरीभूतं 'जहा' इति येन प्रकारेण 'पडति'त्ति, किं विलग्गं अच्छति', 'राती'ति राती, गणो नाम बाहोलं, अच्चए दणाम ख(पू)या, एत्थ णिज्जुत्तिगतमुदाहरणं कप्पितं भण्णति, किसलयपत्तेहिं सुकुमारताए सुवण्णयाए य हसतित्ति धासो, सासयमु दाएण, पंडुपत्ताणि'त्ति ततो पंडुप्पत्तं परियट्टियलावण्णं०॥३०७ ३३५॥ गाथा, जो पण्णे सुकुमारतासुवष्णलावण्णविसेसो आसि | ते(त)परावत्तितं विगतलावण्णं चलमाणसव्वसंधि वेंढं बंधणाओ टलंतं एवं पत्तं वसणपत्तं कालप्राप्त भणति-'जह तुम्भे ॥३०८-३३५।। गाहा, जह तुब्भे संपतं किसलयभावे वट्टमाणाणि अम्हे हसह एवं अम्हे य किसलयभावो आसि, जहा य अम्हे संपयं कालपरिणामेणं विवन्नच्छवियाणि एवं तुम्भेवि अचिरकाला भविस्सह, मा तुझे ताव गव्वह, धुवा एसा खलु अणिचता, अणवत्थिताणि जोव्वणाणित्ति, अप्पाहणिया णाम उवेदसो, पुत्तस्सेव पितामातरं तो उवदिसति, एवं पंडुरपत्तं किसलयाण उवदेसं देति, 'णवि अत्थि० ॥३०९-३३५।। गाहा कण्ठया, एवं मणुयाण जीवियंति एवमवधारणे,जहा पडुच्च चलाउं, एवं मणुयाउयंपि,मनोरप Page #192 -------------------------------------------------------------------------- ________________ आयुषश्च । लत्वं श्रीउत्तराठा त्यानि मनुजा, जीव्यते येन तज्जीवितं, अनित्यं अध्रुवं चलमित्यर्थः, समं सम्यक्, अयं अस्मदीये समये, गोतम इति- गोत्रान्ते- नैवासो, भगवानामंत्रणे, 'अमानोनाः प्रतिषेधे', प्रमादय, अथवा समयमात्रमपि मा प्रमादय, नित्यमेव मा प्रमादवान् भव, एवं १० सेत्स्यति अचिराद, स्यात् किमर्थ अप्रमादः क्रियते ?, उच्यते, जीवितस्थानित्यत्वमेव ख्यापयति, यथा अतीव च दौर्बल्यमायुद्रुमपत्रके पः, तद्यथा-'कुसग्गे जह ओसबिंदुए०॥२९१-३३५॥ वृत्तं, कुसो दब्भसरिसो, कुसस्स अग्गं कुसग्गं, अतस्तस्मिन् कुशाग्रे,यथा ॥१८८ ये न प्रकारेण, ओसा सरयकाले पडति, तीसे बिंदुं कुसग्गे ठितं, तत् कुशो हि तनुतरो भवति दर्भात, तेन तदा तद्ग्रहणं, दर्भाग्रे ऽपि चिरं भवति, सहि आगलितः वातवशात् द्रव्येण वा संक्षोभितः अच्चेति इत्येष दृष्टान्तः।। 'एवं मणुयाण जीविर्य' कण्ठ्यः, यद्यप्युपचयाविशेपैः किंचिन्नाम निरू[लो]पक्रम स्यात् तदपि च न दीर्घकालमित्यतोऽपदिश्यते-'इह इत्तरियंमि आउए॥२९२-३३६।। वृत्तं, इति उपदर्शनार्थ, इत्तरियं अल्पकालियं वर्षशतमात्रं, एति याति वा तमित्यायुः, जीव्यतेऽनेनेति जीवितं, तस्मिन् जीवितेऽनुकम्पा, जीवित एव 'बहुपच्चवायए' एतं प्रति अपायाः, तद्यथा-अन्झवसायनिमित्ते. याबद्वर्पशतं न पूर्यते यावद्वा ते अपाया नागच्छति ताव 'विहुणाहि रयं पुरे(स)कर्ड' विविहं सोहिविसेसेण वा धुणाहि, रज इति कर्म, पुराकृतं पुरेकडं, स कथं ल विध्यते ?, समये अप्रमादवदित्यर्थः, समयं इदं चालंबनं कृत्वा अप्रमादः कार्यः, कथं ?, तद्वक्ष्याम:-'दुलहे खलु माणुसे भवे ॥२९३.३३६॥ दुःख लभ्यत इति दुर्लभः, मनुष्याणामयं माणुस्से, भवतीति भवः, 'चिरकालेणवि' अणंतकालेण इत्यर्थः, सव्वपाणिणं सब्बसद्दो अपरिसेसवाची, प्राणा एपा सन्तीति प्राणिनः, सर्वग्रहणं नास्ति अत्यन्तमनुष्य एव कश्चन बंधस्य, एकान्ते न सुलभं मानुष्यं 'गाढा य विवाय कंमुणो' गाढं चिक्कणा दृढा इत्यर्थः, विविधैः पाको विपाको मनुष्यत्वविधातानि | CIALA ||१८८॥ Page #193 -------------------------------------------------------------------------- ________________ S श्रीउत्तरा चूर्णी द्रुमपत्रके ॥१८९॥ ATHERE-% कानि चिक्कणानि, अत्र त एव चोलकाद्या दृष्टान्ता वक्तव्याः, अस्माच्च कारणात् सुदुर्लभं मानुष्यं यस्मादन्येषु जीवस्थानेषु पृथ्व्यादि | चिरं जीवोऽवतिष्ठते, मनुष्यत्वे तु स्तोकं कालमित्यतो दुर्लभ, तत्र तावत् पृथिव्यां 'पुढविकायमतिगतो॥२९४-३३६॥ वृत्तं, कायपुढवि-भूमी कायो जेसिं ते पुढविकाइया, पुढविकाय एव वा पुढविकाइया, एत्थ कायसद्दो सरीराभिधाणे, पुढविकाए वा, तत्र स्थितिः पुढविकाइया पुढवीति, पृथु विस्तारे विच्छिण्णा इति पुढवी, अतस्तं पुढविकायमतिगतो-अणुपविट्ठो उक्कोसं तासां सर्व-12 उत्कृष्टं जीवो तु संवसे कालं संखातीतं, संख्यामतिक्रान्तमित्यर्थः, तत्थेव मरिउं उववज्जति असंखेज्जाओ उस्सप्पिणी(अवसप्पिणी तो कालतो, एसोय कालो खेत्ततो विससिज्जति-असंखेज्जाणं लोगाण जावइया आगासपदेसा एवत्तियाणि पुढविक्कायमरणाणि मरिउं तत्थेव तत्थेव च उववज्जइ, ततो खेत्ततो असंखेज्जा लोगा, एवतियं कालं पुढविककाए उक्कोसेणं अच्छति । 'आउक्कायमतिगतो॥२९५-३३६।। वृत्तं, 'अप' इति आऊ, सो कायो जेसिं ते आउकाईया, आउक्काए वा भवा आउक्काइया, 'आप्लु व्याप्ती इति आपः, अतो तं आउक्कायमतिगतो, जहा पुढविक्कार्य, 'तेउक्कायमतिगतो० ॥२९६-३३६॥ वृत्तं, तेजो कायो जेसिं ते तेउ-1 |क्काइया, 'तिज निशाने तेउ, तहेव वा गतिगन्धनयोरिति वायुः तस्यवि तहेब, वन पण संभक्ताविति 'वणस्सइ०॥२९८-३३६।। एतस्य अणंतकालं अणंताओ उस्सप्पिणीतो कालओ, खेत्तओ अणंता लोगा, दब्बतो असंखेज्जा पोग्गलपरियट्टा, सव्वपोग्गला जावतिएण कालेण सरीरफासअशनादीहिं फासेज्जंति सो पोग्गलपरियट्टो भवति, ते असंखेज्जा पोग्गलपरियट्टा वणस्सइकाए ॥१८९) अच्छति,तस्स णं असंखज्जस्स परिमाणं आवलियाए असंखिज्जतिभागो, आवलियाए असंखिज्जइमो भागो जावतिया समया एवतिया | पोग्गलपरियट्टा वणस्सतिकाये अच्छति। वेइंदिय०।२९९-३३६॥ तेइंदिय॥३००-३३६॥'चउरिदिएसु०॥३०१-३३६।। संखे Page #194 -------------------------------------------------------------------------- ________________ पंचेन्द्रिय कायस्थितिः नरत्वादि दुर्लभता लवार श्रीउत्तराज्ज काल 'पंचिंदिय० ॥३०२-३३६॥ तिरिक्खजोणिएमु सत्तट्ट भवग्गहणाणि, देवणेरइएसु॥३०३.३३६॥ एक्कक्कं भवग्गहणं, चूर्णी एवं (भव) संसारे०१३०४-३३८॥ वृत्त्वं, एवमनेन प्रकारेण, भवनं भूतिर्वा भवः, संसरणं संमृतिर्वा संसारः, भव एव संसारम् भव संसार:-नरकादिः, अन्ते भवसंसारे संसरति परीति गच्छतीत्यर्थः, सुभासुभाणि सातअसातादीणि, क्रियते इति कर्म, जीवत इति जीवः द्रुमपत्रके पमादो मज्जपमादादि पंचविधो, बहुशः बहुलो, अतः समयमात्रमपि प्रमादं मा कुरु, यद्यपि कदाचित् तन्मानुष्यं लभति तदापि ॥१९॥ 'लभ्रूणऽवि माणु (सत्तणं) सं' ॥३०५-३३८॥ वृत्तं, तत्रापि आर्यत्वं दुर्लभ, क्षेत्रार्यत्वं रायगिहमगहचंपादि, जतो बहने दस्सुअमिलिक्खुया, दस्यति दस्सइति वा दस्यु:-चोरा, ते हि प्रत्यन्तवासिनो धर्माधर्मवहिष्कृता, 'मिलेक्खुया' म्लेच्छा अविस्पष्टभाषिणः अनार्यभाषाः, गम्यागम्यअपरिहारिणः शकयवनादयः, निःसंज्ञाः, तद्विधेन किं मनुष्यत्वेन ? 'लभूगऽवि आरियत्तण ॥३०६-३३८।। पुच्चद्धं कण्ठ्यं, विकलानि इन्द्रियाणि यस्य स भवति विकलेन्द्रियः 'दीसति'त्ति प्रत्यक्षमेव दसिंति, अपूर्णेन्द्रिया एव जायमानाः, जाता अपि च व्याध्यपराध्यादिभिरुपक्रमविशेषविनाशमिन्द्रियानि प्राप्नुवन्ति इत्यतः 'विगलिंदियता हु दिस्सइई अतो धम्मस्स अजोगा, तंजाव अविकलेंदियणीरोगो ताव समयं गोयमा 'अहीणपंचिंदियत्तंपि से लभे॥३०७-३३०॥ वृत्तं, यद्यपि अहीनेन्द्रियत्वं लभ्यते, तथापि 'उत्तमधम्मसुती हु दुल्लभा उत्तमा-अनन्यतुल्या सर्वज्ञोक्ता धर्मस्य श्रुतिः, श्रवणं | श्रुतिः, 'कुतिथिणिसेवते जणे तीर्यते तार्यते वा तीर्थ, कुत्स्यानि तीर्थानि शाक्यादीनां, तान्येव तु निषेवते भूयिष्ठो जनो इत्यतः 'कुतित्थिणिसेवए जणे', अत इदमस्मदीयं तीर्थ संसारार्णवतारणार्थमेव, गाहा, समयं गोयम मा प्रमादये 'लभ्रूणवि उत्तमं सुई सद्दहणा पुणरावि दुल्लहा । मिच्छत्तणिसेवए जणे०॥३०८-३३६।। मिच्छत्तं विवरीतग्गहो जहा अधम्मे धम्म % ॥१९॥ % Page #195 -------------------------------------------------------------------------- ________________ . धीर सभा धम्मे अहम्मसना एवमादि, अथवा जं अपत्थं इह च परत्र च तत्थेव चिन्तणीयमिति, उक्तं च-"प्रायेण हि यदपथ्यं बलहानिः चूर्णौ | तदेव चातुरजनप्रियं भवति। विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः॥१॥"अथवा इमं मुर्ति कहेज्जमाणपि स्वदोषोपहतत्वात् | मिथ्यादर्शनभावितत्वाच्च न गृह्णन्ति, उक्तञ्च-जह ध(च)म्मकारसुणिया छेदप्पा(चम्मापया)छेदगाण बहुयाणं । धाता मधुन्वतदुमपत्रक जुतं परमण्णं णेच्छते मोक्षं ॥ १॥ अहवा-जह पित्तवाहिगहितो तस्सुवसमणत्थमाणियं मधुरं । कडुगमिति मण्णमाणो ससकरं। ॥१९॥ | निच्छए खीरं ॥१॥ तदेवं तावत् श्रुतिमुत्तीर्य समतं गो०। 'धम्मपि हुसद्दहंतया०॥३०९-३३८॥ वृत्तं, तं पुण किं कारणं ण, फासति ?, उच्यते-'इह कामगुणहिं मुच्छिता' 'इहे' ति इह मनुष्यलोके कामगुणा:- शब्दादयः, मूच्छित इव मृच्छितः, | जह पित्तमुच्छादिमुच्छितो इह लौकिके अपाये ण चिंतेति तथा श्रावकौघात(घः', यावत् शुद्धाऽस्ति ते धर्मे ताव कामेष्वनावृत्तो भूत्वा समयं, इतश्च अप्रमादः करणीयः, कुतः १, शरीरदौर्बल्यात्, इदं हि-'परिजूरति ते सरीरयं ॥३१७-३३९॥ वृत्तं, परि सर्वतो भावे, समन्ताज्जीर्यते परिजूरति, व्याधिज्वरादिभिरुपक्रमविशेषैः, शीर्यते शरीरं, क्लिश्यन्त्येभिश्च क्लिष्टाः, क्लेशयन्ति । वा कामिनः क्लेशाः, ते तु पण्डुरा भवन्ति, तृतीयवर्णान्तरसंक्रान्ता इत्यर्थः, से सोयबले हायति, मंद मन्दं शृणोतीत्यर्थः । समयं गोयमा, एवं चक्खुधाणजिन्भाफासा. से सबबले ते, सब्बबलं नाम एतेसिं चेव पंचण्हं इंदियाण परिहाणीए सव्वबलपरिहाणी भवति, अथवा बलं तिविहं--सारीरं वाइयं माणसियं, सारीरं प्राणवलं स्थानचंक्रमणादि च, वाचिकं चलं स्निग्धनीहारिसुस्वरता, सा हीरमाना रुक्षा मंदा अल्पा बहुमायासा च भवति, माणसियमपि ग्रहणधारणाऽसामर्थ्य भवति 'अरई गंड विसूइया० ॥ ३१६ ॥ वृत्तं, गच्छतीति गण्डं, सूचिंरिव विदधतीति विचिका, विविधैर्दुक्खविशेषैरात्मानमकयतीति आत-1 Page #196 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णौ १० दुमपत्रके ॥ १९२॥ ङ्कः, तैश्चोदीर्णैः विहडति-विद्वंसति ते सरीरगं, समयं गोयमा ! । यतश्चैवं व्याध्यादीनामातकानां सामान्यमधु (थि ) रं च शरीरं तस्मात् 'बुच्छिद सिणेहमध्पणो० ॥ ३१७ ॥ वृत्तं विविधं छिंद वोच्छिंद, स्निह्यत इति स्नेहः, 'अप्पणो'ति आत्मीये शरीरे, कमनीयं कुमुदं शरदि जातं शारदिकं, पातव्यं पानीयं, 'ते सव्वसिणेहवज्जिए' सर्वस्नेहा नाम आत्मनि च बाह्येषु च वसु (स्तु) पु, सर्व एव वर्जयित्वा समयं गोयमा || 'जि (चि) च्वाण (प)घणं व भारिपं० ॥३१८-३४०॥ वृत्तं, 'चिच्चा' त्यक्त्वा घणंहिरण्ण सुवण्णचतुष्पदादि, दधाति धीयते वा धनं, ध (भ) रयणीयासौ भार्या, 'पव्वइओ हु (हि) सि' प्रगतो गृहात् संसारातो वा पव्वइओ, अणगारियं नास्यागारं विद्यत इत्यनगारः अतः प्रव्रजितत्वं अणगारियं मा वंतं पुणोवि आविए अमानोनाः प्रतिषेधे, वंतं मुत्तपडिग्गलितं मा तं पुणोऽवि आदिए-आपिब, पुलाग ( गुणगे) ज्झसमाकुलमणस्स मन्नंत भुजगमण्णा वा । रोसवसविष्यमुक्कं ण पिबंति विसं ( अगंधणया ) ॥ १ ॥ विसविवज्जियसीला । 'अवउज्झिय मित्तबंधवं ० ' ॥ ३१९-३४० ॥ वृत्तं, 'अवउज्झिय'त्ति छड्डे, मेज्जति मज्जति वा मित्र, सहजाता भाया मित्ता, बांधवे हि अहिता निवर्त्तयंति, ते च पुव्वपच्छा संयुता, विपुलं विच्छिष्णं सुमहारासि संचयो हिरण्णस्स सुवण्णस्स चतुष्पदादेः कुवियस्य य मा तं वितियं गवेसए, समतं गोतमा ! ॥ इदं अनागतोभासितं सुतं-'ण हु जिणे अज्ज दीसह ० ॥३२०-३४० ॥ वृत्तं यद्यप्येष्यत्काले आसन्ने न द्रच्यन्ति तथापि तैरिदमालवणं कर्त्तव्यं 'बहुमए दीसह मग्गदेसिए' बहुमतो नाम पंथो, जहा नगरं अपेच्छमाणोवि पंथं पेच्छंतो जाणइ-इमेण पंथेण णगरं गंमति, एवं 'संपइ नेआउए पहे' 'संपति'त्ति साम्प्रतकाले, नयनशीलो नैयायिकः, पथ्यत इति पन्थाः सम्यग्दर्शनज्ञानचारित्रमयः ते एवं भगवं असंदिग्धपन्था व्यवस्थितः सन् समयं गोयमा ! 'अवसोहिय० ' ।। ३२१-३४१।। वृत्तं, दव्वकण्टकाः त्यागस्थैर्य ॥१९२॥ Page #197 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १० द्रुमपत्रके ॥१९३॥ बब्बूलकण्टकादि अवसोधेउ जहा गम्मति, एवं भावकण्टका हि तावसचरकपरिब्राजकादि कुश्रुतिस्कन्धक, यथा तान् कुश्रुतिकण्टकान् अवसोहिय उत्तिनोसि एवं महालयं अवतीर्णस्त्वं, पथं सम्यग्दर्शनचारित्रमयं 'महालय'ति आलीयन्ते तस्मिन्नित्यालयः, महामार्ग इत्यर्थः, 'गच्छसि मग्गं विसोहिया' यास्यसि मार्ग - सम्यग्दर्शनज्ञानचारित्रमयं विशोधयितुं, अतिचारविरहितं कृत्वेत्यर्थः समयं गोयमा !|| 'अपले जह भारवाहए० ॥ ३२२-३४१ ॥ वृत्तं यथा अबलो भारवाहकः पर्वतं दुर्गं पन्थानमवगाह्य अबलत्वान्तं सुवर्णभारं भाण्डभारं वा प्रोज्झच स्वगृहं प्राप्तः तैर्निर्धनत्वाद्विभवहीनः पश्चादनुतप्यते, तद्वदेव भवानपि संयमभारं मुक्त्वा स पच्छा पच्छातावए, समयं गोतमा ! | 'तिष्णो हुसि अण्णवं महं० ॥३२३-३४१ ॥ वृतं, तीर्णवान् तीर्णः तीर्यत इति वा, अतरणशीलो वा अण्णवो, किं पुण चिट्ठसि तीरमागओ ?, द्रव्यार्णवः समुद्रः, भावार्णवस्तु संसार एव, उक्कोसडितियाणि वा कम्मणि, तस्य भवार्णवस्य तीरं प्राप्तः किमुक्तं भवति ?- उक्कोसद्वितीयाणि सव्वाणि खवइत्ता थोवकम्मावसेस इत्यर्थः, अत्रसेसाणं अभितुर पारं गमेत्तर, समयं गोतमा ॥ 'अकलेवर सेणि मूसिया० ॥३२४-३४२ ॥ वृत्तं, कलेवरं नाम सरीरं, न कडेवरं २, श्रयंति तामिति श्रेणि, अशरीरश्रेणिरित्यर्थः, सा त संजमट्ठाणाणि सेणी, तं संजमद्वाणसेणि उस्सविय उवरिमाई २ संजमट्ठाणाणि उवसरंतो सिद्धिं गोतम ! लोगं गच्छति, खेमं शिवं अणुत्तरं, णत्थि ततो अनुत्तरंति समयं गोतमा ! | 'बुद्धे परिणिच्छुए चरे० ॥३२५-३४२ ॥ वृत्तं, धम्मे बुद्धो, परिणिच्युतो णाम रागदोसविमुक्के, चरेदिति अनुमतार्थे, कुत्र चरे, गामे नगरे तु, तत्र जो वा ग्रसति बुद्धयादीन् गुणानीति ग्रामः, नात्र करो विद्यत इति नकरं, सम्यग् यते, 'संतिमग्गं च वूहए' शमनं शान्तिः शान्तेः मार्ग: २, अधवा शान्तिरेव मार्गः शान्तिमार्गः, बृंहयेत बृहये, बुद्धः परानपि बोधयेदित्यर्थः, समयं गोतमा । ततः स भगवान् संयमशुद्धि प्रभृति ॥१९३॥ Page #198 -------------------------------------------------------------------------- ________________ E 3 श्रीउत्तरा० गौतम एतत् 'बुद्धस्स णिसम्म भासियंग॥३२६-३४२॥वृत्तं, 'बुद्धस्स'त्ति भगवतो तीर्थकरस्य, निशम्येति श्रुत्वेत्यर्थः, भासित |3| बहुश्रुत: दशीमनं कथितं सुकथितं, अर्थपदैरुपशोभित, अस्य फलं-रागं दोसं च छिदिय, माया लोभो य रागो, क्रोध माणो य दोसो, 'सिद्धिं पूजाना ११ गतिं गतो सिद्धानां गतिः सिद्धगतिः,सिद्धानां गतिं गतो गौतम इति बेमि । नयाः पूर्ववत्।।दुमपत्तयं सम्मत्तं दसमज्झयणं१०॥ निक्षेपाः बहुश्रुतपू० को अणुसासेति ?, बहुस्सुतो, ततो तेणं अणुसासितेण बहुस्सुयस्स पूया कायव्वा, अहवा अप्पमादवितेण बहुस्सुतस्स पूया ॥१९४॥ कायव्वा, एतेण अभिसंबंधेण बहुस्सुतपुज्ज अज्झयणमागतं, तस्स चत्तारि अणुयोगद्दारा उबक्कमादी, नामनिष्फण्णे निक्खेवे 'बहु सूए पुज्जं०॥३१०.३४शाति,तत्थ बहुं पूया योणिक्खिवियव्यंति(दु)पदंणाम,तत्थ गाहा'बहुसुयपूया'गाहा ॥३१०॥ तत्थ बहुं चउविहं णामादि,दव्बबहुं जाणगसरीरभवियसरीरवतिरित्तं पंच अस्थिकाया, एत्थवि जीवा य पोग्गला य बहुगा चेव 'भावबहुगेण बहुगा' गाथा।।-३४३।।ताव बहुस्सुओ चोइसपुव्वी, अणंतगमजुत्तत्ति अणंतेहिं गमेहिं जुत्ते भावे जाणति, ज्ञेयानां भावानां पज्जवे | जाणति, किहं पुवाणं अणंतगमा भवंति?, तत्थ णिदरिसणं मणुस्सा दब्वादि ४, दवातोतं चेव मणुस्सदव्वं जाणति, खेतो जमि खत्ते, कालतो अणतेहिं भवग्गहणेहिं जुत्तं तं मणुस्सदव्वं जाणति, भावतो कालादिपज्जाया स जाणाति, एवं सव्वं क्षेयं | अणतेहिं गमेहिं पज्जवेहि य संजुत्तं जाणति, गमा दब्वादि पज्जवा बालादि, भावे खओवसमिए मुतणाणं, खइयं केवलणाणं, बहुगत्तिगतं, इदाणि सुतं-तं चउन्विहं णामादि, जाणगभवियसरीरवतिरित्तं दव्वसुतं पत्तयपोत्थयलिहितं, अथवा सुन पंचविहं |पण्णत्तं अंडयादि, भावसुतं दुविहं पं०,तंजहा-सम्मसुतं मिच्छसुतं च,तत्थ सम्मसुतं भवसिद्धिया उजीवा॥३१३-३४४॥गाथा, ॥१९४॥ किं कारणं सम्मसुतं भणति', उच्यते, जम्हा कम्मरस सोधिकरं । इदाणि मिच्छसुतं, 'ता मिच्छदिट्ठी जीवा॥३१४ ॥ गाथा, सशरभषियसमपुब्बी, अगता मणुस्सा दब्बाशावतो कालान ABRDASHIAR %83% AERE Page #199 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूणौं बहुश्रुतपूजानां निक्षेपाः बहुश्रुतपू० ॥१९॥ %*%*%ATOR ASE % कम्हा मिच्छसुतं भण्णति ?, उच्यते--जम्हा कम्मस्स बंधणं भणियं, आदाणं नाम बंधणमित्यर्थः।सुतंति गतं, इदाणिं पूया, सा चउचिहा-नामादि, दव्वपूजा दव्यनिमित्तं दव्वभूता वा, तत्थ गाथा-'ईसर सलबर०॥३१५-३४४॥ गाथा, दव्वनिमित्तं ईसरमाईणं | विण्हुखंदरुद्दादीणं च, ण ते हि गुणेहिं जुत्ता तेण तेसिं दव्यपूजा,(भावपूया)अरहतमाईणं जेण वेसि संसाराओ उत्तारेतित्ति भावपूया,एत्थ चोइसपुब्धिपूयाए अधिकारो,गतो नामनिप्फण्णो, सुत्ताणुगमे सुत् उच्चारतव्य, तं च सुत्तं इम-'संजोगा विप्पमुक्कस्स.॥३२७| -३४५||सिलोगो,पुव्वद्धं जहा विणयसुते,आयारं पाउक्करिस्सामि,(पूयत्ति वा विणओत्ति वा)आयारोत्ति वा एगहुँ, 'जे यावि होइ निविज्जे०॥ ३२८-३४५॥ सिलोगो, य इत्यनुद्दिष्टस्य निर्देशः, नास्य विद्या निन्विज्जेऽपिशब्दात्सविद्योऽपि अविद्य एव भवति यः स्तब्धो भवति, उक्तञ्च-"ज्ञानं मदनिर्मथनं माद्यति यस्तेन दुश्चिकित्स्यः सः। अगदो यस्य विषायति तस्य चिकित्सा कुतोऽन्येन | ॥ १॥ लुब्धो आहारादिपु, तद्विपाकं न जानीते, अणिग्गहे अंकुशभृता विद्या तस्या अभावादनिग्रहः, अभिक्खणं-पुणो | पुणो उल्लबतित्ति फुक्कतेण आहिट्ठाणेण सुव्वति अम्हे पडिचोदेति, अविणीतो य भवति, केणी, जेण अबहुस्सुतो, यस्तु सहाविद्यो भवति सो ण थन्मति तं दोसं जाणतो, अलुद्धो णिम्गहीतप्पा, विज्जा ठाणे उल्लवति विनीतो य भवति, बहुश्रुतत्वात्, तं च तं बहुश्रुतत्वं कथं ण लब्भात ?, इमेहि-'अह पंचहिं ठाणेहिं ॥३२९-३४५॥ सिलोगो, अथेत्यानन्तर्ये, पंचेति संख्या ठाणेहिंति प्रकारा, 'जेहिं' ति अणिहिट्ठाण णिद्देसो, मोक्खो, गहणसिक्खावि णस्थि, कतो आसवणसिक्खा?, कयरे पंचढाणा ?, उच्यन्ते-थंभा कोहा पमादा रोगा आलस्सा, तत्थ ते णो कोइ पाढेति, इयरो थद्धत्तेण ण वंदति, कोहा कोहणसीलो, पमादो पंचविधो, तंजहा- मज्जप० विसयप० कसायप० णिहाप० विगहापमादो, अत्याहारेण अपत्थाहारेण वा रोगो भवति, आलसिगो य *****%*%** ॥१९५॥ %4-% Page #200 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां ११ बहुश्रुतपू० ॥१९६॥ ण लब्भति । कथं लम्भति १, तेसिं चेव विवच्चासेण । अधवा इमेहिं लम्भति- 'अह अट्ठहिं ठाणेहिं' ||३३०-३४५|| सिलोगो, अथेत्यामन्त्रणे, शिक्षां शीलयतीति शिक्षाशीलो, गृह्णातीत्यर्थः, हसनशीलो हसिरो न हसिरोऽहसिरः, दंतो इंदियदमेण जोइंदियदमेणय, ण य मंमं उदाहरति आयरियाणं जेण दुम्मिज्जति, णोऽशीलो गृहस्थ इव, ण विशीलो भूतिकम्मादीहिं, ण सिया अवधूते अइलोलुए आहार विगतीहिं, अकोहणे ण रूसति, सच्चरतो ण मुसावादी, संजमरतो वा सिक्खासीलो जस्स सिक्खयति एरिसं सीलं, अविणयस्स ठाणाई 'अह चोद्दसहिं ठाणेहिं० ॥*३३२-३४७॥सिलोगो, कण्ठ्यः । 'अभिक्खणं० ॥*३३३-३४७॥ पुणो पुणो रूसति, एवं च पकुब्वति अच्चतं कुव्वति, तहा मित्तिज्जमाणो वमतित्ति जहा कोइ भायणादि रंगिउ ण याणेति, अन्नो धम्मसद्धाए अहं करेमित्ति, इयरो प्रत्युपकारभया णेच्छति, सुयं लडूण मज्जति अइबहुस्सुतोत्ति । 'अवि पावपरिक्खेवी०' ॥*३३४-३४७॥ सिलोगो, ण पावं परिक्खिवति, किंचि पडिचोदितो माइक्खवियाणि उग्गणेति, मिश्राणवि रुस्सति, सेसाणं च रुहो चव, जाव सुट्टु पितो मित्तो तस्स परंमुहस्स अवनं भासति रहेोत्ति, जाहे न सुप (ण) ति कोइ भणति, णाणादिसु उज्जुत्ते, सो इतरो । पडिसो यो ) भवति, 'पइन्नवाई ० ॥*३३५-३४७॥सिलोगो, अपरिक्खिउं जस्स व तस्स व कद्देति, दुहणसीलो दुहिलो, महिसो वा दुहिलत्ति, थद्धे लुद्धे अनि गहे पुव्वभणिता, 'असंविभागी आहारादिसु, अचियत्तोऽदरिसणो वा, अथवा तं तं भासति वद्ध (ड) ति जेण अचियत्तो भवति, अप्रिय इत्यर्थः, एवंगुणजातीओ अविणीओ। 'अह पन्नरसहिं ठाणेहिं० ॥*३३६-३४७॥ सिलोयो, पुब्बद्धं कण्ठ्यं 'णीयवत्ति'ति' णीयावित्ती, कथं १, उच्यते--' णीयं सेज्जं गतं (ति) द्वाणं, णयिं च आसणाणि य। णियं च पायं वंदेज्जा, णीयं कुज्जा य अंजलि ॥ १ ॥' 'अचवले' त्ति चवलो चउव्विहो गति १ट्ठाण २भासा३भावे, गतिचबलो दवदवचारी, %% 5 - - अविनीत : विनीत । स्थानांनि ॥१९६॥ Page #201 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण ११ बहुश्रुतपू० ॥१९७॥ ठाणचवलो जो चलंतो अच्छति, णिवण्णो ण अच्छति, हत्थं वा पादं वा सीसं वा पोलो) लितो अच्छति, अथवा सव्वं अंगं चालेति, अबद्धासणो वा, भासाचवलो चउन्त्रिहो, तंजहा- असप्पलावी असम्भप्पलावी असमिक्खपलाबी अदेसकालप्पलावी, तत्थ असप्पलावी नाम जो असंतं उल्लावेति असम्भप्पलावी जो असन्भं उल्लावेति, खरफरुसअक्कोसादि असम्भं, असमिक्खियपलावी असमिक्खिउं उल्लावेति, जं से मुहातो एति तं उल्लावेति, अदेसकाल लावी जाहे किंचि कज्जं अतीतं ताहे भणति जति पकरेंति सुंदरं होतं, मए पुव्वं चैव चितितेल्लयं, तो (भाव) चवलो, सुत्ते अत्थे य, सुत्ते उद्दिट्ठे असमते चैव तंसि अनं गण्हति, एवं अत्थेऽवि, | 'अमाई'ति जो मायं न सेववि, सा य माया एरिसप्पगारा, जहा कोइ मणुन्नं भोयनं लडूण पंतेण छातेति 'मा मेयं दाइयं संतं दहूणं सयमादिए' अकुतूहली बिसएसु विज्जासु पावठाणत्ति ण वट्टतित्ति । 'अप्पं च अहिक्खिवति० ॥ ३३७-३४७॥ सिलोगो, अल्पशब्दो हि स्तोके अभावे वा, अत्र अभावे द्रष्टव्यः, ण किंचि अधिक्खिवति, नाभिक्रमतीत्यर्थः, 'पबंधं च ण कुण (व्त्र) ति', अच्चतरुट्ठो न भवति, मित्तिज्जमाणो भजति; प्रत्युपकारसमर्थः, उपकृतं वा जानीते, 'सुयं लडुं न मज्जति' तं दोसं जाणतो, जो 'न च पावपरिक्खेवी० ॥३३८-३४७॥ सिलोगो, ण छिद्दाति भग्गति, णो चोइतो पमादक्खलियाई उग्गणेति ण य मित्तेसु कुप्पत्ति, अण्णस्स न कुप्पति, किं पुण मित्तस्स १, अप्पियस्सावि मित्तस्स रहे कल्लाणं भासह सव्वस्सेव कल्लाणं भासर, प्रियः अनुकूल इत्यर्थः, 'रहे'ति जइ कोइ परंमुहं किंचि भणिज्जा जहा णाणाइसु ण उज्जुत्तोति तं पडिसेहेति । 'कलहडमर० ' ||३३९-३४७॥ कलह एव डमरं कलहडमरं, कलहेति वा भंडणेति वा डमरेति वा एगट्ठो, अहवा कलहो वाचिको डमरो हत्थारंभो, वज्जेति ण करेति, बुद्धो धम्मे विणवे य अभिजाणते, विणीतो कुलीणे य, ही लज्जायां, लज्जति अचोक्खमायरंतो, पडिलीणो विजीत स्थानानि ॥१९७॥ Page #202 -------------------------------------------------------------------------- ________________ बहुश्रुतानामुपमा ११ यवादी' जागो तं तहेव करेतिमाग भवति, जोगी माणस होइ भागी श्रीउत्तरा आचार्यसकासे इंदियणोइंदिएहिं, एतेहिं गुणेहिं उववेदो सुविणीतो वुच्चति- भन्नति, किंबहुना ?, जइ इमेहि गुणेहिं उववेतोचूर्णी 'वसे गुरुकुले निच्चं०॥३४०-३४८॥ सिलोगो, आयरियसमीवे अच्छति णिच्च-सदाकालं, आह हि- "णाणस्स होइ भागी थिर यरगो दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥” जइ जोगवं भवति, जोगो मणजोगादि संजमजोगो बहुश्रुतपू० वा, उज्जोगं पठितव्वते करेइ, उवधाण जो जो सुयस्स जोगो तं तहेब करेति, पियं करोतीति पियंकरो, आधारउवाहिमादीहिं ॥१९८॥ छन्दाणुलोमेहिं पाठविणयमादीहिं वा, 'पियंवादी'ण किंचि अपियं वदति, से सिक्खं लद्धमरिहति, तमि एवंगुणजातीते मसीसे देति सुतं आयरिओ, सीसो पडिच्छंतो सोभति, विराजते इत्यर्थः, को दिवतो', उच्यते 'जह संखमि पयं निहियं.' ४॥३४१-३५३॥ सिलोगो, यथेत्यौपम्ये संखमि' संखभायणे पयं-खीरं णिसितं ठवियं न्यस्तमित्यर्थः, उभयतो दुहतो, संखो खीरं च, अहवा तओ खीरं व, खीरं संखे ण परिस्सयति ण य अंबिलं भवति, विरायति - सोभति, एवं उपसंहारे, अणुमाणे वा। पहुस्सुए सुयविसारओ जाणक इत्यर्थः, स एव भिक्खू, भायणे देंतस्स धम्मो भवति कित्ती वा, सो तहा सुत्तं अबाधितं भवति, अपत्ते देंतस्स असुतमेव भवति, अथवा इहलोगे परलोगे जसो भवति पत्तदाई(त्ति),अहवा एवंगुणजातीए भिक्खू बहुस्सुते भवति, अधम्मो कित्ती जसो भवति, सुर्य व से भवति, अथवा इहलोए परलोए विराजति, अथवा सीलेण य सुतेण य । भूयो वितिओ दिहतो-'जहा से कंबोयाणं०॥३४२-३५३॥ सिलोगो, जहा जेण पगारेण, सेत्ति णिद्देसो. कंबोतेसु भवा कंबोजाः, अश्वा इति वाक्यशेषः, आकोणे गुणेहिं सीलरूपबलादीहि य, कंथए, 'अस्सो' अस्सेत्ति अस्सेति असति य आसु पहातित्ति आसो, जवेण पवरोत्ति जवो हि सज्झो परमं विभूसणं जाती, जवोववेतोत्ति भणियं होति, जहा सो आसो जातीजवोववेतत्तणेण सेसेसु पहाणत्तं AWARENE%% ।।१९८॥ Page #203 -------------------------------------------------------------------------- ________________ चूणों % श्रीउत्तरालमति, एवं बहुस्सुतोवि सीलसुततवोववेतत्ते पूजनीयो भवति । 'जहाऽऽइन्नसमारूढे ॥३४३-३५३||सिलोगो, आइण्णो भणितो, बहुश्रुताFI सम्यगारूढः समारूढः, सूरे दढपरक्कमो, दढपरक्कमो नाम आसणे दढो प(वव)हारे परक्कमो य, उभयो णंदिघोसेणं,उभयो| नाम्पमा दोहिं पासेहिं, अहवा आम्गितो पच्छितो य, दिघोसेत्ति पंदिघोसो तस्स, कतो य नंदिघोसो ?, उच्यते, जे एरिसे अस्से दूरुहति में बहुश्रुतपू० तस्स गंदीवि भवति, जहा सो अप्पाणं परं च रक्खति सत्तुपक्खातो, एवं इमोऽवि परतित्थिएहितो रक्खति बहुश्रुतत्वात् ।। ॥१९९॥ 'जहा करेणुपरिकिण्णे ॥३४४-३५३॥ सिलोगो करेणु हस्थिणियाओ ताहि परिकिण्णोत्ति कु-भूमी तं जरेती कुंजरं, हायणं वरिसं, सटिवरिसे, परं बलहीणो, अपत्तवलो परेण परिहाति, बलं बलेण मत्तो अपडिहतोत्ति, अन्नेहि सत्तेहिं ण हम्मतित्ति, एवं वहुस्सुतेऽवि परप्पवाईहिं न हम्मति । 'जहा से तिक्खसिंगे ॥३४५-३५३॥ सिलोगो, तिक्खसिंगत्वात् जातस्कन्धत्वाच्च अन्नेहिं वसभेहिं णामिद्दविज्जति शोभते च, एवं बहुस्सुतोवि परतित्थिय० अंगमत्तेण शोभति ॥ 'जहा से तिक्खदाढे॥३४६-३५३शासिलोगो, उदग्गं पधानं शोभनमित्यर्थः, उदग्रं वयसि वर्तमानं, जहा सो सीहो सम्वहिं दुप्पहसणीयो, एवं बहुस्सुतोऽवि परतित्थियमियातीहिं दुप्पहंसणीयो । 'जहा से वासुदेवे ॥३४७-३५३॥ सिलोगो, जहा वासुदेवो सव्वत्थ अपरानिओ, एवं बहुस्सुतोवि कुतीथिएहिं अपराजितो॥ 'जहा से चाउरते ॥३४८-३५३॥सिलोगो,चाउरंतित्ति तिहिं दिसाहिं समुद्दो एगतो पन्वतो,जहा सो चक्कवट्टी महड्डिए मणुसिद्धीए, अपराजितो य, एवं बहुस्सुतोऽवि महईए सुयविभूतीए, न तीरइ य परप्पवाईहिं पराजिणिउं, 'जहा से सहस्सक्खे०॥३४९.३५३॥ सिलोगो, सहस्सक्वेत्ति पंच मंतिसयाई देवाणं तस्स, तेसिं सहस्सो अक्खीणं, तेर्सि नगीतिए दिट्टमिति, अहवा जं सहस्सेण अक्खाणं दीसति तं सो दोहिं अक्खीहिं अन्माहियतरायं पेच्छति, एवं बहुस्सुतोऽवि ३ % % * Page #204 -------------------------------------------------------------------------- ________________ चूणी बहुश्रुतानामुपमा श्रीउत्तराम सुतणाणेणं अणते भावे जाणति ण पासति, जह य इंदो महन्तीए सुरविभूतीए वच्चति, एवं सोऽपि । 'जहा से तिमिरविद्धंसे' ॥३५०-३५३।। सिलोगो, तिमिर-अन्धकारं तं विद्धंसति-विणासति, जाव मज्झण्णो ताव उद्देति, ताव से तेयलेसा पद्धति, पच्छा परिहाति, अहवा उत्तिद्रुतो सोमो भवति हेमंतियबालसूरिओ, एवं जहा आइच्चो तेएण जलति एवं बहुस्सुतोऽवि तेजवान् । बहुश्रुतपू० 'जहा से उडुबई चंदे ॥३५१-३५३॥ सिलोगो, उडूइं-णक्खत्ताई तेसिं पती उडुपति, सो य अद्धपहे णिट्ठपरिवारो (अट्ठमी॥२०॥ आइसु णेहपरिवारो) पडिपुण्णो हि पडिपुण्णमंडलो पुण्णमासीए अतीव सोभयति, एवं बहुस्सुतोऽवि चंद इव सोमलेसो सीस परिचारितो सोभयति, एवं एक्केक्केण गुणेण दिटुंता भणिता । इमो अणेगेहिं भण्णति-'जहा से सामाइयाण॥३५२-३५३॥ सिलोगो, जहा कोट्ठागारो णाणाविधाण धण्णाण सुपडिपुण्णो, एवं बहुस्सुतो णाणाविधाण सुतणाणविसेसाण सुपडिपुण्णो । 'जहा सा दुमाण पवरा ॥३५३-३५३॥ सिलोगो, जह जंबू अमितफला देवावासो य, एवं बहुस्सुतोऽवि सुयणाणअमियफलो, देवावि य से अभिगमणादीणि करति । 'जहा सा नईण पबरा०॥३५४-३५३।। सिलोगो, जहा सीता सव्वणदीण महल्ला बहुर्हि हाच जलासतेहिं च आइण्णा, एवं चोद्दसपुची विऽसेससुतणाणेण महान् प्राधान्ये बट्टति, अणेगे यण सुतत्थी उबसप्पंति । 'जहा से णगाण पवरे॥३५५-३५३|| सिलोगो, जहा मन्दरो पिरो उस्सिओ दिसाओ य अत्थ पवति, एवं बहुसुतोऽवि बहुसुयत्तणेणेव थविरो उस्सिओ य दव्वदिसाभावदिसापभावगो य ।। किं बहुणा ?-'जहा से सयंभुरमणे' ॥३५६.३५शा सिलोगो, जहा | सयंभुरमणो समुद्दो अक्खयोदगे रयणाणि य अत्थि गंभीरो य, एवं बहुस्सुतोवि अक्खयसुयणाणजलो णाणादिरयणोववेतो सुतणाणगुणोववेत्तणेण य गंभीरो, न हु उच्छुलो । 'समुहगंभीरसमा ॥३५७-३५॥ सिलोगो, जहा समुद्दो अवगाढत्तणेण गंभीरो MAHARASHIKASHASINES ICCRANE स्वतंति, एवं बहात । 'जहा ॥२०॥ । रयणाणि य अतिहुणा -'जहा 9% Page #205 -------------------------------------------------------------------------- ________________ शव श्रीउत्तरा एवं बहुस्सुतोऽवि गंभीरो, ण उत्ताणसोयणत्थितसलिलामिव बुलबुलेति, दुरासयत्ति ण सक्का आश्रयितुं परिसहेहिं परवादीहि चूर्णी Iच, मदुक्तं ण य सक्कंति ते एतेहिं छिड्डेउं, अचक्किया ण सक्किया केणइ, दुप्पहंसिया दुक्खं पधंसिज्जतिचि दुप्पहंसिया, | यदुक्तं दुराधरिसा, कस्मात्१- सुतस्स पुण्णा, विउलस्स विपुलं चोदस पुच्चा, विमलं हिस्संकितं वायणोवयं बर्थ वा हरिकेशीये विपुलं, ताती आत्मपरोभयताती, ते हि भगवंतो तेण सुत्तेण तदुपदेशेण य 'स्ववित्तु कम्मं गइमुत्तमं गया' अट्ठप्पगारं २०१॥ खवित्तु उत्तमा पधाणा सिद्धिगती तं गता, जम्हा एते गुणा सुत्तस्स 'तम्हा सुयमहिज्जा ॥३५८-३५४||सिलोगो तस्मात्कारणात सुतं अहिटेज्ज-सुत्ते ठाएज्ज, उत्तमो अट्ठो-मोक्खो तं उत्तम अत्थं मोक्खं गवेसए, गुणो तस्स, 'जेणऽप्पाणं परं चेव' जेणंति सुत्तेणं, अप्पाणंति तस्स सुत्तस्स उवदेसं करेमाणो स्वयं, परस्सवि परस्स उवदेस देसमाणो, सिद्धिं संपाउणेज्जासि ला तेण सुत्तेण करणभूतेण संपाउणिज्जासि इति बेमि । णयाः पूर्ववत् ।। बहुस्सुतपुज्जं सम्मत्तं इक्कारसमं ११॥ स एव पूजादि अधिकारोऽनुवर्तते, जहा बहुस्सुतो पूइज्जति, सो य जहा जक्खण हरिएसबलो पूइतो, अनेनाभिसम्बन्धेनायातस्य तस्य हरिएसिज्जस्स चत्तारि अणुओगदारा उवक्कमादी, तत्थ णामनिप्फने निक्खे हरिएसिज्ज, एत्थ गाहा ला'हरिएसे निक्खेवो॥३१८.३५४॥ गाथा, सो हरिएसो णामाति चउव्विहो, तत्थ दवहरिएसो 'जाणगसरीर०॥३१९-३५४॥ चतिरित्तो तिविधो-एगभवियादि, भावहरिएसो हरिएसनामगोय॥३२०-३५४||गाथा कण्ठ्या, तस्स हरिएसस्स उप्पत्ती इमाबामहुराए नयरीए संखो नाम राया, सो पच्चतितो, विहरतोय गयपरं गतो, तहि च ( भिक्खं) हिंडतो एग रत्थं पत्तो, साय जाकिर अतीव उण्हा मुम्मुरसमा, उण्हकाले ण सक्कति कोवि ताहे वोलेउं, जो तत्थ अजाणतो उप्पदति सो विणस्सति, तीसे पुण| Cated |२०१॥ Page #206 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० णाम चेव हुयवहरत्था, तेण साहुणा पुरोहियपुसो पुच्छितो-एसा रथा निव्वहति ?, सो पुरोहियस्स पुत्तो चिंतेति-एस डन्झउत्ति, तन्दुकयक्षः चूणौं भणति-निव्वहति, सो पढिओ, इयरो य अलिंदहिओ पेच्छति अतुरियाए गईए वच्चंतं, सो आसंकाए उइण्णो तं रत्थं, जाव सा 4 हरिकेशीय तस्स तवप्पभावेणं सीयाभूता, आउट्टो, अहो इमो महातवस्सी मए आसादितो, उज्जाणठियं गन्तुं भणति-भगवं! मए पाव | कम्मं कयं, कहं वा तस्स मुंचज्जामि, तेण भण्णति-पवयह, पव्वइतो, जातिमयं रूवमयं च काउं मओ, देवलोगगमणं, चुओ ॥२०२॥ संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिबई बलकोट्टो नाम, तस्स दुवे भारियाओ--गोरी गंधारी य, गोरीए कुच्छिसि उववण्णो, सुमिणदंसणं, वसंतमासं पेच्छति, तत्थ कुसुमियं चूयपाय पेच्छइ, सुमिणपाढयाणं कहियं, तेहि भण्णति४. महणो ते पुत्तो भविस्सति, समएण पनया, दारगो जाओ कालो विरूओ पुन्वभवजाइरूवमयदोसेणं, बलकोट्टेसु जाउत्ति बलो से नाम कयं, भंडणसीलो असहणो, अभया ते छणेण समागया भुजति सुरं च पिवंति, सो अप्पियाणि करेइत्ति निच्छुढो अच्छति समंतओ पलोएंतो, जाव अही आगतो, उठ्ठिया सहसा सव्वे, सो अही णेहिं मारिओ, अणुमुहुत्तस्स भेरुंडसप्पो आगतो, भेरुंडो नाम दिव्वगो, भीया पुणो उट्ठिया, णाए दिव्वगोत्तिकाऊण मुक्को, बलस्स चिंता जाया-अहो सदोसेण जीवा किलेसभागिणो ली भवंति, तम्हा--भदएणेव होयम्वं, पावति भदाणि भद्दओ । सविसो हम्मती सप्पो, भेरुंडो तस्थ मुल्चति ॥१॥" एवं चिततो |संबुद्धो, पव्वतिओ, विहरंतो वाणारसिं गओ, उज्जाणं तेंदुयवणं, तेंदुर्ग नाम जक्खाययणं, तत्थ गंडी तेंदुगो नाम जक्खो परिव P२०२॥ ४ सति, सो तत्थ अणुण्णवेउं ठितो, जक्खो उबसंतो, अण्णो जस्खो अण्णहि वणे वसति, तत्थवि अण्णे बहू साहुणो ठिया, सो य । गंडीजक्खं पुच्छति-ण दीससि पुणाई तं, तेण भणियं-साई पज्जुवासामि, तत्थ य तेंदुए दिवाणेण साहवो, सोवि उवसंतो, सो CORRC-- 444%ACe. CCICE Page #207 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूौँ । हरिकेशीये ॥२०॥ -%-RCE% भणति-ममवि उज्जाणे वह साहु ठिया, एहि ते पासामो, ते गया, ते य[साय] समावतीए साहुणो विकह कहेमाणा अच्छति, सोयज्ञपाटके भणति-"इत्थीण कहऽत्थ वट्टइ, जणवयरायकहऽत्थ वट्टई । पडिगच्छह रम्म तेंदुर्ग, अइसहसा बहुमुंडिए जणे ॥१॥" अह अण्णया हरिकेश्या जक्खाययणं कोसलियरायधूया भद्दानाम पुष्फधूवमादी गहाय अच्चिउं निग्गया, पयाहिणं करेमाणी तं दळूण कालं विगरालं भगमनं छित्तिकाऊण निदहति, जक्खेण रुद्वेण अण्णाइट्ठा कया, णीया घरं, आवेसिया भगति ते-गवरं मुंचामि जइणं तस्सेव देह, तं |च साहति-जहा एईए सो साहू (निच्छ्रोढो, रण्णावि जीवउत्तिकाऊण दिण्णा, महत्तरियाहिं समं तत्थाणीया,रति ताहि भण्णति बच्च पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिमं ठिओ णेच्छति, ताहे सरिता, ताहे जक्खोवि इसिसरीरं छाइऊण दिव्यरूवं दंसेति, पुणो मुणिरूवं, एवं सब्वरात्तिं विलंबिया, पभाए णेच्छएत्तिकाऊणं पविसंती सघरं पुरोहिएण राया भणिओ-एसा रिसिभज्जा भणाणं कप्पत्ति, दिण्णा तस्सेव । सो य जण्णे दिक्खिज्जिउकामो, सा अणेण लद्धा, सावि जण्णपत्तित्तिकाऊण दि-14 क्खिया । गतो णामणिप्फएणो, सुत्ताणुगमे सुत्तमुच्चारतम्ब, तं च सुत्तं इम-'सोवागकुलसंभूओ' ॥३५९-३५९।। सिलोगो, शयति श्वसिति वा श्वा श्वेन पचतीति श्वपाकः तेसिं कुले संभूतो, गुणं अनुत्तरं धारयतीति अणुत्तरगुणधरो, मनुते मन्यते वा धर्माधानिति मुनिः, हरिएसबलो नाम हरति हियते वा हरिः हरिं एसतीति हरिएसो 'बलो' बल इति संज्ञा, नयति नीयते वा | नाम, आसीत्, भिक्खु भणति, जियाइं इंदियाणि जेण सो जिइंदिओ। 'इरिएसणभासाए॥३६०-३५९॥सिलोगो, पुव्वद्धं कण्ठ्यं, 'जओ आयाणणिक्खेवे' यत्नवान्-यतः, आदीयत इत्यादानं, निक्षिप्यत इति निक्षेपः, समं यतो संयतो,संजमजोगेसु सम्ममाहितो ॥२०॥ समाहिओ । 'मणगुत्तो॥३६१-३५९||सिलोगो, पुन्वद्धं कण्ठ्यं, भिक्रवट्ठा भिक्खनिमित्तं, बंभणाण जण्णं इज्जत इति इज्जं तं ~- % % Page #208 -------------------------------------------------------------------------- ________________ छात्रवाक्यानि श्रीउत्तरा चूणौँ १२ हरिकेशीये ॥२०४॥ चेव तस्स पुरोहितस्स जण्णवाडमुवहितो । 'तं पासिऊणमिज्जंतं ॥३६२-३५९||सिलोगो,तं तवेण परिशोषितं, बहिरंतश्च शोषि- तः, 'पंतोवहिउवगरणं' उपदधाति तीर्थ उपधिः, उपकरोतीत्युपकरणं, तं नाम जीर्णमलिनं उवहसन्ति, न आर्या अनार्याः । जाइमयं पडियद्धा॥३६३.३५९॥सिलोगो कण्ठ्यः,ते पुरोहितसिस्सा जेते जण्णत्थमागताते भणति-कयरे तुम एसिध दित्तरूवे अथवा ते अन्नमन्नं भणति--'कयरे आगच्छति दिचरूवेत्ति, दीप्तरूपं प्रकारवचनं, अदीप्तरूप इत्यर्थः, अथवा विकृतेन दीप्तरूपो | भवति पिशाचवत, कालो वर्णतः, विकरालो दंतुरः, फोक्कणासो नाम अग्गेपूलनासो ओनयणासो, पाउए लक्खीयत इति, चलं, ओमं नाम स्तोकं, अचेलओवि ओमचेलओ भवति, अयं ओमचेलगो असर्वांगप्रावृतः जीर्णवासो वा, पश्यति पाश्य(शय)ति वा पांशुः, पिशितासः पिशाचः, पांशु पिशाचभूतः पांशुपिशाचभूतः, पांशुपिशाचवत् (स) कालो वर्णतः विकरालो दन्तुरः, पुनश्च पांशुभिः समभिध्वस्तः, एवमेषोऽपि, 'संकरदूसं परिहरिय कंठे' तृणपांशुभस्मगोमयादीनामुक्करः संकरः, तत्थ दूसं संकरसं, उक्कुरुडियासिचयमित्यर्थः, स भगवान् अनिक्षिप्तोपकरणत्वात् यत्र यत्र गच्छति तत्र तत्र तं पंतोवकरणं कंठे ओलंबेतुं गच्छई यतस्तेन आह-संकरदूस परिहरिय कंठे । सनिकृष्टं ते तमूचुः- कयरे तुम इय अदंसणिज्जे॥३६५-३६०॥द्रष्टव्यो दर्शनीयः न दर्शनीयः अदर्शनीयः, आशंसति तमित्याशा, पुनरपि यः तथैवोचुः 'ओमचेलगा पंसुपिसायभूया गच्छ व खलाहि' स्खल इति परिभवगमननिर्देशः, तद्यथा--'खलयस्सा उच्छज्जा', अथवा अवसर अस्मात् स्थानाव, 'किमिहं ठितोऽसि' 'इहे'ति इह द्वारागणे, इत्युक्तः स तैस्तूष्णीं आयातः भगवान्, स च भगवान् यत्र यत्र गच्छति तत्र तत्रांतर्हितो भूत्वा स यक्षः तेन्दुकवृक्षवासी तमनुगच्छति, अथासौ 'जक्खो तहिं तिंदुय० ॥३६६-३६०॥ वृत्तं, तस्स तिंदुगठाणस्स मझ महतो तिंदुरुक्खो, तहिं सो भवति भगवान् अनिक्षिप्तोपकरणय कठे' तृणपांशुभस्मयोमा कालो वर्णतः विकरा ॥२०४॥ Page #209 -------------------------------------------------------------------------- ________________ श्रीउत्तरा वसति, तस्सेव हिट्ठा चेइयं, जत्थ सो साहू ठितो, सव्वतेण उहितो, 'अणुकंपतो तस्स महामुणिस्स' महंत मुणातीति महा ४ यक्षोक्तिः * अध्यापकोचूणौँ ६ मुणी 'पच्छादयित्ता णियतं सरीरं' दिवप्पभावेण साधुसरीरमणुप्पविसइ, इमाणि वयणाणि उक्तवान्, वचनीयानि वाक्यानि, है 'समणो अहं संजओ चंभयारी० ॥३६७-३६०॥ सिलोगो, संजतवंभचारिग्रहणं चरकादिप्रतिषेधार्थ, समणो अहं संयतः, हरिकेशीये। वहति बंहितो वा अनेन धर्म इति, प्रचरणशीलो वा, अथवा काश्रमणः ?, यः संयतः, कः संयतः?, यो ब्रह्मचारी, पिरतो धनसयन॥२०५॥ परिग्गहाओ,दध्या(धा)ति तं धीयते धीयन्ते वाऽनेनेति प्राणिन इति धनं, पचनं पाकः,परिग्रहो-हिरण्णादि, परप्पवित्तो(वित्तस्स)| + परार्थप्रवृत्ता जत्तत्थं किमिधं आगतोत्तिः, तदुच्यते-अन्नस्स अट्ठा इहमागओमि, इदं च 'वियरिज्जइ खज्जई पिज्जति(भुज्जई) य०॥३६८-३६०॥सिलोगो, वियरिज्जति णाम अनुज्ञायते दीयते वा,खाइमं खज्जति वा भोज भुजति,वा, प्रभूतं अमितं, भवता नेय'ति आमुष्मिकमेतत्, अप्येवं विशेषतः जाण धम्म, 'जायणजीविणु'त्ति जीवते येन याचितुं जीवति याचितेन वा जीवति | जायणजीविणं, अहवा जाण धम्म, यथैपा जायणजीविणोत्ति, सेसावसेसं यदत्र भुक्तशेष ॥ इत्युक्तेऽध्यापक आह-'उवक्खडं || भोयण' ॥६६९-३६१।। वृत्तं, 'उवखर्ड'ति उपसंस्कृतमित्यर्थः, 'अत्तट्टियं सिद्धमिहेगपक्वं आत्मार्थ सिद्धं 'इहेति इह यज्ञे, एगपक्खं नाम नाब्राह्मणेभ्यो दीयते, उक्तं हि-"न शूद्राय बलि दद्यानोच्छिष्ट न हविः कृतम् । न चास्योपदिशेद् धर्म, नX चास्य व्रतमादिशेत् ॥१॥" यतश्चैवं बंभणा 'ण तु वयं एरिसमन्नदाणं, दाहामो तुझं किमिहं ठिओऽसि.' पात्रभूते-1 भ्यस्तद्दीयते ब्राह्मणेभ्य इति । ततो यक्ष उवाच-यदि पुण्यार्थे दीयते तेन ममापि दीयता, कस्मात् , जसो-'थलेसु बीयाई.' ॥२०५॥ ॥३७०-३६२॥ वृत्तं, तिष्ठति तस्मिनिति स्थलं, कृषतीति कर्षका, निन्नं नाम हेट्ठा, आसशा नाम जीविष्यामः, अनेन यदा सुदृष्टि-11 ।” यतश्चैवं भान शूद्राय बलिं दद्यानाचा सिद्धमिहेगपक्वं' आत्मार्थ सिक्खड़ है। Page #210 -------------------------------------------------------------------------- ________________ श्रीउत्तरा ० चूर्णो १२ हरिकेशी ॥२०६॥ भवति तदा थलो [वा]तानां व्रीहिणां संपद्यतेति मन्दष्ष्टौ त्वधस्तनानां, यद्यपि भवतां विप्रबुद्धिरात्मनः तथापि थलभूते ममावि दीयतां, ननु द्वावपि हितौ भविष्यतः, यतः- 'आराहए पुण्णमिणं खु खित्तं' । 'खेत्ताणि अम्हे हं वितियाणि लोए० ' ॥३७१ ३६२ ।। वृत्तं पुत्रबद्धं कण्ठ्यम्, 'जे माहणा जाइविज्जोववेया' जननं जायते वा जातिः, वेद्यतेऽनेनेति वेदः, वेदउपवेता, बंधानुलोम्यात् विज्जोववेया, ताइं तु वित्ताई तानि तु ब्राह्मणसमानि, क्षीयत इति क्षेत्रं, सुट्ट पेसलाणि सुपसलाणि, शोभनं प्रीतिकरं वा, यक्ष उवाच - कोहो य माणो य० ॥३७२-३६३॥ वृत्तं पुचद्धं कण्ठ्यं, कोहमाणग्गहणेण चचारिवि कषाया घेप्पंति, यत्र ते क्रोधाद्याः अशुभा भावा भवंति ते ब्राह्मणजातीयेष्वपि 'ते माहणा जाइ विज्जाविहीणा, कथं होणो ?, जो हि अनार्याणि कर्माणि करोति तस्य किं जात्या वेदेन वा?, भवतश्च हिंसादिकर्म्मप्रवृत्ता एवं ताई तुम्भे खेत्ताई सुपावगाई- सुदु पावगाई । स्यादेतत्, ननु वेदवेदाङ्गधरा विप्राः पात्राणि भवति, उक्तं हि - 'सममत्राह्मणे दानं द्विगुणं ब्रह्मबन्धुषु । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥ १ ॥ " अत्रोच्यते 'तुविभत्थ भो ! भारहरा० ॥३७३-३६३॥ वृत्तं, भारं धारयंतीति भारधरा, गीयते गिरति गृणाति वा गिरा, तुब्भे केवलमेव गिराभारं घरेह अधीत्य वेदान्, येन हि वो वेदेषूक्तं - "नह वै सशरीरस्यावसतः प्रियाप्रिययोरपइतिरस्ति, असरीरं वा वसंतं प्रियाप्रियेण स्पृशती"ति एवमादीनां भवन्तः पठन्तोऽपि अर्थं न जाणंति, केवलमेव हिंसार्थं उपदिशन्ति, न च हिंसया शरीरित्वं निवर्त्यते, ये तु हिंसकाः ते तु ऊपरखलक्षेत्रतुल्याः, जे पुण 'उच्चावयाई मुणिणो चरन्ति' उच्चावयं नाम नानाप्रकारं, नानाविधानि तपांसि अहवा उच्चावयानि शोभनशीलानि, मनुते मन्यते वा मुनिः, 'ताई तु खेत्ताई सुपेसलाई' पुण्यनिष्पादनसमर्थानीत्यर्थः, ततस्तमध्यापकं ते छात्रा निर्मुखं दृष्ट्वोचुः - 'अज्झायाणं पडिकूल यक्षोक्तिः ॥ २०६॥ Page #211 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० भद्रोक्तिः चूर्णी हरिकेशीये JX ॥२०७॥ RRIE%A5 | भासी०' ॥३७४-३६४॥ वृत्तं, अध्यापयतीति अध्यापकः, यद्यपि प्रभूतमेतदन्नं 'अवि एवं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं नियंठा' नियंठा नाम निग्रन्थो, यक्ष उवाच- 'समितिसु (हिं) मशं सुसमाहियस्स० ॥३७५-३६४॥ वृत्त | कण्ठ्यं, एवं यक्षणोक्ते अध्यापक आह-'के इस्थ खत्ता ॥३७६-३६४।।वृत्तं,क्षत्रा नाम क्षत्रियपुत्राः, ज्योतिषः समीपे(उप)ज्योतिषो, अध्यापका नाम ये तत्रान्य अध्यापकाः, धोकाः, चट्टा छात्रा इत्यर्थः, एनं दण्डेन फलेन हत्वा, दण्ड्यतेऽनेनेति दण्डः कोप्पराभिघाता, फलं तु पाणीघात्तः। 'अज्झावयाणं वयणं सुणित्ता॥३७७-३६४ावृत्तं, काम्यतिऽसौ काम्यति वा क्रीडत इति कुमारः, 'दंडेहिं' दण्ड्यतेऽनेनेति दण्डः, वित्त इति संत्रा, शक (कश) तीति शक्यः (कशः) समागताः, ऋषति धर्ममिति ऋषिः। 'रण्णो | तहिं कोसलियस्स धूया०' ॥३७८-३६५।। वृत्तं, कोसलायां भवः कोसलिका, भयते भाति वा भद्रा, अथवा भद्रेति वा संज्ञा, अङ्गयतेऽनेनेति अंग, अनिंदितान्यंगानि यस्याः सेयमनिंदितांगी। 'तं पासिया संजय हम्ममाणं' कण्ठयः, 'देवाभिओगेण निओइएण॥३७९-३६५॥ वृत्तं, देवानामभियोगः२, अभिमुखं ध्याता अभिध्याता, मनसः अभिमता इत्यर्थः, नोप्रियेतिकृत्वा । | राज्ञा अहमस्मै दत्ता, तथापि जेनं भगवता नरिंददेविंदऽभिवंदितेण 'जेणामि वंता इसिणास एसो' एष ग्रहणं यो हि णाम देवैरपि पूज्यते स कथं भवद्भिनिरस्यते?, न भवंतो एयं जाणंति, अहमेतं वेनि, एसो हु सो उग्गतवो महप्पा ॥३८०-३६॥ वृत्तं, सो इति पूर्वोद्दिष्टस्य निर्देशः, संतप्यते येन संतापयति वा तपः, उग्गं-उग्रं तपो यस्य स भवत्युग्रतयः, महानात्मा यस्य स महात्मा, जितानि इन्द्रियाणि येन स भवति जितेन्द्रियः, सम्म जतोर, बृंहति हितो वा अनेनेति ब्रह्मा, ब्रह्मेण ब्रह्म वा चयं चरतीति ब्रह्मचारी, 'जो मे तया निच्छद दिज्जमाणी' कण्ठ्यं, 'महाजसो० ॥३८१-३६५।। वृत्तं, कण्ठ्यं, महंति तमिति महान, अश्नुते र ॥२०७॥ % - -- Page #212 -------------------------------------------------------------------------- ________________ द.३६८॥ वृत्तं, पाति तामिति पाएन होलेह अहीलणिज्जाम शापानुग्रहसामर्थ्य, घर १२०८॥ - श्रीउत्तरा का सर्वलोकेष्विति यशः, महान् यशो यस्य स भवति महायशाः, अणुभाव णाम शापानुग्रहसामर्थ्य, घूर्णत इति घोरः, परतः काम-14 भद्रोक्तिः चूर्णी तीति पराक्रमः, परं वा कामति, 'मा एयं हीलेह अहीलणिज्ज 'हिट्ट (हील) विबाधायां' सेसं कण्ठयम्, 'एयाई तीसे १२ हरिकेशीये |॥३८२-३६८॥ वृत्तं, पाति तामिति पत्निः, सोभणाणि भासिताणि सुभासिताणि, इसित्ति वा रिसित्ति एगहुँ, 'वेयावडियट्ठाए' विदारयति वेदारयति वा कर्म वेदावडिता, नैति क्षयमिति यक्षाः, अन्येऽपि चास्य यक्षाः सहायका, काम्यतेऽसौ कामयति वा क्रीडनकानि कुमारः, विविध(निपातयंति विति(निपातयन्ति । 'ते घोररूवा ठिअ अंतलिक्खे०॥३८३-३६८॥ वृत्तं, घोराणि #रूपाणि जेसिं ते घोररूपा, अंतलिक्खमाकाशं अंतलिक्खत्थं, असुरे भवा आसुरा, 'तहिं ति तस्मिन् जन्नवाडट्ठाणे ते जणं छात्रजणं ताडयन्ति-हणंति, ते च ब्राह्मणास्तैस्ताडिताः सन्तः भूमौ निहितविदारितदेहा रुधिरभलभलस्स धम्मेमाणा क्रन्दन्ति, ततस्ते भिन्नदेहाः, भिन्नो देहो जोस ते भिन्न देहाः, इति भणतो उच्चा रुधिर वमंतो-मुखेन उग्गिरंतो 'पासेत्तु भद्दा इणमाह भुज्जो'। गिरिं नहेहिं खणह॥३८४-३६८॥ सिलोगो, गिरिरिति गृणाति गिरंति वा तस्मिन् गिरी, नक्षीयंति नखाः, गिरी णाम पव्वतोत्ति, तं गिरिं णहेहि खणध, अयीत्ययः, दस्यते एभिरिति दन्ताः, अयं-लोहं तं लोहं दंतेहिं खायह, जात एव तेओ जम्मकाल एव सो जायतेया-अग्गी, णतु जहा उदीतो सोमो(सूरो), मज्झण्हे तिण्हे, पज्जतेऽनेनेति पादः, अतो ते(तब्भे)जाततेयं पादेहि । हणह जे भिक्खु अवमन्त्रह | 'आसीविसो० ॥३८५-३६८॥ वृत्तम्, 'आसीविसो' दाढासु विसं जस्स स भवति आसीविसो, सच २०८।। पन्नगः, किंभणितं होति,जहा सो आसीचिसो आगलिते सितोवि णासाय, एवं सोवि भगवं, उम्गं तपो यः स भवति उग्र-17 तपाः, प्रधानतपा इत्यर्थः, महांतं एसतीति महेसी, निवांणमित्यर्थः, घोराणि व्रतानि यस्य पोरवतः, दुरनुचरानित्यर्थः, घोर: 4%A5%E5% EX Page #213 -------------------------------------------------------------------------- ________________ अध्यापक कृता प्रसचिः श्रीउत्तरा०पराक्रमो यस्य स भवति घोरपराक्रमः, अनन्यसदृश इत्यर्थः, तं एवंगुणसंपन्नं तुन्भे 'अगणी व पक्खंद पयंगसेणा' चूणौँ । अग्गणं अग्गी, भिसं आदितो वा खंदे पक्खंदे, पंतं पतंतीति पतंगा, सिनोति सीयते वाऽसिना वाऽसौ दानमानसक्कारादिभिः|४ सेना, यथा तस्याः पतङ्गसेनायाः अग्नि प्रस्कन्दत्या विनाशो भवति एवं भवतामपि 'जे भिक्खुं भत्तकाले वहेह' । ततस्ते तयाहरिकेशीये ऽनुशास्ताः किं कुर्म इदानीं ?, सा चेव तानुवाच-सीसेण एयं॥३८६-३६८॥ वृत्तं, श्रिता तस्मिन् प्राणा इति शिरः, अतो तेण ॥२०॥ सीसेण, एतदिति एतं साधु, सरणं उबेह-उवागच्छह, सम्यगागता समागताः, सव्वजणेण तुम्मे जइ इच्छह जीवियं वा धणं वा, एसो हु कुविओ वसुहं डहिज्जा, उक्तं च-"न तदरं यदस्वेपु, यच्चाग्नौ यच्च मारुते । विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये ॥१॥” वसूनि निधत्ते इति वसुधा । ततस्ते-'अवहेडिय० ॥३८७-३६८॥ वृत्तं, स्पृशंति तां स्पृश्यते वाऽसाविति पृष्ठिः, उत्तम अंग उत्तमंग, अवतोडितानि पृष्ठिं प्रति उत्तमंगानि येषां ते एते 'अवहेडियपिटिसउत्तमंगा', पसारिया बाहु निकम्मचिट्टे, णिन्भेरियच्छे, णिन्भरित-निर्गतमित्यर्थः, अश्नोतीत्यक्षिरुच्यते, वर्मते रुधिरं, उ{महे निग्गतजीहणित्ते, खन्यते तत् खनंति वा तत् मुखं, जायते जयति जिनति वा जिह्वा, नयतीति नेत्रं, 'ते पासिया ॥३८८-३६८॥ वृत्तं, खंडयन्तीति खण्डिका, कश्यतीति काष्ठं, विमणो विसन्नो अह माहणो सो, इप्तिं पसादेति सभारियाओं' भरणी भार्या, (या) 'हीलं च निन्दं च खमाह भंते। बालेहिं मृढेहिं ॥३८९-३६८॥ वृत्तं, अव्यक्तवयसो बाला वेदश्रुतिविमूढधीः, अत एव अजाणगा,'ज हीलिया तस्स माखमाह भंते' भयस्य भवस्य वा अन्तं गतः भवंतः 'महप्पसादा इसिणो भवंति' महप्पसादो जेसिं ते महप्पसादा २ नाम समाहिमि(प)त्ता, 'ण हु मुणी कोवपरा' मन्यते मनुते वा मुनिः, ततः स भगवान् तदातृशंकया मुनिराह-'पुदि च पच्छा व TEENSNA ॥२०९॥ -%1- 4-% Page #214 -------------------------------------------------------------------------- ________________ श्री उत्तरा० चूण १२ हरिकेशीये ॥२१०॥ (इह च ) अणागयं च०' ॥ ३९० - ३६९ ॥ वृत्तं, पुव्वि णाम पूर्वकाले, विहेडनपूर्वकाळात, परतः पञ्चाद्विहेडनकालात्, 'समोज्जाति' विहेडनकाल एव मनः प्रदुष्यत इति मणप्पओसो न मे अस्थि कोई, 'जक्खा मु(हु) वेयावडियं करेंति, यान्ति क्षयमिति यक्षः, विदारयति वेदास्यति वा कर्म्म वेदावडियं, 'तम्हा' तस्मात् एते निहताः कुमाराः । तत उपाध्यायप्रमुखा ब्राह्मणा ऊचु:-- 'अत्थं च धम्मं च वियाणमाणा ०१ ।।३९१-३६९ ।। वृत्तं, इयर्ति रक्षति वा अर्थः, शुभाशुभकर्म्मविवागं रागद्वेषविपाकं वा धारयतीति धर्मः, सुतधम्मं चरित्तधम्मं च अहवा दसविहं समणधम्मं, विशब्द नानाभावे, अनेकप्रकारं जाणमाणा, नित्यं आत्मनि गुरुषु च बहुवचनं । 'तुभे नवि कुप्पह भूहपण्णा' भूर्ति मंगलं वृद्धिः रक्षा, प्रागर (गेव) ज्ञायते अनयेति प्रज्ञा, तत्र मङ्गले सर्वमंगलोत्तमाऽस्य प्रज्ञा, अनन्तज्ञानवानित्यर्थः, रक्षायां तु रक्षाभूताऽस्य प्रज्ञा सर्वलोकस्य सर्वसत्वानां वा, पच्छद्धं कण्ठ्यं । 'अच्चेमु ते महाभाग० ।। ३९२- ३६९ ।। वृत्तं, अर्चनीयं अर्चिमा, भुंजाहि सालिमं शालितीति शालिः शालिभ्यो जाता शालिमः, नानाप्रकारैर्व्यञ्जनैः संयुतः नानाव्यंजनसंयुतं । 'इमं च मे अस्थि पभूयमन्नं० ॥ ३९३ - ३६९ ॥ वृत्तं, कण्ठ्यं, प्रतिलाभिते तस्मिन् पंच दिव्वाणि पाउन्भूयाणि, 'तहियं गंधोदयपुष्पवासं० ।। ३९४-३६९ ।। वृत्तं गन्धोदकवर्ष पुष्पवरिसं, वसूनि [ मास] रत्नानि वसूनां धारा, पुप्फसबला पपात, पहताओ देवदुंदुहिओ, आगासे सुरेहिं अहोदाणं घुडुं । अथ ते ब्राह्मणा ऊचुः - 'सक्वं खु दीसह ० ' ॥३९५-३७०॥ वृत्तं, साक्षात् दृश्यते तपःप्रसादः, अथ तान् मुनिराह 'किं माहणा! जोइ समारभंता' ॥ ३९६-७३२ ॥ वृत्तं किंसदो खेत्रे पुच्छाए य वट्टति, खवो निंदा, एत्थ निंदाए, किं माहणा जोइसमारभंता, युतते घोतिः, सर्वभावेन आरभंता समारभंता, अग्निरित्यर्थः, अग्निसमारंभ करेंता, 'उदएण सोहिं बहियावि मग्गहा' उदकं पानीयं शुद्धत इति शोधिः, अतः तेन 196 49 मुनिकृत | उपदेशः ॥२१० ॥ Page #215 -------------------------------------------------------------------------- ________________ श्रीउत्तरा 94% % हारकशीय ॥२१॥ - -- उदकेन या शोधिः सा बाह्या, उक्तं च-दुविधा सोधी-दवसोधी भावसोधी य, दबसोधी मलिन वस्त्रादि पानीयेन शुद्धयतो, ब्राक्षणभावसोधी तवसंजमादीहिं अविहकम्ममललित्तो जीवो सोधिज्जति, अदव्यसोधी भावसोधी, बाहिरियं जं तं जलेण बाहिर प्रश्नो | सोधी मग्गह, 'ण तं सुदिटुं कुसला वयंति' न तं सुदिट्ठ कुसला वयंति, सु? दिट्ट सुदिट्ठ कुसला वयंति, कुसा दुविहा-दन्ब- मुन्युत्तरं च कुसा भावकुसा य, दन्वकुसा दमा, भावकुसा अदुप्पगारं कम्म, ते भावकुसे लूनंतीति कुसला, इतस्ते कुशला वदंति, इतश्च 'कसं च जूवं च ॥३९७.३७२॥ वृत्तं, कुसा-दन्भा, युवंति तेनात्मानः समुच्छ्रितेन यूपा, तृणेढि तृण्वंति वा तमिति तृणं, कत्थ| तीति काष्ठं, सोयं नाम पात्री, प्रात:-पूर्वाह्री अग्नि जुवंत इत्यर्थः, 'पाणाई भूयाई विहेडयंता' प्राणनं प्राणाः, जम्हा तिसु कालेसु भवन्ति अतो भूतानि, बहेडनं विनाशनं, भुज्जोऽवि पुनः पुना, मन्दा मन्दबुद्धयः पकरिसेण करेइ, पातयंतीति वा | पाषं, कर्मेत्यर्थः, अथेत्यानन्तर्ये । ब्राह्मणा पप्रच्छु:-'कहंचरे भिक्खु०॥३९८-३७२।। वृत्तं,कथमिति केन प्रकारेण, भिक्षो इत्या मन्त्रणं,'वयं जयामो वयमिति आत्मनिर्देशः,वयं जिन(त)वन्तः,सेसं कण्ठ्यं,सुनिराह-'छज्जीवकाए असमारभंता०॥३९९-३७२।। | वृत्तं, इंदियणोइंदिएहिं । 'सुसंवुडो पंचहिं संवरेहिं०॥४००-३७२।। वृत्तं, सुट्ठ संवुडे पंचहि संवरेहि-अहिंसादीहि'इहे'ति इह मानुष्यलोके जीवितं असंजमर्जीवितं 'अणवकंखमाणों' 'बोसकाए' विविधमुत्सृष्टो विशिष्टो विशेषेण वा उत्सृष्टः काय:शरीरं, शुचिः अनाश्रयः, अखण्डचरित्र इत्यर्थः, त्यक्तदेह इव त्यक्तदेहो २ नाम निष्प्रतिकर्मशरीर: 'महाजयं' जयतीति जयः, प्रधानो जयः महाजयः, जयंते यजंति वा तमिति यज्ञास यज्ञानां श्रेष्ठः,आह-'के तेजोई के वते जोइठाणा॥४.१.३७४।वृत्तं, ॥२१॥ संतप्यतेऽनेनेति तापयति वा तपः, जीवो जोतिष्ठाणं, ज्योतत इति ज्योतिं ज्योति स्थानं२, ज्योतिते ज्योति, [उत्तररूपमेतद् व्या-13 - - Page #216 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णो १२ हरिकेशीये ॥२१२॥ ख्यानमिति न चार्वेतलिखनं, अत्र तु ज्योतिस्तत्स्थान सुक्कारीषाङ्गेधः शान्तिहोमप्रश्नपरं सूत्रं ] सुनिराह - 'तवो जोई ० ' ॥४०२-३७४॥ वृत्तं, संतप्यतेऽनेनेति तापयति वा तपः, जीवो जोईद्वाणं, ज्योतत इति ज्योतिः, ज्योतेः स्थानं ज्योतिस्थानं, अग्निहोत्रमित्यर्थः, मनोवाक्काययोगा श्रुक्, शरीरं कारिषांगं, क्रियते इति कर्म्म, कर्मेधाः कर्म्म द्रष्टव्यं, संयमयोगाच, शान्तिः सर्वजीवानां आत्मनश्च, एतद् होमं जुहोम्यहं 'इसिणं पसत्थं' ऋषति धर्ममिति ऋषिः, एतदृषीणां, प्रशस्यते येनासौ प्रशस्तः, तीर्थमित्यर्थः, अव्याबाधस्तु मखप्रयोजनं गुणेषु च । भूय आहुः- 'के ते हर९० ॥४०३-३७४॥ वृत्तं, हरतो नाम इट्ठो, 'संतितित्थे 'ति शमनं शान्तिः, शान्तिरेव तीर्थः, अथवा सन्तीति विद्यन्ते, कतराणि संति तित्थाणि?, सेसं कण्ठ्यम् । मुनिराह 'धम्मे हरए० ॥ ४०४-३७४॥ वृत्तं, अहिंसादिलक्षणो धर्मः, स एव धवः (हरः), बृंहति बंहते बंहिते तेन धर्म्म इति ब्रह्म, तच्च ब्रह्माष्टादशप्रकारं, शमनं शान्तिः, तित्थं दुविहं दव्वतित्थं भावतित्थं च प्रमासादीनि द्रव्यतीर्थानि जीवानामुपरोधकारीनीतिकृत्वा न शान्तितीर्थानि भवति, यस्तु आत्मनः परेषां च शान्तये तद्भावतीर्थं भवति ब्रह्म एव शान्तितीर्थं, अणाइले अकलुषं - मिध्यात्वकषायकलुषरहितं, आत्मनः प्रशान्तोपशान्तलेसो, पीतशुक्लाद्या लेश्याः, आत्मनः ग्रहणं न शरीरस्य तीर्थः, शरीरलेश्यासु हि अशुद्धास्वपि आत्मलेश्या शुद्धा भवति, शुद्धा अपि शरीरलेश्या भजनीया, अथवा अन्त इति या इष्टाः, ताथ पीताद्याः, वाथ शुद्धा, अनिष्टास्तु अणचाओ, उक्तं हि - 'अत्ता इट्ठा कंता पिया मण्णा', अत्ता एव प्रसन्ना, अत्ताश्च प्रसन्नाथ अत्तपसन्नले से, जहिं सि पहातो बिगतोऽस्य मल इति विमलः, विगतं पापमस्येति विगतपापः, सुसीइभूतो भन्नवि-भृशः जहामि दोसमिति पापं । एतं 'सिणाणं कुसलेण (हिं) दिहं० ॥४०५ - ३७४॥ बुतं एतदिति यदुक्तं सिणाणं, महासिणाणं णाम सव्वकम्मक्खओ, तं महा सिणाणं इसिणं त्राह्मणप्रश्नो सुन्युचरं च ॥२१२॥ Page #217 -------------------------------------------------------------------------- ________________ RSAX श्रीउत्तरा०पसत्थं, जहिं सि पहाता अहिंसादिलक्षणे धम्मे हरते विगतमला विमला, विगतमलत्वाच्च विशुद्धा, महारिसी उत्तम ठाणं- सिद्धिं चित्रसंभूतचूर्णौ पचा इति बेमि । नयाः पूर्ववत् ॥ इति हरिकेशीयं बारसमं अज्झयणं समत्तं १२ ॥ पूर्ववृत्तं १३ चित्र- है इदाणिं चित्तसंभूइज्जं, तस्स चत्तारि अणुओगद्दारा उवक्कमादि, तत्थ णामनिप्फने णिक्खेवे चित्तसंभूइज्जति, तत्थ संभूतीय गाहा-'चित्ते संभूमि अ॥३२८-३७६।। गाथा, चित्तसंभूताणं णामादि चउचिहो णिक्खेवो, णामठवणाओ गयाओ, दव्य॥२१३॥ चित्तसंभूता जाणगभवियादि तिविधा, भावचित्तसंभूता 'चित्तेसंभूआउं वेअंतो० ॥३३०-३७६|| गाथा कण्ठया, एतेसिं उप्पत्ती-18 में इहेव जंबुद्दीवे दीवे भारहे वासे कोसलाजणवते साएते णगरे चंडवडसओ णाम राया, तस्स धारिणीए देवीए मुणिचंदो णाम कुमारो, अण्णया चंडवडिंसओ नाम राया मुणिचंदकुमारं रज्जे अभिसिंचिऊण णिक्खतो, विधुयकम्ममलो य परिणिव्वुतो।। द अण्णया सागरचंदणामा आयरिया बहुसिस्सपरिवारा साएते णगरे समोसरिता, परिसा णिग्गया, राया विणिग्गतो, धम्मकथा य,13 मुणिचंदो राया रज्जे पुत्तं अभिसिंचिऊण पध्वतिओ, तओ सागरचंदायरिया अन्नया अद्धाणं पवण्णा, मुनिचंदो य भत्तपाणनिमित्तं | 8| एगागी पचतं गाममणुपविट्ठो, पहिता साधुणो, गहियभत्तपाणो य अडविपहेण पट्टितो, पम्हुहृदिसाभागो य रुक्खलतागुच्छ| गुम्मगहणं अणेगसढुलसीहपवरं णिण्णुण्णतचलणिपंकबहुलं सावतसउणरुद्दसहसाणुणाति महंती विझाडवीमणुपविट्ठो, तत्तो | गिरिदरीसु हिंडमाणो उत्तणेसु पादवच्छादितेसु वणेसु सुमहल्लअच्छभन्न कुरंगारािग(जु)तेसु गिरिणियंबेसु हिंडमाणो तदिदे दिवसे हाउत्तिण्णो अडविं, तिसापरिगतसरीरो य सोक्खोदकंठतालुगो एगाए रुक्खच्छायाए मुच्छावसणट्टचेट्ठो संगि (विहितो, तिण्हं(१)च ॥२१३॥ लोणाइरे गोउलं, ततो चत्तारि गोवालदारगागोरसभावितेसु उदगं घेत्तण गोरक्खणणिमित्तं णिग्गता सोताणि(आगता),तेहिं साधू पवड 4-%AA-मकान Page #218 -------------------------------------------------------------------------- ________________ CARCIES श्रीउत्तरा०माणो दिहो, ततो अणुकंपापरेहिं तुरितं गंतूण परिसित्तो सो साधू तेण सितियपाणएण, विइतो पत्थप्पंतेण, समासत्यो य प-18/चित्रसंभूति ज्जितो, उत्तिति(प्पाडि)य णीतो गोउलं,पडि[वि]यरितोय तेहिं पराए भत्तीए,तेणवि जिणदेसियं धम्मं गाहिता, तत्थ नाहा-तण्हा- समागमः १३ चित्र छुहाकिलंतं०॥ ३३२ ॥ गाहा, उक्तार्था, 'तत्तो दुन्नि दुगुंछ काउं० ॥३३३.३३६॥ गाथा,तेसिं गोवाणं दो गोवा साधुदुगुंछाए संभूतीयं माणीतागोयं कम्मं णिव्वाति, साधुअणुकंपाए सावगत्तणेण य तेवि चत्तारिवि मरिऊणं देवलोग गवा । ततो जे ते अदुगुछिणो ते 8 ॥२१४॥ कतिवि भवंतरियातो सुसुमारपुरे माहणदारगा जाता, दुगुंछिणो पुण दसन्नाजणवते एगस्स माहणस्स दासा जाता, एवं 8 सव्वा वंभदत्ती हिंडी भाणितव्वा । गतो णामणिप्फण्णो, सुत्ताणुगमे सुत्तमुच्चारेयवं, तं च इमं सुत्तं-'जाईपराजिओ खलु०॥४०६-३७६॥ सिलोगो, जाई चंडालजाती पुवं आसीत्, अथवा संसारजातयः गोपालदासाद्या, तेहिं दुक्खेहि पराइतो कासि नियाणं तु हथिणपुरंमि णगरंमि गतो, देवलोगं गतो, ततो चुतो कंपिल्लपुरे णगरे बंभस्स एणो भारियाए चुलणीए भदत्तो आयातो पउमगुम्मातो विमाणातो, 'कंपिल्ले संभूओ० ॥४०७-३८३॥ सिलोगो, चित्तो पुण पुरिमताले णगरे इम्भकुले पुत्तत्ताए पच्चायातो, तहारूवाणं घेराणं अतियं धर्म सोऊण पब्यतितो, विहरतो कपिलपुरमागतो। तत्थ-'कंपिल्लंमि अ नयरे' ॥४०८-३८३॥ सिलोगो कण्ठ्यः। 'चक्कवट्टी०॥४०६-३८४॥ सिलोगो, महायसोत्ति, अस्सुते सर्वलोकमिति यशः, भायर बहुमाणेण, बहुमानग्गहणे मानेन, न कृतकेन उपचारमात्रेण, काले(न) स्वार्थ इति श्रेष्ठः, इदं वचनमब्रवीत्-'आसिमो भायरा दोऽवि.' ॥४१०-३८४॥ सिलोगो कण्ठ्या, 'दासा दसन्नये आसी ॥४११-३८४ासिलोगो कण्ठ्या,दसण्णाजणवते दासा आसि,मृग्येते इति ॥२१४॥ मृगः, मिगा कालिंजिरे णगे, न गच्छतीति नगा, पर्वत इत्यर्थः, 'हंसा मयंगतीराए' हसन्तीति हंसाः, गां गच्छतीति गंगा, करण SAMACHAR Page #219 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां १३ चित्र संभूतीयं ॥२१५॥ मतगंगा-देहाभूमीए गंगा, अण्णमण्णेहिं मग्गेहि जेण पुव्वं चोदूणं पच्छा ण वहति सा मतगंगा भण्णति, तस्यास्तीरं मवगंगातीरं तरंति तेणेति तीरं 'सोवागा कासिभूमिए' श्वयति स्वसिति वाचा पुनः पचतीति श्वपाकाः, काशीजनपदभवंति, 'देवा य देवलोगंमि० ॥४१२-३८४॥ सिलोगो कण्ठ्यः, ततः अहमसौ त्वया विना राजकुले जातः, राज्यं प्राप्य जातिमनुस्मृत्या चिति-यन्मया तावद पूर्व - 'सच्च सोअप्पगडा० ॥४१४-३८५।। सिलोगो, सद्भघो हितं सत्यं, शुद्धयतेऽनेनेति सोयं, अथवा अमायमासोऽयं शुद्धो वा व्रताभ्युपगमः, अथवा सत्यमिति संयमः, शौचमिति तपः, कम्मा पगडा ते इति पूर्वोक्ता मासोपवासादयः तेषां फलं देवलोकेअनुभूय इहापि ते अद्यापि मुंजामि, 'किं नु चित्तेवि से तहा' किमिति परिप्रश्ने, तु वितर्के, किं नु चित्रस्यापि एवंविधा ऋद्धियथा । स मुनिराह ननु राजा 'सव्वं सुचिण्णं सफलं नराणं० ॥४१५-३८५॥ वृत्तं, संसर्त्ति धावति वा सर्व, शोभनं चीर्ण सुचीर्ण, सह फलेन सफलं, 'कडाण कम्माण' बद्धपुन्वा णिधत्तणिकाइयाणं ण मोक्खो अत्थि, यतः -'अत्थेहि कामेहि अ उत्तमेहिं' उत्तमाःसर्वप्रधानाः, 'आया ममं पुण्णफलोववेओ । जाणाहि संभूय० ॥ ॥४१६-३८५।। वृत्तं यथा त्वमात्मानं एवं मन्ये हे सम्भूत ! 'महिढियं पुण्णफलोववेयं चित्तंपि जाणाहि तहेव राय ! तावदयं पुरा भ्राता आसीत्, तत्कथं आत्मोपमया देव ! न जानीये 'हड्डी जत्ती तस्सवि अप्पभुआ' स्याद् बुद्धिः कथमहं श्रेष्ठिश्रियं विहाय प्रब्रजितः १, उच्यते-पुरिमतालसमोसरिताणं थेराणं 'महत्थरूवा वयणं० ॥ ४१७ ३८५ ॥ वृत्तं, महंत्यर्थपदरूपाणि महत्थरूवा, उक्तिर्वचनं, प्रभूतग्रहणं विकल्पशः एकैकमर्थ कथयन्ति, स्याद्वादो न दृश्यते तेन रूपग्रहणं न कर्त्तव्यं, तत उच्यते-ते हि भगवन्तः पूर्वापरदोषविशुद्धाणि रूपाणि (निरूपणानि ) वचनानि दर्शयन्ति, उक्तं हि "नानामार्गप्रग०" महन्ती रूपाण्यङ्गानि गच्छन् शक्तन्तु, गाथा तत्र गुणति वा व्यावृतः खेदं पूर्वभवाः चित्रोपदेशः ॥२१५॥ Page #220 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णों १३ चित्रसंभूतीयं ॥२१६॥ नैति शान्ति तां गीयते वाऽसौ गाथा, अनु पश्चाद्भावे स्तोके वा, पूर्वजिनैस्तच्छिष्यैव गीतान्यनुगायति गाहाणुगीता, नृत्यत इति. नरः समूहः संघातः, समूहग्रहणं न एकशः कथयति विगृह्य, नरसंघ मज्झत्था स्वगुणवाचा अवदातवाचं कथयति, यतश्च यथैव कथयन्ति तथैव चरन्तीत्यतः 'जं भिक्खुणो सीलगुणोववेया' यस्माच्छीलमेव गुणः 'इहे 'ति इह प्रवचने, इह आर्यव वे, तेन तत्सकाशे श्रमणोऽहं जातः, क्वचित्तु पठन्ति 'हहऽज्जवं ते समणोऽम्हि जाओ' यस्माद्भिक्षवः शीलगुणोववेया आर्यत्वावस्थिता इत्यतोऽहं तान् दृष्ट्वा पृष्ट्वा च तत्सकाशाद्धर्मं श्रुत्वा सुमनो जातः, प्रसन्नमना इत्यर्थः, राजोवाच- साधु भगवन् ! यत् प्रव्रजितः, किन्तु मया दीयमानान् भोगान् भुङ्क्ष्व इमेसु पंचसु पासादयसु लल तावत् ॥ तंजहा- 'उच्चोद९० ।।४१८३८६ ॥ वृत्तं, अथवा ममैते पंच प्रासादा तेषु तावद्विद्यन्ते, तंजहा-उच्चोदए महू कक्के मध्ये ब्रह्मा 'प्रवेदिता आवसधा य रम्मा' देवैवैर्द्धकिपुरःसरैः प्रवेदिता इत्यर्थः, आवसंति तेष्वित्यावसहा ते च नान्यभवनप्रकाराः सव्वे ते, कामकमा नाम यत्र मम रोचते तत्र भवन्ति, अथ स्थितं तु 'इमं गिहं चित्त गिहोववेदं' इममिति यन्नगरस्य मध्ये, गृह्णातीति गृहं धनं-- हिरण्यादि वित्तं तदेव सर्वलोकोपभोज्यं नवभ्यो महानिधिम्यो आनीतं, पंचालानाम जनपदः तद्गुणान् विषयान् पञ्चलक्षणान् तैरुपपेतं तस्मिन् गृहे, बत्तीसतिबद्धेहिं नाडगसहस्सेहिं 'णट्टेहि गीतेहि य० ॥ ४१९ - ३८६ ॥ वृत्तं, णारीहि य आभरणविभूसियाहिं परिवारयंतो, सेस कण्ठ्यं, 'तं पुत्रवनेहेण कयाणुरागं० ॥ ४२० ३८७॥ वृत्तं कण्ठयं चित्र उवाच - 'सव्वं विलवितं गीतं ० ॥४२१- ३८७ ॥ वृत्तं गीयं रुष्णजा [णि ]तियं विलापपायमितिकृत्वा सन्धं विलवितं गीतं, अथवा तथा कायि इत्थिया पवसितपतिया पत्तिणो (गुणे ) सुमरमाणी तस्स समागमकखिया समरंती य भत्तुणो गुणे वित्थरओ पदोसपच्चुसेसु दुहिया बिलवति, भिच्चे वा पशुस्स कुवियस्स पसाद 64% %% भोग प्रार्थना ॥२१६॥ Page #221 -------------------------------------------------------------------------- ________________ - भुवो नरकादिषु जिवा गायन विलय | णाणिमित्तं जाणि वयणाणि भासति, पणओ दासभावे अप्पाणं ठवेऊण, सोवि विलावतो, ते चैव इत्थी पुरिसो वा अण्णोण्णसमा गीतादीनां चूर्णी | गमभिलासी कुविदपसादणणिमित्तं वा जाओ कायमणोवातियाओ किरियाओ पउंजति ताओवि विजातिणवि(ब)द्धाओ विला१३ चित्र- | गीतंति वुच्चति, ते पुण चिंतह किं विलावपक्खे न वदृति?, अथवा यथा कारणा कारिज्जमाणो रोगाभिभूता वा इष्टवियोगार्ता वा पत्त्वादि संभृतीय | विलपति, तद्वदेवासौ छउमेण कारणा कारेज्जमाणो रागवेदणाभिभूतो विषयप्रयोगे वा गायन् विलपत्येव, अथवा कारणे कार्यवदुप॥२१७॥ चारात् कृत्वा सर्व विलवितं गीतं, यदेतद्गीयते अस्य हि भुवो नरकादिषु विलापः, इदाणिं 'सव्वं णदं विडंबणा' इति, इत्थी | पुरिसो वा जो जक्खाइट्ठो परावरुद्धो वा मज्जपीतो वा जाओ कायविक्खेवजातीओ दंसेति जाणि वा वयणाणि भासति विडंबणा, Ik 15 जइ एवं तो जोऽवि इत्थी पुरिसो वा पहुणो परिओसणिमित्तं णिजितो धणपतिणो वा विदुमजणणिबद्धं विविधमणुसासितो पाणि पादसिरणयणाधराति संचालेति सावि विडंबणा, परमत्थेण आभरणा भारत्ति गहेयब्बाणि, जो सामिणो णियोगेण मउडादीणि | आभरणगाणि मला(त्थय) गताणि वहेज्जा, सो अवस्सं पीलिज्जति भारेण, जो पुण परविम्हावणणिमिचं ताणि चेव जोग्गेसु सरीरहत्थेसु संनिवेसिताणि सो रागेऽपि भार बहेज्ज, णो से परिस्समो, भावमाणो कज्जगरुयताए ण मंणेज्जा व भारं, तस्सवि भारो परमत्थतो, 'सब्वे कामा दुहावह'त्ति कामा दुविहा-सदा रूवे य, तत्थ समुच्छितो मिगो सद्दसुहमि पुण्णमणो मूढताए वध-IX * बंधणविणिवातो-वधवन्धमरणाणि पावेति, तहेव इत्थी पुरिसो वा सहाणुवाती सद्दे साधारणा मम बुद्धी, तस्स हेउं सारक्खणपरो हा परस्स कलुसहियतो पदुस्सति, ततो रामवसपंथपडितो रयमादियति, तन्निमित्तं वा संसारे दुक्खभायणं भवति, तहा रचो रूवलामुच्छितो साधारणे विसए मम बुद्धी रूबरक्खणपरो परस्स पदस्सति, संकिलिट्टो सुचिन्तो य पावकम्ममज्जिणते, तप्पभवं भवं मई एवं तो जोऽविरावरुद्धो वा मज्जपी - - %9-% Page #222 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १३ चित्र संभूतीयं ॥२१८॥ संसरमाणो दुक्खभाषणं भवति, एगग्गहणे तज्जातीयग्गहणं, एवं भोगे सुवि गंधरसफासेसु सज्जमाणो परंमि य पदुस्तो मूढचाए कम्ममादियति, ततो जाइजरामरणबहुलं संसारं परियद्वृति, तेण दुहावहा कामभोगा परिच्चयितव्वा सेयत्थिणा || 'नरिंद ! जाती० ॥४२३-३८८ ॥ वृत्तं, नरिंद इति तस्सेवामंतणं हे नरिंद !, जाती अधमा णाम सव्वजहण्णा, शुनः पचतीति श्रपाकाः, 'दुहतो 'ति दोऽवि जणा गता आसीत्, पच्छद्धं कण्ठ्यं, 'सोवागनिवेसणाणि'त्ति सोवागघराणि । 'तीसे अईइह उ | पावियाए० ॥४२४-३८८ || वृत्तं कण्ठ्यम् । 'सो दाणि सिं राय ! महाणुभागो० ||४२५|| वृत्तं, 'सो दाणि 'त्ति स भगवान् पुरा सम्भूतः अणगारो आसीत् 'दाणिं सि राय ! महाणुभागो' कण्ठ्चानि वाक्यानि तत्पुनरपि एताई जहित्तु भोगाई असासयाई, आदाणमेचं अणुचिंतयाहि, अथवा आदाणहेउं अभिणिक्खमाहि, आदाणं णाम चारितं, तद्धेतुं अभिणिक्खमाहि । 'इह जीविए राय० ॥ ४२६-३८९॥ वृत्तं पुत्रद्धं कण्ठ्यं, 'से सोअई मच्कुमुहोबणीए' मरणं मृत्युः खन्यते वा तत् खनंति वा तमिति, मृत्योर्मुखमुपनीतः, सेसं कण्ठ्य 'जहेह सीहो० ॥ ४२७-३८९॥ वृत्तं येन प्रकारेण यथा, 'इहे 'ति इह मनुष्यलोके, प्रियते इति मृगः, हि(त्रि) यमाणो न सिंहाय अलं तद्वद्वयमपि न मृत्यवे अलं येऽपि वा मात्राद्या ज्ञातयः तेऽपि भतस्स कालमि तं सहरा भवति, अंशो नाम दुःखभागः तमस्य न हरन्ति, अहवा स्वजीवितांशेन ण तं मतं धारयति । 'न तस्स दुक्खं० ॥४२८-३८९।। वृत्तं कण्ठ्यं स तान् बन्धून् विक्रोशतो हित्वा 'चिच्चा दुपयं च चउप्पयं च०' ॥ ४२९ ॥ वृत्तं कण्ठयं, 'तं इक्कगं तुच्छसरीरगं०' ॥४३०-३९०॥ वृत्तं, तुच्छं णाम शून्यमित्यर्थः, केन तुच्छं ?, जीवेन, रहितमित्यर्थः, चीयत इति चितिका, 'भज्जा य पुत्तावि य नायओ य' कण्ठ्यं, 'दायारमन्नं अणुसंकमंति' ददातीति दाता, य एषां तद्विहीनानां वृत्तिं ददाति, सोगो वा राज्ञेउपदेशः ॥२१८॥ Page #223 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूण १३ चित्रसंभूतीयं ॥२१९॥ अवणिज्जर 'उवणिज्जइ जीवियमप्पमायं ० ' ॥ ४३१-३९० ॥ वृत्तं तस्मै उपनीयते मृत्यवे परलोकभयेनेत्येवोववण्णं, जरा वण्णोअवदातादि, सर्वार्थिकोऽन्यथा भवति, पंचालराया ! वयणं सुणाहि मा कासि कम्माई (णि) महालयाई (णि) अनन्तानीत्यर्थः, दुम्र्मोचकत्वाच्च चिरस्थितीयानि । 'अहंपि जाणामि जहेह साहू ० ' ॥४३२-३०९॥ वृत्तं कण्ठयं, जो एत्थ सारो भोगेसु य सारो कदलीगर्भजल बुद्बुदसन्निभैः । किन्तु 'भोगा हमे संगकरा भवति' संगं कुर्वन्तीति संग करा, जे पुवं ता अम्हारिसेर्हि अज्जो असिद्विधा (या) नाम अविनीततृष्णा, आर्य इति साधोरामन्त्रणं, स्यात् कथं दुस्त्यजान् ?, पूर्वनिदानदोषात्, 'हस्थिणपुरंमि चित्ता ॥४३३-३९१|| श्लोकद्वयं कण्टचं, कामभोगे सत्तत्वात् इच्छन्नपि न शक्नोति कामपंकादुत्तर्तु दृष्टान्तः'नागो जहा पंकजलावसन्नो० ॥४३५-३९१॥ वृत्तं, नास्य किंचिदगमं नागः, स्थालायालं स्थली, सेसं कण्ठयं साधुराह-यदि भोगान् न शक्नोति त्यक्तुं भिक्षुमार्गमनुयातु, तेऽपि च भोगा बह्वन्तराया, तत्र मूलान्तराय एव मृत्युकालः, स चायं - 'अच्चेइ कालो० ।।४३६-३९१। वृत्तं, अति एति अत्येति त्वरितं यान्ति, रात्रयो 'न यावि भोगा पुरिसाण निच्चा' भूत्वा न भवन्ति रोगादिविघातैश्च, 'उविच्च भोगा पुरिसं जहंति' उपेत्य भुज्जंत इति भोगाः, पुरुष उक्तार्थः, जहंति-त्यजन्ति भाग्यहीनं, दिट्ठेतो- दुमं जहा खीणफलं व पक्खी। 'जईऽसि भोगे चहउं असत्तो ० ' ॥४३७ - ३९२ ॥ वृत्तं, अज्जाई णाम आयरियाणि, धम्मे द्वितो अणगारधम्मे 'सव्वपयाणुकंपी'ति छज्जीवणिकायाणुकंपगो, ता होहिसि देवो 'इतो' इति अस्माद् मनुष्यभवादनन्तरं 'विउव्वी' चैक्रियशरीर इत्यर्थः, 'ण तुज्झ भोगे ० १ ४३८-३९३॥ सिलोगो, (वृत्तं) पुव्वद्धं कण्ठ्यं मया तु मोहं कओ, मोहो णामानर्थक एव, वीचारप्रलापो विलापो विप्रलापो । 'गच्छामि रायं ! आमंतिओऽसि तमामन्त्र्य यथासुखं प्रविजहार इति । राज्ञे उपदेशः ॥२१९॥ Page #224 -------------------------------------------------------------------------- ________________ चूणी आ १४ तत्थ गाहा-'उसमयणस्स चत्वारि श्रीउत्तरा०पंचालरायाऽविय बंभदत्तो॥४३९-३९३।। वृत्तं, अणुत्तरे सो नरए पविडो,अप्पत्तिद्वारखे इत्यर्थः। 'चित्तोऽवि कामेहिं विरत्त | कामो०॥४४०-३९४॥ वृत्तं, उदत्तं नाम प्रधान, तस्य चारित्रं तपो यः स उदासचारित्ततपः, महांत एसतीति महेसी, ता अणुत्तरंडा से संजमं पालयित्वा, वीतरागसंजममित्यर्थः, अणुत्तरं सिद्धिगई गओत्ति बेमि । नयाः पूर्ववत् ॥ चित्तसंभूइज्जं तेरसम अइपुकारीये ज्झयणं समत्तं ॥ ॥२२०॥ । सम्बन्धो-णिदाणदोसो तेरसमे, चोइसमे पुण अणियाणगुणा, एतेणाभिसंबंधेणायातस्स चोइसमज्झयणस्स चत्तारि अणुओ गद्दारा उवक्कमादी, ते परवेऊण णामणिफण्णे णिक्खेवे उसुयारिज्जंति, तत्थ गाहा-'उसुआरे निक्खेवो० ॥३५९-३९६॥ गाथा, उसुयारो चउन्विहो-णामादि, णामउसुयारो जहा उसुयारपज्जातो, जस्स वा उसुयारेत्ति नाम, ठवणा अक्खणिक्खेवो दबतो उसुयारो दुविधो-आगमओ णोआगमओ य, आगमओ जाणए अणुवउचो, णोआगमतो 'जाणग' ॥३६०-३९६॥ गाथा, जाणगसरीरभवियसरीरवतिरित्तो तिविधो-एगभवियादि, भावओ उसुआरे इमा गाथा-'उसुआरनाम गोए(तं)॥३६१-३९६॥ गाथा, कण्ठया, उसुयारस्स इमा उप्पत्ती-जे ते दोनि गोवदारया साहुअणुकंपयाए लद्धसंमचा कालं काऊण देवलोगे चउपलिओवमविइआ देवा उववना, ते तओ देवलोगाओ चइउं खिइपइडियनयरे उववन्ना, दोऽवि भायरो जाया, तत्थ तेसि अन्नेविद चत्तारि इब्भदारगा वयंसया (जाया), तत्थवि भोगे मुंजिउं तहारूवाणं थेराणं अंतिते धम्म सोऊण पव्वइया, सुचिरकालं संयम अणुपालेऊण भत्त्रं पच्चक्खाइउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छावि जणा चउपलिओवमठितिया देवा उबवण्णा, ॥२२०॥ तत्थ जे ते गोववज्जा चत्वारिवि देवा ते चइऊण कुरुजणवए उसुयारपुरे नयरे एगो उसुयारो णाम राया जातो, चीओ तस्सेव रा जहा उसुयारपना Page #225 -------------------------------------------------------------------------- ________________ श्रीउत्तरा०महादेवी कमलावई नाम संवुत्ता, ततिओ तस्स चेव राइणो भिगुणाम पुरोहितो संवुत्तो, चउत्थो तस्स चेव पुरोहियस्स भारिया | 18 पुत्रयुगलं चूणौँ | संवुत्ता वासिट्ठी गोत्तेण जसा नाम । सो य भिगु अणवच्चो गाढं तप्पए अवच्चनिमित्तं, उवयाणए देवयाणि पुच्छइ नेमित्तिए । ते दोऽवि पुव्वभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं जहा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, तओ इषुकाराय समणरूवं काऊण उवनया भिगुसमी, भिगुणा सभारिएण वंदिया, सुहासणत्था य धम्मं कहेंति, तेहिं दोहिवि सावगवयाणि ॥२२॥ गहियाणि, पुरोहिएण भण्णति-भगवं! अम्हं अवच्चं होज्जति ?, साहूहि भण्णति-भविस्संति वो दुवे दारगा, ते य डहरगा चेव पव्वइस्संति, तेसिं तुम्भेहिं वाघाओ ण काययो पन्चयंताणं, ते सुबहुं जणं संबोहिस्सतित्ति भणिऊण पडिगया देवा, णातिचिरेण चइऊण य तस्स पुरोहियस्स भारियाए बासिट्ठीए दुये उदरे पच्चायाया, ततो पुरोहितो सभारितो नगराओ विणिग्गतो, पच्चंतगामे ठितो, तत्थेव सा माहिणी पसूया, दारगा जाया, तओ मा पव्वइस्संतित्तिकाउं मायावित्तेण वुग्गाहिज्जति-जहा एए| पवइयगा दिव्वरूवाइं घेत्तुं मारंति,पच्छा तेसि मंसं खायंति,तं मा तुम्भे कयाई एएसि अल्लियस्सह । अन्नया ते तमि गामे रमता बाहि निग्गया इओ य-अद्धाणपडिवण्णा साहू आगच्छन्ति,तयो ते दारगा साहू दट्टण भयभीता पलायंता एगमि वडपायचे आरूढा, साहुणी समावत्तीए गहियभत्तपाणा तमि बडपायवहिहे ठिया, मुहत्तं च वीसमिऊणं भुजिउं पयत्ता, ते वडारूढापासंति साभावियं भत्तपाणं,नस्थि INIमंसंतितओ चितिउं पयत्ता-कत्थ अम्हेहिं एयारिसाणि रूवाणि दिद्रपुवाणित्ति,जाई संभरिया,संबुद्धा,साहुणो वंदिउँ गया अम्मापिउस- II ॥२२१॥ मीवं,मायापितरं संबोहिऊण सह मायापितेण पव्वइया,देवी संबुद्धा.देवीए राया संबोहिओ,वाणिवि पव्वइयाणि,एवं ताणि छावि केवलणाणं पाविऊण णिव्वाणमुक्गयाणित्ति ।। णामणिफण्णो णिक्खेवो गतो. सुत्ताणुगमे सुत्तमुच्चारेयव्वं तं च इमं सुत्-'देवा भवित्ताण CAR- --CECARESC Arya --- Page #226 -------------------------------------------------------------------------- ________________ श्रीउत्तरा ॥४४१-३९७॥सिलोगो, 'पुरे भवंमी'त्ति अणंतरे भवे 'केयीत्ति तेसिं छण्हं जणाणं, पूर्यत इति पुरं, पुराण-चिरतणं, उसुआर नाम, पुत्रयोचूर्णी | उसुकारपुरमित्यर्थः, 'स्वातं' प्रथितं समृद्धं बहिरन्तश्च सारेण सुरलोगसरिसं मुइन्न(त)त्तणेण, काणणुज्जाणवाविपुक्खरणीहिं देव- राग्योक्तिः १४ लोगरम्म,'सकम्मसेसेण ॥४४२-३९७॥ वृत्तं, 'सकम्मसेसेण'त्ति देवलोगाओ अवसिट्ठएण 'पुराकएणति पुव्वं कतेणं संजइषुकारीये मेणं, कुलेसु मुदत्ते-उग्गे पसूया । उदत्ताई जाई जाईए कुलेण धणेण य, उक्तं च-"जाई इमाई कुलाइं भवन्ति-अड्ढाई दित्ताई०, ॥२२२॥ संसार एव भयं संसारभयं तस्स णिविण्णो, जहाय भोगे मातापित्रादयश्च 'जिणिंदमग्गों' णाम णाणदंसणचारित्ताणि, सरणं है। पवना, अज्जु च्चुए गता इत्यर्थः, 'पुमत्तमागम्म कुमारयोधी०॥४४३-३९७।। वृत्तं, तत्थ पूर्वभवे धयंसया पुमत्तमागम्मति माणुस्स, देवलोग, देवलोगा पुण माणुस्संति, तमि माणुसे खेत्ते दोवि कुमारा तेसि पिता पुरोहितो, तस्स पत्तीवि जसा णामतो, विच्छिण्णकित्ती-विशालकीर्ति, राया उसुयारो, ता देवी कमलावइत्ति । 'जाईजरामच्चु०॥४४४-३९८॥ वृत्तं, जायत इति जातिः, अजीर्यत इति जरा, जाती च जरा च जातिजरा, मृत्योर्भय २, अतस्तथा जातिजरया मृत्युभयेन च अभिभूतो लोको, बहिं विहारो मोक्खो तस्स हेऊ णाणादीइ तम्मि अभिनिवेसितं, दित्तं, संसारचक्कं छव्विहं, तंजहा--जाती जरा सुहं दुक्खं जीवितं मरणं, तस्य विमोक्षार्थ, विपक्षमतं दृष्ट्वा कामतो ते सुविरत्ता, के ते१, उच्यते-'पियपुत्तगा०॥४४५-३९८॥ वृतं. परस्य हितः तथा 'सूचि-पत पणं'ति, ण णिदाणोवहतं, सेसं कण्ठथं। 'ते कामभोगेसु०॥४४६.३९८॥ वृत्तं, कामा दुविहा-सदा रूवा य, भोगा तिविधा-गंधा पारसा फासा, 'ते' इति ते दारया असज्जमाणा, मणुस्सता ताव खलासवादी, दिवावि विधुला चयणधम्मा य, कथं ण सज्जति ? ॥२२ जेण मोक्खाभिकंखी, अत्यर्थं तीव्रा श्रद्धा, तातं उवागम्म इमं उदाहु- 'असासयं० ॥४४७-३९८॥ वृत्तं, शश्वद्भवतीति शाश्वत CAKACROCHACCaM CROR-CROCES Page #227 -------------------------------------------------------------------------- ________________ १४ SACSC श्रीउत्तरान शाश्वतं अशाश्वतं,अतो ते दहुँ हम इति मणुस्सभवे,विहरणं विहारः,मोगा इत्यर्थः,जतो भन्नति भोगभोगाइं जमाणो विहरति 5] 'बहुअंतराए' त्ति ते भोगा अंतरायबहुला, व्याध्यादिभिरुपद्रवविशेषः 'ण यदीहमायु' 'तम्हा' तस्मात् 'गिहसिन रइंहितोक्तिः लभामो' 'आमंतयामोत्ति आपुच्छणा, चरिस्सामो मोणं जताणि उपशमं करिष्यामः, मुणिभावो मौन, संयममित्यर्थः, इषुकारीये 'अहतायओ०॥४४८-३९९||वृत्तं, अथेत्यानन्तर्ये, तवस्स वाघायकर वयासी, सुक्खतो दरिसणओ य, जहा 'इमं वयं वेयविओ ॥२२३॥ वयंति, जहा न होई असुआण लोगों' इममिति प्रत्यक्षीकरणे 'वय' मिति वाम्, 'विद् ज्ञाने विदंति समिति वेदः, विऊर जाणगा, वेदं जाणंतीति वेदविदु, किं वदन्तिी-अथ अपुत्रस्य लोक एव नास्ति, तस्मात् 'अहिज्ज वेए.' ॥४४९-३९९।। वृत्तं, अ-* धीत्य वेदान् श्राद्धादिषु च भोजयित्वा विप्रं पुत्रांश्च जनयित्वा ताँश्च गृहेषु स्थापयित्वा, वीवाहयित्वेत्यर्थः, भोगाँश्च भुक्वा स्त्रीभिः सार्द्ध, पच्छा अंतकाले वणप्पावेस तावसादाणं एतत्प्रवेशस्तं प्रशस्तं प्रशस्यतो वा, नातो विपर्ययेनेति । 'सोअरिंगणा आयगुणिंधणेणं॥४५०-४०१।। वृत्तं, शोक एवाग्निः शोकाग्निः अतस्तेन शोकाग्निना, आत्मगुणा-रागादयः त एव च इंधनं 'मोहामिलापज्जलणाहिएणं' महाणगरदाहातोवि अधिअतरेण संतत्तभावो जस्स सव्वतो तप्पमाणं बहिरन्तश्च लोलुप्पमाणं लोलुप्पमानं भरणपोसणकुलसंताणेसु य तुन्भे भविस्सहत्ति, बहुधा-पुनः पुनः बहुं च-बहुप्पगारं । 'पुरोहियं तं कमसोगुणंतं ॥४५१-४०१वृत्तं, अधिज्जवेदादिएहिं जहक्कम कामओ गुणेहि सद्दादि भोच्चा सुतपदाणं च काउं, कुमारगा तस्स तं वयणं सुणिचा इदमुक्तवन्तः 'वेदा अधीता न भवंति ताणं' ॥४५२-४०१॥ वृत्तं, कस्माद् ?, हिंसकत्वात्, उक्तं च--'अकारण-4॥२२३॥ मधीयानो, ब्राह्मणस्तु युधिष्ठिरः। दुश्शीलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ तथा--'शिल्पमध्ययनं नाम, वृत्तं ब्राह्मण -4% % % Page #228 -------------------------------------------------------------------------- ________________ I श्रीउत्तरा०लक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुनेंतरान् वेदजीवकान् ॥२॥" 'भुत्ता दिया णिति तमं तमेणं'ति अजिइंदिया हि भोजिठाकुमारोक्तिः चूणा (नमो) गरगो ततोविजं तमतमो तमि णिति, 'जाता य पुत्ता न भवंति ताणं' जहा- सहि पुत्तसहस्साई, सगरो किर मेदिाणं । पमोत्तूण सो समणो पव्वतितो, इह खलु पुत्ता ण ताणाए, को नाम ते अणुमन्निज्ज वाक्यं?, एतदुक्तं त्वया-अधीता(त्य) वेदा, जे इपुकारीये यकामगुणा त एवंविधा खणमित्तसुक्खा ॥४५३-४०१॥ वृत्तं खणमिति कालः सो य सत्त उस्सासणीस्सासा एस थोवो एस एव खणो | ॥२२४॥ भन्नति, तावत्कालं सौख्यं विषयेषु, बहुकालदुक्खा, कामभोगासक्ता हि नरकेधूपपन्ना, अनेकानि पल्योपमानि सागरोपमाणित * दुक्खमणुभवंतित्ति बहुकालदुक्खा, पगामदुक्खा पज्जत्तियदुक्खा, अणिकामसोक्खा ण णिकामं, अपर्याप्तसौख्या इत्यर्थः, संसारसोक्रनस्स विपक्खभूता, प्रत्यनीकभूता इत्यर्थः, खाणी अणत्थाण उ कामभोगा, खनिः-आकरो य एकार्थं 'परि० C॥४५४-४०१॥ वृत्तं, परिव्वयंतित्ति याति यौवनं 'अणियत्तकामों' अणियत्तइच्छो 'अहो य रातो परितप्पमाणो परि-समंतात्, सर्वतस्तापः परितापः, त्रिभिर्वा योगैः तापः परितापः, असंपत्तीए सदादीणं, अण्णप्पमत्तो आहारार्थ सु-भृशं मत्तो-मुच्छितो गिद्धे-गहिते अज्झोववन्ने, अथवा सरीरापत्यदारादिषु प्रसभं मुच्छितो, धणं-हिरण्णादि तं एसमाणे उपज्जिणमाणे उपज्जिए वा अपरिभुजिउंचव प्राप्नोति मृत्यु पुरिसा जरं च प्राप्नोति, पश्चान्न शक्नोति तदुपभोक्तुं, व्यर्थकमेवोपार्जनं भवति, अथवा एवं परितप्पति'इमं च मे अत्यि० ॥४५५-४०१॥ वृत्तं, इमं च मे अस्थि सरीरे महिलाए, गृहोपभुज्जं वा, इमं च णत्धि,तो तं उव- 1॥२२॥ 11 जिणामि, इमं कत इमं करेमि, अथवा अच्छउ वा तं इमं अद्धकयं, इमं ताव करेमि, तंमि दरनिढविते तं चव, तं एवमेवमत्यर्थ लालप्यमाणं हरतीति हरः, मृत्युरित्यर्थः, किंबाहिरा मृत्युना, नित्युच्यते, हरंतीति हरा:-व्याधयः मुहुत्तदिवससंवच्छरा वा आयु SIRAHARASHTRA NCRECRCinepatoCAREOCALC Page #229 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १४ इषुकारीये ॥२२५॥ हरंति, उक्तं च--किं तेसिं ण बीभेया आसकिसोरीहि सिग्वलग्गाणं । आयुबलमोडयाणं दिवसाणं आवडंताणं ? ॥ १ ॥ एवं णच्चा कहं पमातो करेन्वो धम्मेऽपि ता, 'घणं पभूतं ० ' ॥४५६-४०२।। वृत्तं कण्ठ्यं । कुमारगाह-'घणेण किं धम्मधुराहि० ।। ४५७-४०२।। बुतं, धम्मधुरा - संजमधुरा, सयणो पुन्नसंथुयादि, कामगुणा सद्दादि, उक्तं च- "छड्डेतूणं गम्मह सारं दारं च पुत्रदारं च । अतिणियपि सरीरं छड्डेउमवस्स गंतव्वं ॥ १ ॥” 'समणा भविस्सामु गुणोहधारी' गुणोहो- अट्ठारस सीलंगसहस्साणि घारंता 'बहिं विहारा अभिगम्म भि[हि]क्खं' बहिर्विहारे स्थित्वा भिक्खारा भविस्सामो, बहिर्विहारो णाम अप्पडिबद्धविहारोपि ता। आह-यदप्युक्तं प्राकू 'णिध्वाणमग्गस्स विपक्खभृता' प्रत्यनीकभृता तं निर्वाणमेव नास्ति, कुतः १, बंधाभावात् कथं बन्धो नास्ति १, जीवाभावात् कथं जीवो नास्ति', 'जहाय अग्गी अरणीउऽसंतो ० ' ।। ४५८-४०२ ॥ वृत्तं येन प्रकारेण यथा, अंगतीत्यग्निः, उत्तराणिसंयोगात् मध्यमानोऽभूत्वा सम्भवति, विद्यते उपलभ्यत इत्यर्थः, भूत्वा चोत्तरकालं न भवति, इत्येवं जीवोऽभूत्वा भवति, उक्तं च--' एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे वृकपदं ह्येतद्यद्वदन्ति बहुश्रुताः ॥ १ ॥ तथा क्षीरेऽपि कालान्तरपरिमाणात्, तथाऽनाथेय पुरुषप्रयत्नाच्च सर्विरुत्पद्यते अभूत्वा, उत्तरकालं च न भवति यथा, एवमात्माऽपि 'एवमेव जाता!' एवमवधारणे, जाता इति पुत्रा, सरीरंमि सत्ता समुच्छिस्संति अजसंघातवत्, णासतित्ति प्रलयमेति एवमात्मापि, एवं तैक (ल) मपि, एवमेव ह्यात्मा, तथाविधनाशोपलब्धौ भस्म विशुद्धं क्लेदात (प्रेक्षित) मिति, चित्तमात्र आत्मा, कुमारकावाहतुः, यदुक्तं- नास्त्यात्मा तदभावाच्च निर्वाणवैफल्यमिति, अत्रोच्यते--(अस्ति निर्वाणं) कुतः ?, स्वभावव्यवस्थितत्वात् इह यो भावः येन भावेन व्यव - स्थितः सोऽस्ति को दृष्टान्तः ?, यथा घटः स्वेन भावेन व्यवस्थितः तस्मात् स्वभावव्यवस्थानात् पश्यामः जीवोऽस्तीति, इतश्च नास्तिक पक्ष तत्खंडनं च ॥२२५॥ Page #230 -------------------------------------------------------------------------- ________________ चूणों __ श्रीउत्तरा०जीवोऽस्ति, कुतः ?, प्राणापाननिमेषोन्मेषजीवनमनोगतेन्द्रियान्तराविकारसुखदुःखोपलब्धेः इत्यात्मनि एते भावा भवन्ति, को नास्तिक दृष्टान्तः?-यथा वायुः, शाखाभङ्गैः करणैरप्रत्यक्षोऽप्यस्मदादिभिरुपलभ्यते, तथा चात्मा प्राणापाननिमेषोन्मेषजीवनमनोगतेन्द्रि-16 पक्ष १४ । यांतरविकारसुखदुःखच्छाद्वेषप्रयत्नप्रभृतिभिः प्रत्यक्षरनुमीयते अस्ति स जीवो एषां भावानां कर्चेति, तस्मात् प्राणापाननिमेषो तत्खडनं च इषुकारीये न्मेषजीवनमनोगतीन्द्रियांतरविकारसुखदुःखोपलब्धीरपि पश्यामः, जीवोऽस्तीति, इतश्च जीवोऽस्ति, कुतः १, पूर्ववृत्तार्थस्मर||२२६॥ णात्, को दृष्टान्तः ?, यथा घटः पूर्ववृत्तस्मर्चा न भवति न च तथाऽऽत्मा, आत्मा हि इहलोकवृत्तानामर्थानां कश्चिच्च परलोक वृत्तानामप्यर्थानां जातिस्मर्ता भवति, तस्मात् पूर्ववृत्तस्मरणात् पश्यामः जीवोऽस्ति, यद्यस्तीति कथं निस्सरन् प्रविशन् वा नोपलभ्यते ?, उच्यते-'नोइंदियाग्गिज्झु० ॥४५९-४०३॥ वृत्तं, णोइंदियग्राह्यः, कथं नोइंदियग्राह्यः?, उच्यते, अमूर्तत्वात्, । नोइन्द्रियं मनः, मनश्चात्रैव, अतः स्वप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते-त्रैकाल्यकार्यव्यपदेशात्, तद्यथा-क(ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुः अहंप्रत्ययोऽयमानुमानिको न, नागमिकः, किं तर्हि १, स्वप्रत्यक्ष एवायं, अनेनैवात्मनां प्रतिपाद्यत्वात, नायमनात्मके घटादावुपलभ्यते, इहेन्द्रियातिरिक्तो विज्ञाता तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात्, यो हि तदुपरमेऽपि तदुपलब्धमनुस्मरति स तस्मात् अर्थान्तरमुपलब्धा दृष्टः, यथा-पंचवातायनोपलब्धार्थानुस्मा देवदत्त इति, | अतः णोइंदियगिज्यु अमुत्तभावादिति, अमूर्तत्वाच्च नित्यः, आह-आकाशस्येव नित्यस्यामूर्तस्य कथं जीवस्य बन्धो भवति ?, २२६।। उच्यते, 'अब्भत्थहेउं णिततस्स बंध' आत्मानं प्रति यद्वर्त्तते तदध्यात्म, तच्च रागद्वेषमोहमिथ्यादर्शनाविरतिप्रमादकपाययोगा!, 'हेउ'त्ति हेतुः कारणं तु, अपदेश:-निमित्तं, अस्मात् कारणात् नित्यत्वामृत्वसामान्येऽपि आकाशस्य सति वैशेषिको +ECOCOCCARCIA Page #231 -------------------------------------------------------------------------- ________________ चूणों इघुकारीये श्रीउत्तराधः अध्यात्मकृतो बन्धहेतुः जीवस्य संसारहेतुः, कथं बन्धमा :- 'जहा वयं धम्ममजाणमाणा॥४६०-४०३॥ वृत्तं, येन | आनत्यता | प्रकारेण यथा, वयमित्यात्मनिर्देशा, जैन धर्ममजानमानाः, पातयन्ति पासयति वा पापं रागद्वेषोदभवं साधषु उद्वेजननिमित्तकं ५ १४ पुरा- प्रथमं क्रियत इति कर्म अकार्षीत, ओरुज्झमाणा जं तुम्भेहिं धणियं समं लभता, परिरक्खिज्जंता साधु एलका (संपका) | तंणेव भुज्जीवि समायरामो पावं गिहवासे चरेंति, किमर्थ गृहवासे रतिं न लभही, तेति । अन्भाहयंमि॥४६१-४०३॥ ॥२२७॥ सिलोगो, वायुरादिद्वैतेणं, जहा मिगजूहं वाहेण अम्भाहयं-वागुराए परिक्खित्तं असोहणाणि पहरणाणि पडंति, तव्वध्यानि भूमीए वा पडंति, एवं अभ्याहते लोके गिहवासे न रमामो। पुरोहित आह-'केण अब्भाहओ लोओ' ॥४६२-४०४॥ सिलोगो, कण्ठ्यः, पुच्छाए कुमारकाह- 'मच्चुणभाहओ लोओ ॥४६३-४०४॥ वृत्तं, पुव्वद्धं कण्ठ्यं, अमोहा रयणी, किं दिवसतो ण मरति, उच्यते-लोकासिद्धं यन्मरतीति (रति) वाहरंती य, अहवा सो न दिवसे विणा (रत्तीए) तेण रत्ती भण्णति, अपच्छिमत्वाद्वा णियमा रची, कहं मारेती ?, उच्यते-जा जा वच्चइ रयणी ॥४६४-४०४॥ सिलोगो, 'जा जा' इति वीप्सा, सेसं कण्ठ्यं, 'जा जा वच्चहरयणी॥४६५-४०४॥सिलोगो, कण्ठ्यः । आह-सत्यमेतत, किन्तु, किंचिकालं(संवस) अतो एगट्ठा चेव पव्वयामो, उच्यते-'एगओ संवसित्ताणं॥४६६-४०५॥सिलोगो, 'एगतो' त्ति एगट्ठा, किंचिकालं संवसित्ताणं 'दुहओ'ति अम्हे दोवि जणाई 'संमत्तसंजुत'त्ति तुम्भ पज्जयं धम्म गहाय पच्छा जाया ! गमिस्सामो, अणियत्तवासी गामे एगरातीओ णगरे पंचरा ॥२२७॥ | तीयो भिक्खाहारा, आह-'जस्सऽत्थि मच्चुणा सक्खं०' ॥४६७-४०५॥ सिलोगो, 'जस्स'त्ति णिदेसे 'अथ' इति आमन्त्रणं, सख्यं-मित्रता, जस्स होज्ज मच्चुसक्खं दि8 तेणं, जस्स किल जमो मित्तो सो तेण णिज्जमाणो भणति-किंचिकालं सहर Page #232 -------------------------------------------------------------------------- ________________ कोजणो घेप्पति, जो वाजा साम्प्रतं, धम्मो समणधार देविंदचक्क है पडियज्जयामो० ॥४२८-४० किंचि' जं अम्हेहिं न भुत्ताय नव य अस्थि किंची, एवं ब्राह्मणी प्रत्युक्ति १४ श्रीउत्तरायवेक्खह, न य तेण उविक्खितं. वच्च जेहिं ता णिलुक्को जणो घेप्पति, जो वा जाणति अयरामरोऽहं सो हु कंखे सुए सिया' जहा चूर्णी । कन्नं जहामोत्ति 'अज्जेव धम्म पडियज्जयामो॥४६८-४०५||सिलोगो, अद्येव साम्प्रतं, धम्मो-समणधम्मो,पडिवज्जामो अभ्युपगच्छामो, न पुणभुवगच्छामो संसार, अणागयं नेव य अस्थि किंचि जं अम्हेहिं न भुतपुव्वं अणंते संसारे देविंदचक्कइपुकारीये चट्टित्तणे देवेसु, अथवा नास्ति मृत्योः कुत्रचिदगमः, न विद्यते किंचिदस्याज्ञातं, न भवति, अणागय नेव य अस्थि किंची, एवं ॥२२८॥ ज्ञात्वा श्रद्धाक्षेमं श्रेयःकिन्नो विणइत्तुरागं, रागो-ममत्तभावो, उक्तं च-"अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए पुत्तत्साए धूयत्ताए सुण्हताए भज्जत्ताए सुहिसयणसंबंधसंथुयत्ताए उववण्णपुचे, हंता गोयमा! असति अदुवा अणंतखुत्तो"त्ति । ततो तं पुरोहित पव्वज्जाभिमुखं स्थितं ज्ञात्वा तस्य बंभणी धम्मविग्धं करेति, ततो पुरोहितो भणति-'पहीणपुत्तस्स हु नस्थि वासो॥४६९-४०६॥सिलोगो, पहीणपुत्तस्स उ पत्थि वासो, गृहे इति वाक्यशेषः, वासिद्धि'ति आमन्त्रणं, भिक्षोः चर्या भिक्षुचर्या, भिक्खाचरियाकालो पुरश्चरणकाल इत्यर्थः, उक्तंच-'प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥१॥ दिट्ठतो जहा दारुस्स सहाओ छायं (थाj) सो तं सारक्खणं || सहायकृत्यं च कुर्वन्ति, छिन्नो हि गम्मा विणासं च पार्वति, तहेव वाहं थाणुभूतो, अन्नेवि दिट्ठता-'पंखाविहूणो व जहेव पक्खी' ॥४७०-४०६॥ वृत्तं, पंखविहीणो पक्खी पलायणे ण समत्थो मज्जारादीहिं विणासं पावति, संगामे वा उवाढते भिच्च- 1 विहूणो राया सत्तूहिं णासिज्जति, सारो घणं, विवनसारो वणिज इव समुहमज्झे पोतविणासेण पहीणपुत्तोमि तहा अहंपि, माणी आह-सुसभिया०॥४७१-४०६॥सिलोगो, सु? संहिता सुसंहिता, सुसंस्कृता द्रव्यादिभिरुपकरणेहि कामगुणा:-शब्दादयः OCHOTEACHECIR-CHACROREK ॥२२८॥ CHECEOk Page #233 -------------------------------------------------------------------------- ________________ CAL ब्राह्मणी प्रत्युक्तिः एकारीये उत्तराइमे इति ये साम्प्रतं गृहे वर्तन्ते, संपीडताः, सम्यक् पण्डिताः, अग्गरसानां सुखानां वराः प्रधानाः प्रभूता-बहुकाः, त एवंचूर्गों गुणजातीए भुंजामु ता कामगुणे पगामं, पज्जत्तिय काम, गमिस्सामु पहाणमग्गं पहाणमग्गो णाम झानदंसणचरिचाणि, १४ दसविधो वा समणधम्मो, पहाणं वा मग्गं पहाणमग, तीर्थकराणामित्यर्थः, पुरोहित आह. भुत्ता रसा॥४७२-४०७॥ वृत्तं, के |ते भुत्ता, रसा भोगा इत्यर्थः, हे भवति जहाति तव यौवनमित्यर्थः, न असंजर्म, संजमा जीवियणिमित्वं पजहामि भोगे, २२९॥ | लाभं अलाभं च सुहं च दुक्खं संचिक्खमाणो सहमाण इत्यर्थः, करिस्सामि मोणं मुनिभावो मौनं, संयममित्यर्थः, माहणी आह-'माहू तुमं॥४७३-४०७॥वृत्तं, मा पडिसेधे,ह पूरणे, समणो सोदरिया भाताति कामभोगा (वा) जुन्नो व हंसोणदीए | पडिसायं गतुं अचायंतो अणुसोतमेव गच्छति, एवं तुमंपि दुरणुचरसंजमभारवहणअसमत्थो भायादीणं भोगाणं वा सुमरिहिसि, अतो 'भुजाहि' कण्ठयं, पुरोहित आह-जहा य भोई०॥४७४-४०८॥ वृत्तं, येन प्रकारेण यथा हे भोती! 'तनुज' तनुः-शरीरं भुजा| भ्यां गच्छतीति भुजङ्गः 'निम्मोअणि' कंचुकं हिच्चा' छईत्ता 'पलाइ' गच्छति, मुत्तिति णिरवेक्खो, अपडिबद्ध इत्यर्थः, का 'एमए'त्ति एवमेते भुजङ्गवत् 'जाया' इति पुत्रा 'पयहंति भोए' अत्यर्थ चयंति पयहंति, तेऽहं कहं नाणुगमिस्समिक्को, |एगो रागद्दोसरहितो अहं सयणादी अवहाय, कहं ता अहं एगो अच्चाहामि?, 'छिदित्तु जालं०॥४७५.४०९॥ वृत्तं,जालं मच्छ| जालं अपलं दुब्बलमितियावत रोहिता मच्छा, एवं वयं मोहजालं छिदित्तु धरि वहति धर्यः संयमधुरावहणसीला तपांसि उदा-1 राणि-उत्तमानि वीरास्तपेश्वराः भिक्षोश्चरिया भिक्खुचरिया अतो तं धीरा हु भिक्खायरियं चरंति, 'एवमेए'त्ति पुत्चेसु संजमणिद्वितमतीसु 'नहे व कुंचा०॥४७६४०९॥वृत्तं, णभे-आकासे कोंचाण पंतीओ आगच्छंतीओ तताओ-वितताओ दलेत्तु-1 TECIRCRA%-50% ॥२२९॥ -%A4 Page #234 -------------------------------------------------------------------------- ________________ (कारीये कर २३०॥ उत्तरा०छिंदत्तु वोलेत्तु(न्ति)एवं सति पुत्ता य'कण्ठ्यं । सव्वाई 'पुरोहितं तं ससुयं॥४७७४०९॥वृत्तं, पुन्बद्धं कण्ठथ,कुडुंबसारो हिरण्णा- राज्ञीकृत चूर्णी दि विउलं-बहुगं उत्तम--पहाणं, अन्नभोगेहिंतो तं राया गेण्हिउमारद्धो, पच्छा तेवि अभिक्ख-पुणो पुणो, सम्म उवाय समुवाय, उपदेशः किमुवाच ?, उच्यते-'वंतासी पुरिसोरागं०॥४७८-४०९॥ वृत्तं, वंतं असिउं शीलं यस्यासौ वन्ताशी, पुरिसो उक्तार्थः, हे राजन् ! ण सोहति पसंसितो, कहं वंतासी भवति?,जेण माहणेण परिच्चत्तं धणं,कण्ठ्या सव्वं जगंजइ तुहंतव).'॥४७९-४०९॥ | सिलोगो, कण्ठ्यः , णवरंणेव ताणाय तं तवत्ति परलोए, उक्तंच-'अत्थेण णंदराया ण ताइओ गोहणेण कुइअन्नो । धन्नेण तिलय-14 | सेट्टी पुत्तेहिं न ताइओ सगरो ॥ १॥ किंच-'मरिहीस रागं! जया०॥४८०-४०९|| सिलोगो, अवस्स यदा तदा दिवा रात्री* | वा, उक्तंच-'धुवं उर्दू तणं कद्दु धुवभिन्न मट्टियामयं भाणं । जातस्स धुवं मरणं तरह हितमप्पणो काउं॥१॥ मनो रमयन्तीति मनोरमाः, कामगुणा सद्दादयो, अत्यर्थं जहाय-पहाय, ण ते अणुगच्छतित्ति भणितं होति । 'इ(ए)को हु धम्मो नरदेव! ताणं' | एक्को-रागदोसरहितो, अथवा स एव एक्को धम्मो, नराणं देव नरदेव ! ताणं भवति, नान्यः कश्चित्ताणं भवति स्वजनादि, एवं स्वजनधनादि असरणादि गाउं 'णाहं रमे पक्षिणि पंजरे वा०॥४८१-४११।। वृत्तं, पंजरो दुक्खभूतो, एवं संसारो दुक्खभूतो, हसताणं छिदिउं चरिसामि मोणं, मुनिमावो मौन, संजममित्यर्थः, किंचणं दवे भावे य, दव्वकिंचणं हिरण्णादि, भावकिंचण कोहादि, 'उज्जुकडा' अमायी, णिरामिसा अहिरण्णसुवष्णिया, परिग्गहारंभकतेसु दोसेसु णियत्तचात, 'व्यग्गिणा जहा रणे०॥४८२ ।। सिलोगो, पुन्बद्धं कण्ठ्यं, अन्ने सत्ता पमोयंति एरिसंजति वाहादयो, दोसं गच्छति जे तत्थ डझंति, सत्ता रागद्वेषक्सगा संतो, दह्यमानेषु, 'एवमेव वयं मूढा०॥४८३-४११। सिलोगो,कण्ठ्यः । भोगे भु(भो)च्चा ॥४८४-४११॥ Page #235 -------------------------------------------------------------------------- ________________ राज्ञीकृत श्रीउत्तरासिलोगो, भोगान् भुक्त्वा इदाणिं वमित्ता-छड्डेता लहु-वातो बाह्ये भूता लहुभूता, जहा सो वातो अप्पडिबद्धो सदा गच्छत्येव । का उपदेशः चूर्णौ एवं अप्पडिबद्धविहारिणो आमोदमाणा मुदहरा, सो संजमे गदि मन्नति, दिया इति दो वारा जाता द्विजाः, पक्षिण इत्यर्थः, १४ | एक्कासं अण्डजत्वेन पच्छा अण्डयं भित्त्वा जायते पक्षिणो, कामतः, कामति स्वेच्छया इत्यर्थः, एवं लहुभूतविहारिणो आमोद | इपुकारायला माणा विहग इव विप्पमुक्का जणं २ दिसं इच्छंति ते तण्णं दिसं अप्पडिबद्धा गच्छंति-'इमे यलद्धा फंदतिः॥४८५-४११॥ सिलोगो, 'इमे' इति प्रत्यक्ष लद्धा-प्राप्ताः, के ते?, शब्दादयो विषयाः, फंदंतीति(फंदा)चला-अणिच्चा, मम इति आत्मनिर्देशः, हस्थपत्ता, अज्ज इति आमन्त्रणं अथवा अज्ज दिवसे संपदुपपेता, वयं च सत्ता एतेसु कामेसु चलासु, एते असासए, णिवाणं, छड्डिहामो जहा इमेहिं छड्डिता । स्यात् किमर्थ छडिजंति', उच्यते-'सामिसंकुललं दिस्सा ॥४८३-४११॥सिलोगो, सह आमिसेण सामिसो, कुललो-गिद्धो सउलिया वा, मंसीपेसीए गहिताए अन्नाहिं सउलियाहि वाहिज्जंति, चत्तए ण वाहिज्जंति, | अतो 'आर्भिसंसव्वमुज्झित्ता' कण्ठ्यः । "गिद्धोवमे यणच्चा०॥४८७-४११॥सिलोगो, गिद्धेण वा उवमा जेसि कामाणं ते इमे | गिद्धोवमा, जहा सो गिद्धो सामिसो वावज्जति, णिरामिसोण वावज्जति, कामभोगसंपन्नो तद्वितनिमित्तं वा धिज्जातिदाईयादीहिं, अतो गिद्धोवमे भोगे णच्चाणं, संसारं वड्डेतित्ति संसारवड्वणे, 'उरगो सुवण्णपासिव्व' उरण गच्छतीति उरगः, सप्पो-सुवण्णो गरुडो उरओ तस्स पासे, अब्भासे समीपे इत्यर्थः, संकमाणो-बीहमाणो तj-मंदं चरति, एवं विसयकसाएसु तणु अंब(संच)रे 'नागुब्व(नागोवा) बंधणं छित्ता॥४८८-४११।। सिलोगो,जहा हत्थी वारीतो बंधणाई छत्ता वसहिं अप्पणो वए, तस्स वसहिं | अडवी, वनमित्यर्थः, एवं सद्धं वसहिं वए 'इति'ति यदुक्तं 'एतं पत्थं' एतत् पथ्यं, यत् स्नेहपासं छेत्ता, हे महाराय ! उसु. Page #236 -------------------------------------------------------------------------- ________________ 645615 चूणों उत्तरा आ रत्ति मे सुतं, इति उपप्रदर्शनार्थे 'मे' इति मया श्रुतं, ज्ञातमित्यर्थः, किमुक्तं भवति ?-नाग इव स्नेहबन्धनं छित्त्वा आत्मान राज्ञीकृत ५ सद्धं वसहिं नय, एतत् पथ्यं हे महाराजा', एतत् मया श्रुतं साधुसमीपे । 'चइत्ता विपुलं रज्जं०१।४८९-४११॥सिलोगो, स्यया उपदेशः [कारी विपुलं-विस्तीर्ण राष्ट्र-राज, काम्यंत इति कामाः, प्रार्थ्यन्त इत्यर्थः, भुज्यत इति भोगाः, अतस्ते भोगा दुःखं त्यज्यन्त इति दुस्त्यजाः, णिव्विसया-सदादिविसयरहिया णिरामिसा-धणामिसेण रहिता निण्णेहा-पुत्तदाराइसु णिम्ममत्ता णिपडिરાપ્તિ ग्गहा दुपदादिसु । 'सम्मं धम्मं वियाणित्ता ॥४९०-४११॥ सिलोगो, 'सम्म' जहावस्थितं संसारे सम्भावो धम्मो तं सम्म वियाणिचा जहा कामभोगा सयणधणादि वा न परित्राणाय अतो चिच्चा कामगुणे बरे, वरे-प्रधाने, तवं परिगृह्य इत्यर्थः, | प्रकर्षण गृह्य प्रगृह्य, 'अहखातं ति यथा ख्यातं तथा प्ररूपितं, अथवा कामं वीतरागचरितमित्यर्थः, घोरं-भयानक, कातराणां दुरनुचरं, घोरो परक्कमो जेसिं ते घोरपरक्कमा, दुरनुचरपराक्रमा इत्यर्थः। एवं ते कमसो बुद्धा॥४९१-४११॥ सिलोगो, एवमनेन प्रकारेण कमसो-परिवाडीए बुद्धा संबुद्धा सव्वे-छावि जणा धम्मपरायणा-धर्मोट्ठाता 'जम्ममच्चुभउब्विग्गा' जननं जन्म, मरणं मृत्युः जन्मश्च मृत्युश्च जन्ममृत्यू तावेव भयं जन्ममृत्युभयं तस्स, भयस्सुब्बिग्नो भीतो-त्रस्तः दुरनुचर: 'दुखस्संतगवेसिणो' दुक्खस्स अंतो-मोक्खो तं गवसंति मार्गतीत्यर्थः,'सासणि विगतः॥४९२-४११।। सिलोगो, शासु अनुशिष्टौ' शास्तीति शासनं, विगतमोहो-केवलणाणी तेसिं सासणे 'पुचि भावणाभाविया' पुन्वभवे संजमवासणाए माविता, विससिता इत्यर्थः, पुन्वद्धं कण्ठथं । इदाणिं तेसिं णामुक्कित्तणा किज्जइ-राया सहदेवीए.॥४६३-४११॥ सिलोगो, राया उसुयारो णाम || ।।२३२॥ सह कमलावतीए महादेवीए, माहणो भिगू पुरोहितो, माहणी जसा, ते य दारगा, सव्वेवि एते परिणिबुता,निव्वाणं निर्वृतिः,परि SANA Page #237 -------------------------------------------------------------------------- ________________ सर संबन्धः A % मपि धर्मकारबाण च धन्धः यथा च सम्बन्ध इत्यनेमान्यो वक्तव्या. श्रीउत्तरा० निव्वुए इति बेमि । णयाः पूर्ववत् ॥ चोदसण्हं उत्तरायणाणं चुण्णी सम्मत्ता १४ ॥ चूणौँ उक्तं चतुर्दशमध्ययन, इदानीं पंचदशमुच्यते तस्य कोऽभिसम्बन्धः, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा-सूत्र प्रकरणाध्यायसम्बन्धस्विविधः स्मृतः। केचित्तु अविशेषेण, अतः सम्बन्ध इष्यते ॥ १॥ कचिसु आचार्या अविशेषेण-एकविधमेव सभिक्षु सम्बन्धं व्याचक्षते, तद्यथा-सूत्रस्य सह सूत्रेण सम्बन्धः, यथा चतुर्दशमे धर्मकर्मसूत्रं एते परिणिव्वुतेति, पंचदशमस्य आदि-13 ॥२३३॥ सूत्र-'माणं चरिस्सामिति, परिनिर्वाणं च मुनेरेधतीत्येष सम्बन्धः, तथा प्रकरणसम्बन्धो यथा चतुर्दशमे धर्मकथाप्रकरणं व्यावर्ण्यते एवं पञ्चदशमेऽपि धर्मकथैव वर्ण्यते, तथा अध्ययनसम्बन्धः-चतुर्दशमेऽध्ययने अनिदानस्य गुणा व्यवर्णिताः, एवं पञ्चदशमेऽपि अनिदानगुणसंपन्न एव भिक्षुर्भवति, अथवा सामान्येनाध्ययनसम्बन्ध एव वर्ण्यते, अनेन सम्बन्धेनायातस्यास्याध्य-13 | यनस्यानुयोगद्वारचतुष्टयं-उपक्रमो निक्षेपः अनुगमो नय इति, 'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमः उपक्रम्यते वाऽनेनेत्युपक्रमः, तथा निक्षेपः 'क्षिप् प्रेरणे' निक्षेपणं निक्षेपः, तथा अनुगमः ‘गमृ मृ पृ गतौ' अनुगमनमनुगमः, अनुगम्यते वाऽनेनेत्यनुगमः, अनुगगम्यते वाऽनेने(स्मादि)त्यनुगमः, तथा नयः 'णी प्रापणे' नयनं नयः, नीयते वाऽनेनेति नयः, उपक्रमो णामादिकः षड्विधः, भाषो द्विविध:-गुरुभावोपक्रमः शास्त्रोपक्रमश्च, अयं गुरुभावोपक्रमः-जोजेण पगारेण तुस्सति करेति णयाणुवित्तीहिं । आराहणाए | मग्गो सोच्चिय अन्माहतो तस्य ॥१॥ शास्त्रोपक्रमः आनुपूादिकः षड्विधः, स च पूर्वोक्त एवमनुयोगद्वारे, निक्षेपविविधः, * ओघनिष्पनः नामनिष्पमः सूत्रालापकनिष्पन्नश्चेति, ओघनिष्पनः पूर्वोक्तः, नामनिष्पन्न निक्षेपः सभिक्षुकामिति भिक्षुशब्दस्य निक्षेप:'निक्खेवो भिक्खुमी चउब्विहो॥३७३-४१३शोगाथा, इत्यादि, नामस्थापने पूर्ववत्.द्रव्यभितुर्द्विविधा-आगमनोआगमाभ्यां KARNERAKASARAKES 5 ॥२३३॥ %AE%95% Page #238 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० A आगमतः पूर्वोक्तः, नोआगमतस्विविधः-ज्ञशरीर० भव्यशरीर० व्यतिरिक्तो, व्यतिरिक्तश्च निनवादि, मोक्षाधिकारशून्यत्वाद्, द्रव्यं । चूर्णी कुकर्मग्रहस्तं भिनत्ति असौ भावभिक्षुः, अथवा भेत्ता भेदनं भेत्तव्यं वेति द्रव्ये भावे च, द्रव्ये भेत्ता रहकारादि भेदनं परश्वादि| निपा सभिक्षु. * भेतव्यं काष्ठादि, भावतः भेत्ता साधुः भेदनं तपादि भेत्तव्यानि अमूनि रागद्वेषौ दण्डात्रयः गौरवास्त्रयः विकथाश्चत्वारः (तस्रः) का संज्ञाश्चत्वारः (तस्रः) कपायाश्चत्वारः प्रमादा:पंच एवमादीनि भेत्तच्यानि, भिन्दं तु भावभिक्षुर्भवति, उक्तो नामनिष्पन्नो निक्षपः। ॥२३॥ इदानी सूत्रालापकनिष्पन्नो निक्षेपः (स च) अवसरप्राप्तोऽपि न निक्षिप्यते, कुतः, सूत्राभावात, असति सूत्रे कस्यालापका, सूत्र | सूत्रानुगमे, सूत्रमुच्चारणीयं, सोऽनुगमो द्विविधा-सूत्रानुगमो नियुक्त्यनुगमश्च, सूत्रानुगमे सूत्रमुच्चारणीयं अस्खलितादि, नियुत्यनुगमस्त्रिविधा-निक्षेपनियुक्त्यनुगमः उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, निक्षेपनियुक्त्यनुगतैव नामस्थाअपरादिप्रपञ्चेन, उपोद्घातनिर्युक्त्यनुगमः इमाहिं दोहिं मूलदारगाहाहि अणुगंतब्बो 'उद्देसभागाथा,'किं कतिविध०॥ गाथा, एवमवस्थिते सूत्रस्पर्शिकादि चतुष्टयं युगपद्गच्छन्ति, तथा चोक्तं-'एत्थ य सुत्ताणुगमो सुत्तालावगकतो य निक्लेवो । सुत्तफासिय- | सणिज्जुत्ती या य पतिसुत्तमायोज्या ॥ १॥ सूत्रामुगमे त्रं, तच्चेद-'मोणं चरिस्सामिः ॥ ४९४ ॥ वृत्तं, मन्यते तिकालअवस्थितं जगदिति मुनिः, मुनिभावो मौनं, चरिस्सामो 'चर गतिमक्षणयोः' मुनित्वमाचरिष्यामः, 'समिच्च धम्म' सं एत्य 1 ॥२३४॥ समेत्य 'इण् गतौ' धर्म प्राप्य इत्यर्थः श्रुतधर्म, चारित्रधर्म चरिस्सामो, ज्ञानदर्शनचारित्रतपोभिः 'उज्जुकडे' अजुभावं कृत्वा । 'सोधी उज्जयभावस्से'ति, 'णियाणछिपणे'त्ति 'दाव् लवने' प्राणातिपातादिषन्धकरणरहितः छिन्नबन्धनोऽभिधीयते, अप्रमत्त-18 संयत इत्यर्थः, 'संथवं जहिज्ज' संस्तवो द्विविधा-संवाससंस्तवः वचनसंस्तवश्व, अशोमनैः सह संचासः, वचनसंस्तवश्च तेषा-11 SIDER-RSSIST Page #239 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णों १५ भिक्षु० ॥२३५॥ मेव यः तत्परित्यजेत्, 'अकामकामे' अकामः - अपगतकामः कामो द्विविधः-- इच्छाकामो मदनकामश्च, अपगतकामस्य या इच्छा वां कामयति, सा च कामेच्छा मोक्षं कामयतीति, प्रार्थयतीत्यर्थः, 'अण्णायएसी परिव्वए' अज्ञातैषी, अज्ञातमज्ञातेन एषते - भिक्षते असौ अज्ञातैषी, निश्रादिरहित इत्यर्थः, परिव्रजेत् समन्ताद् व्रजेत्, सर्वप्रकारं सर्वभावेनेत्यर्थः, य एवंगुणविशिष्टः स भिक्षुर्भवति । 'राओवश्यं चरिज्ज लादे० ' ।।४९५-४३० ।। इत्यादि, रात्रादुपरतं चरेत् किमुक्तं भवति, रात्रौ न भुङ्क्ते, रात्रौ गतादि क्रियां न कुर्यात् विरते विरतीभावात् विरतिग्रहणाच्चारित्रं गृह्यते, पंच महाव्रतादिकं कर्म्मचयरिक्तीकरणे चारित्रं, वेदं वेतीति वेदवित्, वेदः श्रुतज्ञानं, संपन्नो भवेदित्यर्थः, अत्ता रक्षितो चारित्रात्मरक्षितो भवेत् प्राज्ञो विदुः, संपन्नो आयोपायविधिज्ञो भवेत्, उत्सर्गापवादद्रव्याद्यापदादिको य उपायः, 'अभिभूय परीसहान् अभिभूय तिरस्कृत्य 'सम्वदंसी' आत्मवत्सर्वदर्शी भवेत्, 'जे कम्हिवि न मुच्छिए' यः कस्मिंश्चिदपि न मूर्छितो भवति, न रागं गच्छतीत्यर्थः, प्रतिपक्षेण द्वेषं न गच्छतीति स भिक्षुरिति ।।'अक्कोस वहं ० ' ।। ४९६-४२०॥ इत्यादि, एवं वक्ष्यमाणेषु रागद्वेषविप्रमुक्तेन भवितव्यं, यदि कश्चिदाक्रोशयतिबन्धं वा करोति, तद्विचितयित्वा आलोच्य धीरो भवेत्, न क्षोभः करणीयः, कथम् ?- आक्रोशति मां बालः तत्र लाभ एव मन्तव्यः दिष्टथा वा यद् मां न ताडयति, ताडयत्यपि वाले लाभ एव मन्तव्यः दिष्टया च यन्मां जीवितान्न व्यपरोपयति, एवमादि, तथा च "आक्रुष्टेन मतिमता तत्रार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किन्नु कोपेन १ ॥ १ ॥ " मुनिर्भूत्वा गच्छेत्, ज्ञानी भूत्वा संयमं अव्यग्रमनाः चरेत्, यापयन्नित्यमात्मगुप्तः सचारित्रात्मको गुप्तो भवेत् इति, अन्यग्रमनसा असंप्रहृष्टेन च भवितव्यं कथं १, दुःखे समुत्पन्ने न शोकार्त्तेन भवितव्यं, सुखे च समुत्पन्ने न प्रहृष्टेन भवितव्यं, एवं सर्वमपि भिक्षु लक्षणं ॥२३५॥ Page #240 -------------------------------------------------------------------------- ________________ -585 श्रीउत्तरा भिक्षुलक्षण समिक्षु | रागद्वेषात्मकं यः सहते क्षमते स भिक्षुर्भवति । 'पंतं सयणासणं०॥४९७-४२०॥इत्यादि, एषु च कारणेषु अरक्तद्विष्टेन भवितव्यं, पंत-निकृष्टं अशोभनं शयनासनानि भजित्वा-सेवित्वा 'भज् सेवायो' शीतोष्णं च सेवित्वा, नानाप्रकारं च दंसमसकादिद प्राप्य, नानाप्रकारं मत्कुणापिशुकषट्पदादि, अव्यग्रमनसा असंग्रहृष्टेन भवितव्यं, रागद्वेषविप्रमुक्तेनेत्यर्थः, य एतत् कृत्स्नं परीसहजातं सहते स भिक्षुर्भवति॥'नो सक्कियमिच्छह०॥४९८-४२०॥ इत्यादि, एषु च सत्कृतादिषु रागो न करणीयः, यदि कश्चित्सत्कारं करोति, अभ्युत्थानादिकं, न तदिच्छेत्-न प्रार्थयेत्, शोभनो कारः सत्कारः, स च न पूजामिच्छति, वस्त्रादिकं, न वन्दनकमिच्छति, किमुक्तं भवति ?-एषु क्रियमाणेष्वपि रागं न गच्छत्तीत्यर्थः, सः संयतः सुव्रतस्तपस्वी च भवति, यश्च ज्ञानादिसहितः चारित्रात्मगवेषी च स भिक्षुर्भवति।जेण पुणो जहाइ जीवियं०॥४९९.४२०॥ इत्यादि, 'ओहान त्यागे' येन प्रकारेण संयमजीवितं परित्यजति तन करोति, येन मोहनीयः कर्म बध्नाति तच्च न करोति, कृत्स्नं-सम्पूर्ण, कृष्णं च अशुभमित्यर्थः, 'नियच्छति' प्राप्नोति बध्नातीत्यर्थः, तच्च न, जहाति, नरनारीप्रहाणार्थ परित्यागः, यच्च कौतुकं न गच्छति स भिक्षुर्भकावति । 'छिन्नं सरं भोमं ॥५००-४२०॥ इत्यादि, एतानि च जानमपि न प्रकाशयेत्, छिन्नमिति वस्त्रच्छेदः काष्ठादीनां वा छे दान्, शुभाशुभं न प्रकाशयेत्, अधिकरणमिविकृत्वा, एवं सर्वत्र अप्रकाशतां, पुरुषः दुंदुभिस्वरो काकस्वरो वा एवमादिस्वरव्याकरणं, भौमादित्वात् भौमः, अकाले जं पुप्फफलं, स्थिराणां चलनं, प्रतिमानां जल्पनादि, अन्तरिक्षादिग्दाहपांशुवृष्टयादयः, दिव्या ग्रहयुद्धादि, 'सुविणं' स्वप्नलक्षणं, तथा पुरुषस्वीहस्त्यश्वादिलक्षणं, दण्डो यो यस्मिन् अपराधे भवति, 'वत्थुविज्जा' वास्तुलक्षणं, पुरुषादीनां अंगविकारः, कस्य कीदृशं अंगं शोभनं भवति, बहु ऋषगन्धारादीनां स्वराणां विजया अभ्यास RECACAA-% ॥२३६॥ जेणारागा शोभनो। ॥२३६॥ ARA Page #241 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १५ भिक्षु ॥२३७॥ इत्यर्थः एवमादिभिर्विद्यादिभिर्यो न जीवति स भिक्षुर्भवति । 'मतं मूलं० ॥५०२४२०॥ इत्यादि, मन्त्रान् साधुकरणान् ज्ञात्वापि प्रकाशयेत् एवं मूलानि तथा विविधान् वैद्यचिन्तान् वमनविरेचन धूमनेत्रस्नात्रादिकान् न प्रकाशनेत्, तथा आतुरशरणं विचिकित्सार्थं न कुर्यात्, तं जाणणापरिण्णाए परिजाणिऊं अनंतरं पच्चक्खाणपरिन्नाए प्रत्याख्यानं करोति स भिक्षुर्भवति । 'खत्तियगण० ॥ ५०३-४२० ॥ इत्यादि, क्षत्रिया - राजानः, गणा - मल्लगणादयः, 'उग्गा' दण्डपाशिकादयः, राजपुत्रा ब्राह्मणभोगिका, विविधाश्च शिल्पिनः, एतेषां निःशीलानां प्रशंसां पूजनं वा न करोति स भिक्षुर्भवति । 'गिहिणो०' ॥ ५०३ ॥ इत्यादि, गृहस्था ये प्रब्रजितेन दृष्टाः अप्रब्रजितेन वा, तेषां निःशीलानामिहलो कफलार्थं यः संस्तवं न करोति स भिक्षुर्भवति । 'सयणासण० ' ||५०४-४२०॥ इत्यादि, शयनासनपानभोजनानि, परकीयं यदि तं परो न ददाति प्रतिषेधयति वा, प्रतिषेधितो वा निर्वृत्तः सन् यः | प्रद्वेषं न करोति स भिक्षुर्भवति । जं किंचाहार० ॥ ५०५-४२० ॥ इत्यादि, यत्किचिदाहारं परतो लब्ध्वा यस्तेन आचार्योपाध्यायादि त्रिविधेन नानुकम्पति, 'जइ मे अनुग्गहं कुज्जा, साधु होज्जामि तारिओ' यदि मनसा एवं चिंतयति, वाचा सर्वादरेण यथापरिपाट्या निमन्त्रयति, कायेन च परार्थेन ददाति स भिक्षुर्भवति, यः पुनर्मनसा वचसा कायेन च सुसंवृत्तः स भिक्षुर्भवति । 'आयामगं चेव० ॥५०६-४२०॥ इत्यादि, आयामादि प्रसिद्धमेव नीरसं पिंडं पानकं वा लब्ध्वा'णो हीलये' न द्वेषं गच्छेत्, प्रान्तकुलादि च यः परिव्रजति पर्यटति स भिक्षुर्भवति । 'सद्दा विविधा०' || ५०७ ॥ इत्यादि, शब्दा विविधा नानाप्रकारा लोके भवन्ति, दिव्या मानुष्यकाः तैरश्वाश्च भीमा भयानकाः भयमैरवाः सुतरां उच्चासनका ओराला-महंगा उपसर्गादिषु भवंति यस्तान् श्रुत्वा | सतेन न बीभेति स भिक्षुर्भवति । 'वायं विविहं०' ॥५०८-४२० ॥ इत्यादि, वादं विविधं नानाप्रकारं समिच्च सं एत्य-ज्ञात्वा छ भिक्षु लक्षणं ॥२३७॥ Page #242 -------------------------------------------------------------------------- ________________ १५ या, अनपवादी पूर्वोक्तगुणायलाहार आत्मवत् सर्वदर्शी, उप ॥ इत्यादि, न शिल्पेन श्रीउत्तरा० 'लोए' लोकप्रवादं श्रुत्वा 'सहिते' सहितो ज्ञानदर्शनचारित्रे खयाणुगतो-खेदेन अनुगतो, खेदो विनयवैयावृत्यस्वाध्यायादिषु, चूर्गों प्रज्ञश्च एतेष्वेव कोवियप्पा-कोविदात्मा ज्ञातव्येषु सर्वेषु, परिचेष्टित इत्यर्थः, प्राज्ञोऽभिभूय परीषहान्, आत्मवत् सर्वदशी, उप-५ शान्तो विहेडनं प्रपञ्चनं, वाचा कायेन च परापवाद इत्यर्थः, अनपवादी पूर्वोक्तगुणायुक्तश्च यः असौ भिक्षुर्भवति । 'असिप्पसभिक्षु जीवी ॥५०९-४२०॥ इत्यादि, न शिल्पेन जीवति, नास्य गृहं विद्यत इत्यगृहः, अभित्रः जितेन्द्रियः बाह्याभ्यन्तरसंगविप्रमुक्तः ॥२३८॥दा अणु-स्तोकं अल्पं, अल्पकषायी, लघूनि-निःसाराणि निष्पावादीनि तान्यपि अल्पानि भक्षते, शरीरगृहमपि त्यक्त्वा एके राग द्वेषरहिता, एभिःगुणैर्युक्तो यः स भिक्षुर्भवति । इदानी नयाः-णीज प्रापणे, नयन्तीति नयाः, नयंति गमयंति प्राप्नुवंति वस्तु Bाये ते नयाः, अथवा द्रव्यार्थिकपर्यायार्थिको, अथवा निश्चयव्यवहारौ, अथवा सप्त नया:, अथवा पंच नयाः, एकैक: शतभेदः, एवं सप्त पंच वा नयनशतानि भवन्ति, अथवा ज्ञाननयश्चरणनयश्च, एवमेते आत्मीयेनाभिप्रायेण वस्तुगमका अस्मिन्नध्ययने भवंतीति । अयं ज्ञाननयः 'णायंमि गिहियब्वे' ॥ गाहा, अयं पुनश्चरणनयः सव्वेसिपि नयाणं'। गाथा, इति परिसमाप्त उपप्रदर्शने, बेमि-प्रवीमि आचार्योपदेशात, न स्वमनीषिकया ॥ पञ्चदशमध्ययनं समाप्तम् ॥ उक्तं पञ्चदशमध्ययनं, इदाणिं षोडशम, तस्य कोऽमिसम्बन्धः ?, सम्बन्धो वक्तव्यः, स सम्बन्धस्त्रिविधः, तद्यथा-सूत्र-2॥२३॥ | प्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धी ऊरौ, अध्यायसम्बन्धः भिक्षुगुणाः पञ्चदशेभ्यो वर्णिताः, भिक्षुश्च ब्रह्मचर्यव्यवस्थितो भवति, इह च पोडशेऽध्ययने ब्रह्मचर्यगुप्तयो वक्ष्यन्ति, अनेन सम्बन्धेन आयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिप्फरणे निक्षेपे दबंभचेरसमाहिहाणमिति णाम, दशशब्दस्य ब्रह्मशब्दस्य चरणशब्दस्य समाधिशब्दस्य स्था -SERSSEXSANDARIES Page #243 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णो १६. ब्रह्मचर्या ० ॥२३९॥ नशब्दस्य व निक्षेपः कर्त्तव्यः, दश एकेन विना न भवन्तीति एकस्य तावभिक्षेपः क्रियते, स सप्तप्रकारः'णामं ठवणा० ॥३७९-४२१ ॥ इत्यादि, णामैककं देवदत्तादि, स्थापनैककं द्विविधं सद्भावे असद्भावे च सद्भावस्थापनैककं लेप्यहस्त्यादि, असद्भावे अक्खादि, द्रव्यैककं सचिचादि, मातृकापदैककं' उप्परणेति वा ० ' संग्रहैककं ग्रामादि, पर्यायैककं एको जीवपर्यायो नारकादि, अजीवपर्यायो वा गन्धादि, भावैककं औदयिको भाव इति । इदानीं दशशब्दस्य निक्षेप :- 'दससु अ छक्को० ॥३८० - ४२२॥ इत्यादि, नामदशा दश नामानि देवदत्तयज्ञदत्तादीनि स्थापनादेश स्थापनाथा (दशा) नां स्थापना, सद्भावे असद्भावे च द्रव्यदश दश सचित्तादीनि द्रव्यानि, क्षेत्रदश दश आकाशप्रदेशा दशसु वा क्षेत्रेषु यद् द्रव्यमवगाढं, कालदश दश समया दशसमयस्थितिकं वा यद् द्रव्यं, भावदशा पर्या यद्वयं (दशक), जीवपर्याया अजीव पर्यायाश्च, देशकालपर्याया (क्रोधादयः) नरकादिगतयश्चत्वारः, साकारोपयोगोऽनाकारोपयोगथ, अमी जीवपर्याया दश, अजीवपर्याया रूपरसगन्धस्पर्शशब्दाः शुभा शुभाश्व पर्यायाः।। ' वं भंगी उ चउकं० ॥३८१-४२२॥ इत्यादि, नामब्रह्म ब्रह्म इति यस्य नाम, ठवणावंभं वण्णुष्पत्ती जहा बंभचेरेसु, द्रव्यब्रह्म अज्ञानीनां वस्तिनिग्रहः, मोक्षाधिकारशून्यत्वात्, भावेऽपि वस्तिनिग्रहः एव ब्रह्मचर्यमभिधीयते ज्ञानिनां मोक्षपथास्थितानां तस्य रक्षणार्थममूनि वसत्यादीनि स्थानानि रक्षणीयानि सूत्राभिहितानि । 'चरणे छक्को० ॥ ३८३-४२२ ॥ इत्यादि, चरणे षट्को निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यचरणं द्विविधं गतौ भक्षणे च वर्त्तते, गतौ भूम्यां गच्छति, चरणे मोदकादीन् भक्षयति, क्षेत्रचरणं यस्मिन् क्षेत्र गच्छति भक्षयति वा, यस्मिन् वा क्षेत्रे चरणं व्यावर्यते, एवं कालचरणमपि, भावचरणं गुणानां चरणं । 'समाधीए उ चउक्को० ॥३८४-४२२ ॥ इत्यादि, समाधिशब्दस्य चतुर्धा निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यसमाधिः येन द्रव्येण समाधिः उत्पद्यते, भावसमाधिः ज्ञानदर्शनचारित्रतपआत्मिका, स्थाप एकदशक ब्रह्मसमाधि निक्षेपाः | ॥२३९॥ Page #244 -------------------------------------------------------------------------- ________________ 36-139A%* श्रीउत्तराना (स्थान)शब्दस्य पञ्चदशप्रकारो निक्षेप नाम ठवणा ॥३८५-४२२॥इत्यादि,नामस्थापना यो यस्य नाम्नः अ), योग्य इत्यर्थः, स्थानचूर्णी स्थापनस्थापनं यो यस्य स्थापना), यथाऽऽचार्यगुणोपेत आचार्यः स्थाप्यते, द्रव्यस्थानं सर्वद्रव्याणां स्थानमाकाशः, क्षेत्रस्थानं निक्षेपः क्षेत्रमुखमाकाशमुख्यं तस्य यच्चात्मस्थानं, 'अद्धा' इति कालस्याख्या तस्य स्थानं समयक्षेत्रं अर्द्धतृतीयद्वीपसमुद्ररूपं, ऊर्ध्वस्थानं ब्रह्मचयो० साधोः कायोत्सर्गस्थानं, 'उपरतिस्थानं उपरमणमुपरतिः, प्राणातिपातादीनां विरतिरित्यर्थः, वसतिस्थानं साधोः स्थानं, स्त्री-18 ॥२४॥ ४ पशुपण्डकविवर्जिता वसतिः, संयमस्थानं संयमाध्यवसायविशेषाः, अग्रहस्थानं धनुषः खड्गस्य वा ग्रहणस्थानं, समपदं वैशाख * मित्यादि, अचलस्थानं यस्मिन् स्थाने स्थितस्य चलनं न भवति, यथा सिद्धस्य, गणनास्थानं अक्ष एकादश शतं सहस्रमित्यादि, का संधनास्थानं अयं मूलेन सह संबध्यते वस्तुनि, न अग्रं, अग्रेण सह, मूलं वा मूलेन सह संबध्यते, भावस्थानं, सर्वेषां भावाना मौदयिकादीनां जीवे स्थानं, आश्रय इत्यर्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्य विषयः, स च अवसरप्राप्तो|ऽपि न निक्षिप्यते, कुतः १, सूत्राभावात्, असति च सूत्रे कस्य आलापकाः, सूत्रं च सूत्रानुगमे भविष्यति, सोऽनुगमो द्विविधःसूत्रानुगमो नियुक्त्यनुगमश्च, नियुक्त्यनुगमविविधः-निक्षेपनियुक्तिः उपोद्घातनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च, निक्षेपनियुक्तिः अनुगतैव, उपोद्घातनियुक्तिः इमाहिं दोहिं मूलदारगाहाहिं अणुगंतव्वा, तंजड़ा-"उद्देसे."||गाहा॥"किं कतिविहं." गाहा, एवं सूत्रानुगमो सूत्रालापकनिष्पन्नो निक्खयो सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपद्गच्छन्ति, तथा चोक्तं--'एत्थ य सुत्तायुगमो सुत्तालाव| यकयो य निक्खेवो । सुत्तप्फासियनिज्जुची नया य पतिसुत्तमायोज्जा ॥१॥ सूत्राणुगमे सूत्रमुच्चारणीयं, तच्चंद-- "सुअं मे आउसं तेण भगवया एवमक्खायं० (सूत्रं२-४४३) ॥ श्रुतं मया हे आयुष्मन् ! तेन भगवता एवमाख्यातं, हे आयुष्मन्! ॥२४॥ SARALACOCCC %%A4-%ER Page #245 -------------------------------------------------------------------------- ________________ 46 चूर्णी ब्रह्मचर्या ॥२४॥ 5 इति शिष्यामन्त्रणं, सत्स्वप्यन्येषु जात्यादिषु आमन्त्रणेपु आयुरेव गरीयः, कुतः१, आयुषि सति सर्वाण्येव जात्यादीनि भवंति निक्षेपः के एवमाह--सुधर्मास्वामी, जम्बुनामानं शिष्यमाश्रित्य ब्रवीति, यथा मया भगवतः समीपे श्रुतं, अनेन शिष्याचार्यप्रबन्धः प्रद-15 शितो भवति, अथवा श्रुतं मया आयुपि सति भगवता, जीवता भगवता एवमाख्यातमितियावत, अनेन क्षणभङ्गनिरासः कृतो भवति, अथवा श्रुतं मया आवसताऽनु, समीपे निवसता इत्यर्थः, अनेन गुरुकुलवासः ख्यापितो भवति, नित्यं गुरुकुलवासिना भवितव्यमिति, अथवा श्रुतं मया आमृपता, गुरुपादाविति वाक्यशेपः, विनयेन मया लब्धं इतियावत्, अनेन विनयमूलो धम: प्रदर्शितो भवति, 'इह खलु थेरेहिं' इत्यादि, इह अस्मिन् प्रवचने, खलु अवधारणे, इहैव नान्यस्मिन प्रवचने, धर्मे स्थिरीकरणात् स्थविराः तैर्भगवद्भिः स्थविरैः ऐश्वर्यादिसम्पदुपेतैर्दश ब्रह्मचर्यस्थानानि, प्रज्ञप्तानि कथितानीत्यर्थः, यानि भिक्षुः भिक्षुश-15 ब्दश्च पूर्वोक्तः, श्रुत्वा निशम्य, अवधार्येत्यर्थः, 'संजमबहुले' संयमः पृथिवीकायादिकः संवरः-पंच महाव्रतानि समाधिः|| ज्ञानादिकः, बहुलशब्दः पुनः पुनः करोत्यर्थः, एतानि ब्रह्मचर्यावस्थितः सर्वाण्येवाराधयति, तथा च यः गुप्तो मनोवाकायैः, है तथा इन्द्रियैः ब्रह्मचर्ये च गुप्तः सदा अप्रमत्तो विहरेत्, सः अमनि स्थानानि आराधयतीति । इदानीं शिष्यः पृच्छति-कतराणि तानि दश ब्रह्मचर्यस्थानानि०॥ (सूत्रं३-४२४) ।। आचार्यों निर्वचनं करोति--अमूनि तानि, वक्ष्यमाणानि, तंजहा-'नो इत्थीपसुपंडग' इत्यादि, 'न' इति प्रतिषेधे, स्त्रियः प्रसिद्धाः, पशवः गावीमहिपीअश्वगर्दभादि, पण्डका-नपुंसकाः, संसक्तानि-आकीणोनि ॥२४॥ कातैः, शयनानि स्थानानि च, एतानि न सेवते यः स निर्ग्रन्थो भवति,'तं कथमित्यादि, तत्कथमिति चेत् कथं) एतानि स्थानानि सेवमानो न निग्रन्थो भवति ?, उच्यते--एतानि स्थानानि सेवमानस्य ब्रह्मचर्य शंका भवति, सेवामिन सेवामीति शङ्कामात्र REPROCTOR Page #246 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १६. ब्रह्मचर्या ० ॥२४२॥ よしだか कांक्षा कतमां सेवामीति, किं दिव्या मानुष्याः तिरिचीर्वा कांक्षामात्रं विचिकित्सा मतिविप्लुतिः धर्म्मज्ञस्य, किं जायते सेवमानस्य ?, कर्म बध्यते, असेवमानस्य न बध्यते, ईदृशी विचिकित्सा समुत्पद्यते, भेदं संयमाल्लभते, चारित्रखण्डमित्यर्थः, उन्मादं वाऽऽनुयात्, ग्रहगृहीत एव भवेत्, केवलिपन्नत्ताओ वा धर्माद् भ्रस्येत, धम्र्मो द्विविधः श्रुतधर्मश्वारित्रधर्मश्च, अस्माद् द्विविधादपि धर्माद् अस्यते, तस्माद्विदेत् दोषजालं, ज्ञात्वा णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेविता भवति से णिग्गंथे, अयमुपनयः ॥ तहा- 'नो इत्थीणं कहं कहित्ता भवइ से निग्गंथे भवति०' । (सूत्रं ४-४२५) । यः स्त्रीणां कथामपि न कथयति, सा च इत्थीणं कथा चतुर्विधा भवति, तंजहा - जातिकहा कुल० रूप० णेवत्थकहा, जातिकहा बंभणी खत्तिणी सोभणा असोभणा वा, कुलकथा उगादि दमिला मरहट्टका, वत्थं जं जंमि देसे सोभणं वा असोभणं वा तं कहयति, तत्कथमिति चेत् यतः तै सार्द्धं निवसतः शयनासनस्थानानि सेविनः दोषजालं भवति । तथा कथामपि तथा कथयति तदेव दोषजालं सविशेषतरं भवति, तस्मात् कथापि स्त्रीणां | न कथनीया इति । 'नो इत्थीहिं सद्धिं संनिसिजागए विहरेत्ता भवति०' (सूत्रं ५) ॥ यः स्त्रीभिः सार्द्ध निसिज्जागतो न तिष्ठति, तत्कथमिति चेत् यथा कथां कुर्वतः दोपजालं भवति तथा नैपद्यागतस्यापि, तस्मात् निषद्यागतेनापि स्त्रीभिः सार्द्ध न स्थातव्यमिति । इन्द्रियाण्यपि न निरीक्षितव्यानि तासां, कस्मात्, दोषजालभयात्, 'एवं नो इत्थीनं०' ॥ (सूत्रं ७ - ४२६!!) कुडुंतरे वा कुंचिदादिस सुणेत्ता (न) भवति स निर्ग्रन्थो, पक्केष्टकादि कुड्यं, केतुगादि भित्ती, वस्त्रादि दुष्यं, कुपितशब्दं रत इत्यर्थः, शेपशब्दा गतार्थाः, एवमादयः शब्दाः स्त्रीणां न श्रोतव्याः, पूर्वोक्तदोषजालभयात् एवं पूर्वरक्रीडितानि न स्मर्त्तव्यानि पूर्वदोषजालभयात्, एवं नो इत्थीणं कुद्धंतरे ठातितव्यं, पूर्वोक्तदोपजालभयादेव, एवं प्रणीतं रसभोजनं न भक्षयेत्, दोषजालभयात् प्रणीतं स्थाननिक्षेपः ॥२४२॥ Page #247 -------------------------------------------------------------------------- ________________ चूणों श्रीउत्तरा०मलत्स्नेहं तैलघृतादिभिः। तथा अतिमानं यावत् आहारो नाभ्यवहरणीयः, अतिमात्राया अप्रणीतस्य कस्मादभ्यवहरणं न पापनिक्षेपः ४ क्रियते ?, उच्यते-पूर्वोक्तदोषजालभयादेव, तथा विभूषापि शरीरवस्त्रादिषु न करणीया, किमिति १, विभूषितशरीराः स्त्रीणां अ-11 भिलपणीया भवति ततस्तदेव दोषजालमाप्नोति । तथा-शब्दरूपरसगन्धस्पर्शेषु यः सक्तिं न करोति स निग्रन्था भवति, कथ-IN पापश्रमः मिति चेत १. उच्यते--शब्दादिषु प्रसक्तस्य तदेव पूर्वोक्तं दोषजालमापद्यते । इदानीं एतदेवार्थः श्लोकैःप्रदर्शयति । नयाः पूर्ववत । ॥२४३|| उक्तंभचेरसमाहिठाणं षोडशमध्ययनामिति ।। इदाणिं सप्तदर्श, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च सम्बन्धः त्रिविधः, तद्यथा--'सूत्रप्रकरणाध्यायः' इत्यादि, सूत्रप्रकरणसम्बन्धौ ऊह्यौ, अध्यायसम्बन्धः षोडशमे दश ब्रह्मस्थानानि वर्णितानि तैः सम्प्रयुक्तः सुश्रमणो भवति, एवं श्रमणेन कर्तव्यमिति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावयेते,नामनिप्फण्णे निक्षेपे पावसमणिज्जति | पापशब्दो निक्षेप्तव्यः, श्रमणशब्दश्च, पावे छक' मित्यादि(३८५-४३१) पापशब्दस्य पदको निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यपापं आगमनोआगमाभ्यां, आगमतः पापपदार्थज्ञः अनुपयुक्तः, नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तः सचिचादि, सचिचं द्विपदादि, द्विपदानां पापमनुष्यादि, पापः पापसमाचारः, अशोभनसमाचार इत्यर्थः, एवं सर्वत्र पापं अशोभनमभिधीयते, चतुष्पदानां शृगालादि, अपदानां विषवृक्षकिंपाकफलादि, अचिचानि एतान्येव जीवरहितानि, मिश्राणि एषामेव भागो जीवसहितः भागो जीवरहितमिति, क्षेत्रपापं नरकानि, यस्मिन् वा क्षेत्र नरकादिकं वर्ण्यते, कालपापं अतिदुस्समादि, यस्मिन् वा ॥२४३॥ काले पापं वर्ण्यते । 'भावे पावं इणमो० ॥ ३८७-४३२ ॥ इत्यादि, भावपापं इमं प्राणातिपातः मृषावादः अदत्तादानं T945%4 CARRORSCRec 13 57 Page #248 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूणों निक्षेपः पापश्रम ॥२४४॥ C-E-% AREE अब्रह्म परिग्रहः, क्रियते, तानि च शब्दादीनि पापस्थानानि अभिधीयते, कारणे कार्योपचार, तैः पापं बध्यते इति, ततस्तानि श्रमणपापस्थानानि अभिधीयंते, यानि च सूत्रोक्तानीति, इदानीं श्रमणशब्द:-'समणे चउक्कनिक्खेवो' ॥ ३८८-४३२ ॥४॥ | इत्यादि, तस्य चतुष्को निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यश्रमणः निहणवादि, भावश्रमणो ज्ञानी चरित्रयुक्तश्च, 'जे भावा॥३८९-४३६ ॥ इत्यादि, 'एयाई पावाइं० ॥ ३९१-४३६ ॥ इत्यादि, एतद्गाथाद्वयं गतार्थ, ये भावाश्चाशोभना इहाध्ययने वर्णिताः तान् सेवमानो पापश्रमणोऽभिधीयते, उक्तो नामनिप्फण्णो निक्षेपः । इदानी सूत्रालापकस्य विषयो, | अस्माद् यावत् सूत्रानुगमे सूत्रमुच्चारणीयं, एतत् पूर्ववद् द्रष्टव्यं, सूत्रं चेदं-'जे केइ उ (मे) पव्वइए.' ॥ ५२७-४३६ ।। इत्यादि, यः कश्चित् प्रबजितः अनिर्दिष्टस्वरूपः तस्येदं विशेषणं, निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थविनमुक्तः, बाह्यो ग्रन्थः द्विपदचतुष्पदहिरण्यसुवर्णादिकः, अभ्यन्तरः क्रोधादि, श्रमणधर्म श्रुत्वा 'विनयोपपन्नो' ज्ञानदर्शनचारित्र उपचारविनयसम्पन्नो इत्यर्थः, 'सुदुर्लभ लभेज्जा (लहिउं) बोधिलाभं संवेगवैराग्यसंम्पन्नः संयम प्रति यतितुमारब्धः, स एवंगुणविशिष्टोऽपि भूत्वा | | चरित्रावरणीयकर्मोदयात् सीदितुमारब्धः यथासुखं विहरति, तत्र चोदितः-कि स्वाध्यायादि न करोति ?, पश्चात सीदतां यानि वचनानि तान्यसौ वक्तुमारब्धः 'सिज्जा इढा० ॥५२८-४३६।। इत्यादि, शय्या-वसतिः, सा च मे दृढा निरूप्यते, तथा निरसं दा स ॥२४४॥ पावरणाणि च विद्यन्ते, अन्नपानादि च लभ्यते, न कश्चिदतिशयो विद्यते, न च बहुश्रुताल्पश्रुतयोः कश्चिद्विशेषः, ततः किं मम || गलतालविशोषणेण, निर्धर्मवचनमेतत, पापश्रमणोऽपि स एव अभिधीयते, एतानि च पापानि कुर्वन् पापश्रमणोऽभिधीयते । 'जे केइ उ' ॥५२६-४३६॥ इत्यादि, निद्राशीला निद्रास्वभावः, निद्रां प्रकामशः सेवते, भुक्त्वा पीत्वा च निरपेक्षं स्वपिति, न स्वा RECRACTERece न Page #249 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णी १७ पापश्रम: ॥२४॥ %E9% ध्यायादि करोति, असौ निद्राप्रमादे वर्तमानः पापश्रमणो भवति। आयरिय०॥५३०-४३६॥इत्यादि, श्रुतं विनयं च यैः शिक्षा में पापश्रमणं पितः तानेव खिसति-परिभवति बाल:-अज्ञः,असावपि पापो भवतीति । आयरिय०५३१-४३६॥इत्यादि, तथा आचार्योपाध्या लक्षणानि यानां सम्यक् प्रतिपत्तिं न करोति, यश्च न सम्यक् प्रतिपूजयति, स्तब्धश्च भवति,असौ पापो भवति। संमद्दमाणे॥५६२-४३६॥ इत्यादि, तथा जीवेषु च यः निरपेक्षः सन् संमर्दयन् अणायुत्तो गच्छति, पाणिग्रहणाद् द्वीन्द्रियादयः प्रसाः परिगृहीता, बीजहरितग्रहणात् स्थावराः, यश्च असंयतः संयत इति आत्मानं मन्यते असावपि पापो भवति । 'संथारं०॥५३३-४३६॥ इत्यादि, संथारे यत्र सुप्पते, फलग-शयनं उपविशनं बा, पीढं उपविशनमेव, निषद्या पायकंबलादि वा,एतत् सर्व अपमज्जित्ता आरुभती,तथा ग्रहणं स्थापन अपमज्जित्ता यः करोति स पापो भवति। दवदवस्स०॥५३४.४३६॥इत्यादि,निक्कारणमेव त्वरितगामी, युगान्तरप्रलोकी उपयुक्तश्च न भवतीत्यर्थः, तथा प्रमत्तश्च अन्यतरेण प्रमादेन पुनः पुनर्भवति, उल्लंघनं पाटनमन्यतरस्य सत्चविशेषस्य रोपाविष्टः करोति, चंडो-रोषणः, नित्यं रोषणशीलश्च यः स पापो भवति । 'पडिलेहेइ०॥५३५-४३६।।इत्यादि, तथा प्रतिलेखना |च यः करोति प्रमत्तः, अन्यतरेण प्रमादेन, पादकंचलादि च न प्रतिलेखयति, तदपि दोषदुष्टं अणायुक्तं प्रतिलेखयति यः स पापो। भवति । 'पडिलेहेइ. ॥५३६॥ इत्यादि, तथा प्रतिलेखयति प्रमत्तः, किंचिन्मनोहरकलरिभितादि शब्दं श्रुत्वा गुरुणा णोदितः अज्जो! न वट्टति, ततस्तमेव गुरुं परिभवति यः स पापो भवति । बहुमाई.' ॥५३७-४३६।।इत्यादि, बहुमायी-सर्वत्र प्रयोजनेषु मायया व्यवहरति, न सुद्धहृदयः, प्रकर्षेण मुखेन अरिमावहतीति मुखरी, तादृशं भाषते येन सर्व एव अरिर्भवति, तथा स्तब्ध: ॥२४५५ लुब्धच, यथा मायया क्रोधेन मानेन लोभेन च न क्वचित् किंचित्करोति निग्रह, एतदुक्तं भवति-सर्वमेव प्राणातिपातादि करोती 99-%97 Page #250 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १७ पापश्रम० ॥२४६ ॥ त्यर्थः, न क्वचित् विवेको विरतिर्वा विद्यते, न च संविभागशीलः, एतद्दोषदुष्टत्वात् न कस्यचित् प्रिया, असौ पापो भवति । 'विवायं च० ' ॥५१८-४३६ ॥ इत्यादि, खामितविउसिताई अधिकरणाई उदीरेति, अन्येषामुपशान्तानामिति विग्रहः, उदीरयति, अध|र्मशीलत्वात्, अदुवा अथवा स्वपक्षं परपक्षं वा हंति, व्युद्ग्रहे कलहे वा युक्तः - आयुक्तः, विग्रहः सामान्येन कलहो वाचिकः, यः एवंप्रकारः असौ पापो भवति । 'अधिरासणे० ॥५३९-४३६॥ इत्यादि, स्थिरासनो न भवति, निक्कारणमेव इतश्चेतश्च बंभ्रमीति, 'कुच परिस्पन्दने' दास्ताः क्रियाः करोति येन परस्य मोहमुत्पादयति, सुद्धपुढवीए ण निसीएज्जत्ति एतन स्मरति, आसनोपविष्टेनोपयुक्तेन भवितव्यं तच्च तथा न करोति यः स पापो भवति । 'ससरक्ख० ॥५४०-४३६ ॥ इत्यादि, स्वपन् पादौ न प्रमार्जयति, संधारउत्तरपादौ (पट्टी ) न प्रतिलेखयति, संस्तारके च तिष्ठन् उपयुक्तो न भवति, सर्वत्र च तिष्ठता गच्छता च उपयुक्तेन भवितव्यं, यश्चैवं न करोति असौ पापो भवति । 'बुद्धदही ० ' ॥५४१-४३६ ॥ इत्यादि, विकृति - अशोभनं गतिं नयन्तीति विगतयः, ताश्च क्षीर विगत्यादयः, विगतीमाहारयतः मोहोद्भवो भवति, न च कथंचिदपि अनशनादि तपः करोति असौ पायो भवति । 'अस्थतमि य० ॥ ५४२-४३६|| इत्यादि, अस्तमनकालेऽपि आहारं नित्यमाहारयति, यदि नाम कश्चिच्चोदयति किमिति भवं आहारं नित्यमाहारयति न चतुर्थषष्ठादि कदाचिदपि करोति १, एवं चोदितः प्रतिचोदयति यः स पापो भवति । 'आयरिय० ' ॥ ५४३-४३६ ।। इत्यादि, आचार्यपरित्यागी परपाखंड सेवकः 'गाणंगणिए' गणा गणं संचरति जघन्येन अपूर्णपण्मासे निष्कारणे असौ गाणं|गणिकोऽभिधीयते 'दुब्भूते' दुष्प्रा (दुष्टा ) र्थो, दुष्टं अशोभनं भवनं यस्य, भवनं वर्त्तनं करणमित्यर्थः, यः एवंप्रकारः स पापो भवति । | 'सयं गेहं ०' ||५४४-४३६ ॥ इत्यादि, स्वयं गृहं परित्यज्य प्रव्रज्यां गृहीत्वा परगृहेषु व्यापारं करोति, निमित्तादीनां च व्यापारं पापश्रमणं लक्षणानि ॥२४६॥ Page #251 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ १८ संयतीया. ॥२४७॥ करोति, एवं संयमं प्रति सीदन् पापो भवति 'संनाइपिंड ० ॥ ५४५-४३६ ॥ इत्यादि, सन्नायपिंडं जेमेह जिह्वेन्द्रियासक्तः, सुखासक्तश्व समुदानं भिक्षापर्यटनं नेच्छति, एतच्च एतद्वयमपि न भवति, तथा गृहस्थासनानि नित्यं सेवति यः असौ पापो भवति। 'एयारिसे ० ॥ ५४६।५४७-४३७ ॥ इत्यादि, वृत्तद्वयं ईदृशः 'पंच कुसीलसंवृत्तः' पंच इति पासत्थोसण्णकुसीलणितियसंसक्तरूवधरा इत्यर्थः, मुनीनां प्रवराणां हिट्टिमो निकृष्टो जघन्य इत्यर्थः एवंप्रकारस्य आत्मा साधुलोके विषममिव गर्हितो भवति, नासौ इहलोके पूज्यः, नापि परलोके, यः पुनरेतान् दोषान् वर्जयति यदा स सुव्रतो भवति मुनीनां मध्ये, तस्यात्मा साधुलोके अमृतमिव पूज्यते, अमृतं कियद्वर्णगन्धरसोपेतं वर्णबलपुष्टिसौभाग्यजननं सर्वरोगनाशनं अनेक गुणसम्पन्नं कल्पवृक्ष फलवद मृतमभिधीयते, स एयत्थविशिष्ट इहलोकं परलोकं च आराधयतीति । इति परिसमाप्तौ उपप्रदर्शने च गुरूपदेशात्, न स्वाभिप्रायेणेति । नयाः पूर्ववत् ॥ इति पापसमणं नाम सप्तदशमध्ययनमिति १७ ॥ उक्तं सप्तदशमध्ययनं इदानीमष्टादर्श, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा- 'सूत्रप्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धौ ऊह्यौ, अध्यायसम्बन्धः सप्तदशमे पापश्रमणो व्यावर्णितः, इह पुनरष्टादशमे सुश्रमणो व्यावयेते, अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्फले निक्खेवे संजईज्जं, 'निक्खेवो संजइज्जमि० ॥३९१-४३८॥ इत्यादि, संजयशब्दस्य चतुर्विधो निक्षेपः नामादि, यावत् ज्ञशरीर भव्यशरीरव्यतिरिक्तः त्रिविधः, एकभविकादि, भावसंजओ आगमतो नोआगमतो य, 'संजयनामं गोयं वेयंतो ० ' ॥ ३९३-४३८॥ इत्यादि, उक्तो नामनिष्पन्नो निक्षेप: । इदानीं सूत्रालापक इति, अस्मात्तावज्ज्ञेयं यावत् सूत्रं - 'कंपिल्ले नयरे० ' ॥ ५४८॥ इत्यादि, नियुक्तिगाथाः सूत्रगाथाश्च संयताघिकारः ॥२४७॥ Page #252 -------------------------------------------------------------------------- ________________ १८ श्रीउत्तरा०प्रायसः प्रकटार्था एव, नियुक्तिकारः सूत्रोक्तमेवार्थ क्वचिदनुवर्तते, अतः परं गाथानुसारेण प्रवेश: आख्यातकप्रायं प्रायः भवि- संयता धिकारः ध्यति, सो य संजओ राया कहिं आसी ?, कहिं वा तेण साहुत्तणं लद्धं , तं भण्णति--'कंपिल्लपुर० ॥३९४-४३८॥ इत्यादि, संयतीया. कंपिल्लपुरं नयरं, तत्थ य संजतो नाम राया, सो कइया मिगवहाए णिग्गतो चउबिहेणं सेन्नेणं हयहिं गएहिं रहेहिं पुरिसेहि य, तदेव चउविहं सेनं नासीरं भवइ, तस्स य कंपिल्लपुरवरस्स समीवे केसरं नाम उज्जाणं, घणघडियकडच्छायं, तेण राइणा ते मिगा ॥२४८॥ समंततो परुद्धा संता केसरुज्जाणं पविट्ठा,अप्फोयमंडवे गद्दभालीणाम अणगारो झाणं झियायमाणो चिकृति, अप्फोव०॥५५२-४३९॥ १ इति, किमुक्तं भवति?-आकर्णिा, वृक्षगच्छगुल्मलतासंछण्णे इत्यर्थः, सो य राया गच्छगते मिगे वधेति, तेसिं च मिगाणं कति मिगा। भीता तेसिं सरणमिव मग्गमाणा उपगता, तेण राइणो अच्छरीयमिति चिंता जाता-किं मण्णे इत्थ कोइ होज्जा, ततो राया। आसगतो ते मिगे हए अहए य पासति, तं च साधु ददृण संभंतो भीतो भणति-अहो मया मन्दपुण्णेणं मन्नेऽनगारो विधितोऽति-8 रसगिद्धेण 'घत्तुणा' घातणसीलेनेत्यर्थः, सो राया, आसं विसज्जइत्ताणं॥५५५-४४०॥ तं साहुं विणएणं बंदिऊण अवराह तं| तु खामेति राया, ण जाणिया तुम्भे तो सरो घत्तितो मया, 'अह मोणेण अह मोणमस्सितो सो अणगारोण वाहरति तस्स, तब्भयभीतो इणमत्थं सो उदाहरति--'कपिल्लपुराहिवई' ॥४००-४४० ॥ इत्यादि, सर्वा नियुक्तिगाथाः प्रकटार्थाः, सूत्रगाथा अपि प्रायसः प्रकटार्था एव, यद्वक्तव्यं तदुच्यते-ततो सो संजओ राया गद्दमालिस्स अंतिए चेच्चा रज्जपच्वइतो,ग्रामसमुदायो राष्ट्रमभिधीयते, तो तं पव्वइतं सोऊण तत्थ खत्तिओ देवलोयचुतो सारिसतो वीमसाए पुच्छति-जहा ते दिस्सती रूवं, पसन्नं ते जहा ॥२४८॥ 335 CAKAC-AROCESCREEKRECIM % % 95% Page #253 -------------------------------------------------------------------------- ________________ १८ देश: श्रीउत्तरामणो ॥ किंनामे किंगोत्ते, कस्सहाए व माहणे । कहं पडियरसी बुद्धे, कहं विणीयत्ति वुच्चसि ॥५६८-४४३ ॥ उच्यते-संज-1 क्षत्रियाय ओ नाम नामेणं, अहं (तहा) गोत्तण गोयमो । गद्दभाली ममायरिया, विज्जाचरणपारगा ॥ ५६९,४४३ ।। जम्हा सव्वे पाणिणोx INण हमि तम्हा माहणेत्ति बुच्चामि, तथा पुनरपि क्षत्रिय आह-क्रियावादिणं आसीतं शतं अक्रियावादिना चतुरशीतिः अज्ञानिकसयताया.| वादीनां सप्तषष्टि वैनयिकानां द्वात्रिंशत्, एभिश्चतुर्भिः स्थानः एकान्तवादिनः 'मितज्ञा' मितानिनः मितशीलमुपचारः, मितं ॥२४९॥ परिमितं स्तोकमित्यर्थः, ज्ञानिना, कथं एवमेते परमार्थ ज्ञास्यन्ते?, कथं वा परस्योपदेशं दास्यति?, अज्ञानाच्च पापं कुर्वन्ति, ततो | #पडंति णरए घोरे, पुनर्धर्ममाचरन्ति ते दिव्यां गतिं गच्छन्ति, सव्वे ते विदिता मज्झ इत्यादि गतार्था, पुनरपि क्षत्रिय आहला अहमासी ब्रह्मलोके कल्प महाप्राणे विमाणे द्युतिमा वरिससतोवमा, किमुक्तं भवति ?-पल्योपमसागरोपमैर्यत्रोपक्रमः क्रियते आयुए, |पाली मर्यादा, या पन्योपमैः स्थितिःसा ली, या पुनः सागरोपमैः स्थितिः सा महापाली, सोऽहं बहूनि सागरोपमानि ब्रह्मलोककल्पे भोगान् भुक्त्वा इदं मानुष्यकं भवमायातः, इहापि मम ज्ञानमस्ति येनात्मनः परेषां च आयुं जाणामि, तंजहा- स एव क्षत्रियः संजयस्योपदेशं ददाति, नानाप्रकारां रुचिं च छंदं च परिवर्त्य संजतो भवति जिनमते, एकग्गचित्तो भव इत्यर्थः, ये च5 अनास्तां सा ज्ञात्वा परिवर्जयेत, ये च साधिकरणप्रश्नाश्च तेषां प्रतिक्रमे, अहो विस्मये, अहो भवां संयमे उत्थितः, अहोरात्रं | * सर्वमित्यर्थः, एतज्ज्ञात्वा तपः कुरु, यच्च मां पृच्छसि तत् तं कथयामि, क्रिया अस्तित्वं तत्र रुचि कुरु, कथं ?, अस्ति माताऽ. |स्ति पिता अस्ति सुकृतदुष्कृतानां कर्मणां फलविपाक इति, नास्तित्वं च परिवर्य, सम्यग्दृष्टि त्वा धर्ममाचर, एतत्पुण्यपदं ॥२४९॥ श्रुत्वा कृत्वा च ये मोक्षं गता तानहं कीर्तियिष्यामि स्थिरीकरणार्थ, भरहोवि भरहवासं चेच्चा कामाणि पन्चइए इत्यादि, एव ॐ Page #254 -------------------------------------------------------------------------- ________________ मृगापुत्रनिक्षेपादि चूणा श्रीउत्तरा० मा | मादाय धीरा धर्म कृत्वा मोक्षं गताः, ये पुनरहेतुभिर्वर्तन्ते उन्मत्तका इव विचरन्ति, एतत् शुभाशुभं विशेष गृहीत्वा ये धीरा बुद्धिमंतो दृढपराक्रमाः ते शुभं प्रति प्रयतंते, ये पुनरन्ये ते विपरीतं कुर्वन्ति, एतज्ज्ञात्वा मया आणिदाणखमचि-अनिदाणमबमगीय न्धस्तत्क्षमा तत्समर्थास्तनिष्पादका, यद्वा अबन्धात्मिका सत्यभाषाभाषिता, एतत् कुर्वतः त्रिष्वपि कालेषु परमां गतिं गताः, ये पुनरहेतुभिः वर्तन्ते ते कथं शुभां गतिं यास्यन्तीति,शेषं तदेव,नयाः पूर्ववत्॥संजइज्ज अष्टादशमध्ययनं परिसमाप्तमिति१८॥ ॥२५०॥ उक्तं अष्टादशम्,इदानीमेकोनविंशतितमम् ,अत्र सम्बन्धः,अष्टादशमे भोगऋद्धीपरित्यागात सुश्रमणो भवति, इहापि अप्रतिकमर्मशरीरत्वात् सुतरां श्रमणो भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावये नामनिष्पन्ने निक्षेपे मियापुत्तिज्जं, मृगशब्दः पुत्रशब्दश्च निक्षेप्तव्यः, 'णिक्खेवो अमिआए॥४०५-४५१। इत्यादि गाथात्रयं गतार्थ । इदानी नामनिरुक्ति प्रवीति-मिगदेवीपुत्ताओ०४०८-४५१॥इत्यादि, गतार्था, उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापक इति, अस्मात्तावद्वक्तव्यं यावत्सूत्रं निपतितं, सूत्रं चेदं-'मुग्गीवे णयरे० ॥६०१-४५२॥ इत्यादि, सूत्रोक्तमप्यर्थ नियुक्तिकारः पुनरपि ब्रवीति, किं १, द्विर्बद्धं शु(सुब)द्धं भवतीति, ''सुग्गीवे णगरे' इत्यादि आख्यानकगाथाः प्रायसः गतार्था, 'उण्णंदमाण' इति नदि समदी' दयेन तष्टिबहमानो भोगसमृद्धः सा तुल्यो नान्य इति, दोगुंदक इति त्रायस्त्रिंशदेवा नित्यं भोगपरायणा ते दोगुंदगा इति भण्यन्ते, एवं सोऽवि नित्यं भोगपरायण इति दोगुंदगा, देहति-पश्यति, संनिणाणमिति संज्ञिनः ज्ञानं संज्ञिज्ञानं तत्समुत्पन्न, जातिस्मरणमित्यर्थः, तेन जाइस्मरणेन स्मरति यथा मया अन्यस्मिन् जन्मनि संयमः कृत इति, पच्छा पुरा व जहि RANA ॥२५०॥ Page #255 -------------------------------------------------------------------------- ________________ क्षुल्लकनिक्षेपाः M श्रीउत्तरायव्वो, पर्यन्तकालो पुरा लघुवयस एव, यद्वा युष्माकं पश्चात्पुरतो वा, परित्यज्य, शेषं तावदेव जायते इति, नयाः पूर्ववत् ॥ एको- चूर्णी नविंशतितमं मृगापुत्रीयं समाप्तम् ।। २९ २० इदाणिं विंशतितम, तस्य कोऽभिसम्बन्धः, एकोनविंशतितमे अप्रतिकर्मशरीरता व्यावर्णिता, विंशतितमे महानिर्ग्रन्थत्वमहानियंठिज्ज मिति व्यावर्ण्यते, अप्रतिकर्मशरीरश्च महानिर्ग्रन्थो भवतीत्यनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्या | वर्ण्य नामनिष्पने निक्षेपे महानियंठिज, खुड्डगणियंठिज्जं भण्णति, क्षुल्लके अज्ञाते नो महान्तं ज्ञायते ततो क्षुल्लकज्ञापनार्थ ॥२५॥ 'नामं ठवणा॥४२२४६६॥इत्यादि, नामक्षुल्लकं क्षुल्लक इति यस्य नाम, स्थापनाक्षुल्लक असद्भावे अक्षादि, सद्भावे काष्ठका | दिक्षुल्लकस्थापना, द्रव्यक्षुल्लकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्तादि, सचित्तं प्रथमसमयोत्पन्नं सूक्ष्मपनकजीवशरीरं, अचित्रं परमाणु, मिथ तस्य पनकशरीरस्य परित्यागकाले केचित् सचित्ताः केचिदचित्ताः शरीरप्रदेशाः, क्षेत्रे क्षुल्लक आकाशप्रदेशः, | यस्मिन् वा क्षेत्रे भुल्लकं व्यावयेते, योगः व्यापारः, स च शैलेश्यवस्थायां क्षुल्लको भवति, भावानामापशमिक एव क्षु.| |ल्लकः, सर्वस्तोक इत्यर्थः, एतेसिं क्षुल्लकानां प्रतिपक्षे महंतगा होति, महंतशब्दोऽपि व्याख्यात एव । इदानीं नियंठशब्दस्य निक्षेपः-'निक्खेवो नियंठंमि०॥४२३-४६६॥इत्यादि, गाथाद्वयं गतार्थ, भावनिर्ग्रन्थः पंचविधा-पुलाका बकुशः कुशील निर्ग्रन्थः स्नातको, निर्ग्रन्थः स च पंचविधः एभिर्वक्ष्यमाणैः द्रव्यैरनुगन्तव्यः, तानि चामूनि-'पण्णवण वेय रागे' इत्यादि गाथात्रयसमा गृहीतानि ॥ ४२५१४२६६४२७-४७१, प्रज्ञापना-एषां पुलाकादीनां स्वरूपकथन, पुलाको पंचविहो पण्णचो, तंजहा-णाण. पुलाए देसणपुलाए चरित्रपुलाए लिङ्गपुलाए अहासुहुमपुलाए णाम पंचमो, तत्थ णाणपुलाओ ज्ञानस्य विराधनां करोति, कथं , ACCARAMATICS ॥२५॥ Page #256 -------------------------------------------------------------------------- ________________ चूर्णी M 15 श्रीउत्तरा | कालविनयबहुमानादीनि न सम्यक्करोति, तथा ज्ञानस्य ज्ञानिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं ज्ञानं पुलाकीकरोति, | पुलाकानिस्सारीकरोतीत्यर्थः, एवं सर्वत्र, दर्शनपुलाए शंकादिदोषसहितं दर्शनं धारयति, गुणाश्चोपबृंहणादया, नात्र सम्यक्करोति, तथा 4 दीनां प्ररू२० दर्शनिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं दर्शन पुलाकीकरोति, चरितपुलाओ चारित्रस्य देहे देशस्य खण्डनं सर्वखंडणं | पणादीनि. महानियंठिज्ज वा करोति, तथा चारित्रस्य चारित्राणां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं चारित्रं पुलाकीकरोति, लिंगपुलाओ लिंग-रजो हरणमुखवस्त्रिकाणि तं अविधीए अणादरेण वा धारयंति, निन्दाप्रद्वेषमत्सरादीनि(वा)करोति, एवं दर्शनं पुलाकीकरोति-निस्सारी॥२५२॥ करोति, अहासुहुमताए एषां चतुर्णामपि सूक्ष्मान् अतिचारान् करोति, एवं पुलाकी व्याख्यातः । बउसे पंचविहे पण्णते, तंजहा-- आभोगबउसे अणाभोगवउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे णाम पंचमे, बकुस इति किमुक्तं भवति ?-रागेण सरीरोपकरणादिषु विभूषां करोति, शरीरे देशस्नानं सर्वस्नान वा करोति, केशादिषु संयमनं वा करोति, शरीरस्य वर्णरूपगन्धादि वा करोति, तथा आभोगेन जानं करोति आभोगबकुशः, अनाभोगेन अजानन्-अज्ञानीभूत्वा करोति अनाभोगबकुशः, संवृत्तः सन् करोति, चारित्रावरणीयकर्मोदयात्, असंवृतबकुशः, असंवृतो वा करोति असावसंवृतबकुशः, अथाप्य (यथा)मुहुमं वा यत्किचित्ताल वन्मात्रंकरोति, एवं उपकरणवसत्यादिषु करोति । कुसीले दुविहे पण्णत्ते, तंजहा-पडिसेवणकुसीले कसायकुसीले य, पडिसेवणकुसीले | जहा पुलाए, नवरं कुशीलशब्दोच्चारणं कर्त्तव्यं, कुत्सितं शीलं कुशीलं मूलोत्तरगुणेषु, कषायकुशीले पंचविधे चेव जहा पुलाए, नवरं कषायशन्दोच्चारण कर्त्तव्यं, कषायानुगतं शीलं । नियंठे पंचविहे पण्णत्ते, तंजहा-पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियंठे अचरमसमयनियंठे आहासुहुमणियंठे णाम पंचम, निर्गतग्रन्थो निग्रन्थः, काष्टविध मिथ्यात्वाविरति दुष्टयोगाश्च, 4%A9-% % -%-55CA%A5 Page #257 -------------------------------------------------------------------------- ________________ . स्वरूपं. पुलकादि चूर्णी नियंठिज्ज श्रीउत्तरायद्वा ग्रन्थो बाह्योऽभ्यन्तरश्च, बाह्यः स्वजनबान्धवधनकनकरजतादि, अभ्यन्तरः क्रोधादि, अस्माद् ग्रन्थानिर्गतो निर्ग्रन्थः, असौ प्रथमसमयोत्पन्नः प्रथमसमयनिर्ग्रन्थोऽभिधीयते, आहामुहमनियंठो निग्रन्थत्वं यत्किचित्तावन्मात्रेण वर्तते। सिणाते पंचविहे पण्ण ते, तं०-अच्छवी असबले अकम्मंसो संसुद्धणाणदसणधरे अरहा जिणो केवली अपरिस्सावी, छवि-सरीरं, नास्य छवि विद्यत इति महा अच्छवि, कथं ?, यथा नास्य शरीरे मनागवि मूर्छा विद्यते, परित्यक्तशरीर इत्यर्थः, न चान्यशरीरप्रतिबन्धकः १, अशबलः शुभा शुभकर्मविप्रमुक्तः२, घातिकर्माणि प्रति नास्य स्तोकोऽपि कर्मबन्धो विद्यत इति अकाशा, धातिकर्माण्येव प्रति३, संशुद्धज्ञानदर्शन॥२५३॥ धरः, क्षायिकज्ञानदर्शनधर इत्यर्थः४, देवासुरमनुजेभ्यः पूजामहंतीति अरहा, क्रोधादिजयाज्जिनः, केवलं-सम्पूर्ण ज्ञानदर्शनं धारयतीति केवली, नास्य ज्ञानदर्शनसुखानि परिश्रवन्तीति अपरिश्रावी। पुलाकादीनां स्वरूपकथनमुक्तम्, इदानीं तेषामेव पुलाकादीनां वेदचिंता-ते हि किं सवेदका अवेदका इति ?, वेदास्त्रयः- स्त्रीपुंनपुंसका इति, पुलाए सवेदए, णो अवेदए, जइ सवेदए किं थिअवेदए पुरिसवेदए नपुंसवेदए, णो इत्थीवेदए, पुरुषवेदए वा णपुंसगवेदए वा होज्जा, बउसा पडिसेवगा तीहिवि सवेदए होज्जा, कसायकुसीलए सवेदए अवेदए उवसन्तवेदए वा खीणवेदए वा होज्जा, सवेदए तीहिपि वेदेहिं वा होज्जा, णियंठो स वेदए अवेदए होज्जा, जति अवेदए उवसंतवेदए वा खीणवेदए, जह सवेदए तीहिंपि सवेदए, सिणायए अवेदए खीणवेदए #होज्जा। पुलाकादयः सरागा वीतरागाः इति प्रश्नः १, पुलाए सरातो, ण वीतरागो होज्जा, एवं जाव कसायकुसीले, णियंठे जो सरागो होज्जा, वीतरागे होज्जा, उपसंतवीतरागे खीणवीतरागो वा होज्जा, सिणाते खीणवीतरागे णियंठे होज्जा । पुलाकादयः किं स्थितकल्पे अस्थितकल्पे भवन्तीति प्रश्ने, कः स्थितकल्पे, पुरिमपश्चिमानां तीर्थकराणां तीर्थेषु नियमात् क्रियते अयं कल्प: - - । ॥२५३॥ Page #258 -------------------------------------------------------------------------- ________________ २० । नियंठिज्ज श्रीउत्तरा० ततः स्थितकल्पोऽभिधीयते, शेषाणां अनियतः, स चाय-आचेलक्कुद्देसिय सज्जायर रायपिंड कितिकम्मा। बत जेट्ट पडिक्कमणे मासं पुलकादि. __ चूर्णी पिज्जोसवणकल्पे ॥१॥ कल्पशब्दश्च करणे वर्त्तते, यथोक्तं-"सामर्थ्य वर्णनाकाले, छेदने करणे तथा । औपम्यै चाधिकारे (वासे) स्वरूपं. च, कल्पशब्दं विदुर्बुधाः ॥ १॥" पुलाकादयः सर्वेऽपि स्थितकल्पे अस्थितकल्पे वा भवंतीति, अथवा कल्पसामान्यात् पुलाए महा | किं जिणकप्पे थेरकप्पे कप्पातीते वा होज्जा, णो जिणकप्पे, णो कप्पातीए, थेरकप्पे होज्जा, बउसे पडिसेवणाकुसाले य जिणकप्पे 8 थेरकप्पे वा होज्जा, णो कप्पातीते, कसायकुसीले तिहिवि होज्जा, णियंठे सिणातो कप्पतीते, पुलाए सामाईयसंजएण वा छेदोव॥२५४॥ ट्ठावणियातो वा होज्जा, सेसेसु पडिसेधो, एवं बउसपडिसेवगावि, कसायकुसीलो आइल्लेसु चउसु संजमेसु होज्जा, णो अह क्खाए, णियंठसिणायगाणियमा अहक्खातसंजमे होज्जा। पुलाए कि पडिसेवए अपडिसेवए ?, णियमा पडिसेवते, जति पडिसेवए मूलगुणपडिसेवए उत्तरगुणपडिसेवए ?, मूलगुणेसु पंचण्हं महब्बयाणं अन्नयरं पडिसेविज्जा, उत्तरगुणेसु दसविहस्स पच्चक्खाणस्स अन्नतरं पडिसेविज्जा, बउसे उत्तरगुणपडिसेवए. नो मूलगुणपडिसवए, पडिसेवणाकुसीले जहा पुलाए, उवरिल्ला तिण्णिवि अपडिसेवगा। पुलाए कतिहिं णाणहि होज्जा ?, दोहिं वा तीहिं वा, बउसपडिसेवगादि, एवं कसायकुसीले, णियंठया दोहिं वा तीहिं वा चउहि वा होज्जा, पुलाओ न अपुब्वाई अहिज्जेज्जा, बउसो जहण्णेण अह पबयणमाताओ उक्कोसेणं दस पुबाई अहिज्जेज्जा, एवं पडिसेवओवि, कसायकुसीलो णियंठो य जहण्णेण अट्ठ पवयणमाताओ उक्कोसेणं चोद्दस पुथ्वाइं अहिज्जेज्जा, सिणातो सुयवतिरित्तो। पुलाओ तित्थे होज्जा, णो अतित्थे, एवं वउसपडिसेवगावि, कसायकुसीलो तित्थे वा अतित्थे वा होज्जा, 8 ॥२५४॥ जति अतित्थे तित्थकरो वा पत्तेयबुद्धो वा होज्जा, एवं नियंठसिणायावि। पुलाओ किं सलिंगे होज्जा अण्णेसिं लिंगे वा होज्जा, - - - Page #259 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २० महा नियंठिज्जं ॥२५५।। दव्वलिंगं पहुच्च सलिंगे वा अनलिंगे वा होज्जा, भावलिंगं पडुच्च नियमा सलिंगे होज्जा, एवं जाव सिणातो । पुलातो कहहिं सरीरेहिं होज्जा ?, तीहिं ओरालियातयाकम्मएहिं बउसपडिसेवगाणं वेउच्त्रियं अन्महियं, कसायकुसीलो पंचहिं सरीरेहिं भयणाए, णियंठसिणाता जहा पुलाओ । पुलाओ कि कम्मभूमिए होज्जा० ?, जम्मणं संतिभावं पडुच्च कम्मभूमिए होज्जा, गो अकम्मभूमीए होज्जा, एवं सेसावि, साहारणं पडुच्च कम्मभूमीए वा होज्जा अकम्मभूमए वा होज्जा, (पुलाओ कंमि काले होज्जा ? जम्मणं संतिभावं च पडुच्च सुसमदूसमाए दूसमसुसमाए दूसमाए) एवं सेसावि, साहरणं पडुच्च (छसुवि, जम्मेणं), सुसमदुस्समाए दूसमसुसमाए दूसमाए तिसुवि कालेसु होज्जा, उस्सप्पिणीए जम्मणं पड़च्च दुस्समसुसमाए सुसमदुस्समाए य दोसु काले हो - ज्जा, महाविदेहे चतुर्थप्रतिभागे सर्वकालमेव भवेज्जा, संतिभावं पडुच्च पढमदुगं छट्टो य कालो य पडिसिज्झति, सेसेसु होज्जा, जम्मणं जंमि काले जन्मोत्पत्तिः, संविभावो यस्मिन् काले विद्यमानत्वं, एवं बउसकुसील नियंठसिणाया चि साहारणं पडुच्च सव्वत्थ होज्जा, गवरं णियंठसिणाताण साहरणं णत्थि । पुलाए कालगते समाणे कहिं उववज्जेज्जा ?, जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे, बउसपडिसेवगाणं जहण्णेणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव, उक्कोसेणं अणुत्तरोववाइएसु, नियंठस्स सव्वाए, पडिसेवित्ता अहमिंदत्ताए उववज्जेज्जा, सिणातो सिद्धिगतीए उववज्जेज्जा, पुलाए देवेसु उववज्जेज्जा, पुलाए देवेसु उववज्जमाणे किं इंदत्ताए सामाणियत्ताए तायत्तीसत्ताए लोकपालत्ताए अहमिंदत्ताए उववज्जेज्जा ?, अविराधणं पडुच्च एतेसु सन्वेसु उववज्जेज्जा अहमिंदवज्जं, विराहणं | पडुच्च अण्णतरेसु उबवज्जेज्जा, एवं बउसपडि सेवगावि, कसायकुसीले अहमिंदत्ताए उववज्जेज्जा, णियंठे अजहण्णमणुकको सेणं पुलकादिस्वरूपं. ॥२५५॥ Page #260 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां २० महानियंठिज्ज ॥२५६॥ सम्बसिद्धे उबवज्जेज्जा, एवं बउसप डिसेवगादि । पुलागस्स देवलोगडिती जहणणं पलिओयमहुतं, उक्कोसेणं अड्डारससागरीमाई, बउसप डिसेवगाणं जहण्णेणं तं चैव, उक्कोसेणं बावीससागरोवमाई, कसायकुसीलस्स जहण्णेणं तं चैव, उक्कोसेणं तेत्तीस - सागरोवमाई, नियंठस्स अजहण्णमणुक्कोसेणं तेत्तीससागरोवमाई । पुलागस्स असंखेज्जा संजमट्ठाणा, एवं जाव कसायकुसीलस्स, नियंठसिणाताणं ऐंगे अजहण्णमणुक्कोसए संजमट्ठाणे, एतेसिं पुलागादीणं संजमट्टाणाणं कतरे कतरेर्हितो अप्पमा वा बहुगा वा उभया वा विसेसाहिया वा १, नियंठसिणाताणं अजहण्णमणुक्कोसा संजमडाणा सव्वत्थोवा, दोण्हवि तुल्ला, पुलागस्स असंखेज्जगुणा, एवं उसकुसीलाणं असंखज्जगुणा, पुलागस्स अनंता चारितपज्जवा, एवं जाव सिणातस्स, पुलागेणं पुलागस्स सड्डाण - सणिगासेणं चरित्तपज्जवेहि य सिय हीणे सिय तुल्ले सियन्महिते, जह हीणे वा अणंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जगुणहीणे वा, एवं अन्महियएवि, पुलाए बउसस्स परद्वाणसं नियासेणं चरितपज्जवेहिं हीगो, णो तुल्लो, णो अन्महिए, जह हीणे अनंतगुणहीणे सेसेर्हि, एवं पडिसेबगस्स कसायकुसीलस्स छट्टानपडिए, नियंठसिणाता जहा बउसस्स, एवं सेसेहिवि सह संजोगो कायन्त्र, उवरिल्ला अन्भहिया हेडिल्ल ( का होणा) | पुलाए सजोगी तीहिवि जोगेहिं, एवं जाव नियंठो, सिणा तो सजोगी वा अजोगी वा पुलाए सागारोवउत्ते चैव अणागारोवउत्ते चैव एवं जाव सिणातो । पुलाए सकसायी तं संजलणेहिं चउहिं, एवं जाव पडिसेवओ, कसायकुशीलो छहिं, नियंठो एक्काते सुक्कलेसाए, सिणातो परमसुक्कलेसाए । ते पुलाए बहुमाणा हीयमाणा अवहिता ?, तीहिवि परिणामतेहिं एवं बउसकुसीलावि, णियंठसिणाता वडमाणा अवद्वियपरिणामा वा, पुलाए बद्धमाणपरिणामा जहणणं एकं समयं, उक्कोसेणं अंतोमुहुत, एवं हीयमाणेवि, अवट्टिए जहणेणं एक्कं समयं उक्कोसेणं सच समया, एवं जाव नियंठो पुलकादिस्वरूपं. ॥२५६॥ Page #261 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० सिणातो अवट्टियपरिणामए जहणं अतोमुहुतं, उक्कोसेणं देणा पुव्वकोडी | पुलाए आउयवज्जाओ सत्त कम्मपगडीओ चूर्णौ बंधति, बउसो सतवा अट्ठबा बन्धति, एवं पडिसेवएवि, कसायकुसीले सत्त वा अट्ठ वा छवा बन्धति, छ आउय मोहणिज्जवज्जा २० बंधति, णियंटे एवं वेदणिज्जं बन्धति, सिणाए बंधए वा अबंधए वा, जति बंधए वेदणिज्जं एवं बन्धति, पुलाए अट्ठ कम्मपगडीओ वेदति, एवं जाव कसायकुसीले, णियंठो मोहणिज्जवज्जाओ सत्त वेदेति, सिणाए वेदणिज्ज आउयण मगोत्ताओ चारि वेदेति । पुलाए चैव वेदणिज्जाउ अवज्जाओ छ उदीरेह, बउसे सच वा छ वा उदीरेति, आउवेदणिज्जवज्जाओ छ उदीरेति, एवं पडिसेवएवि, कसायकुसीले सत्त वा अड्ड वा छ वा पंचवा उदीरेति, आउवेदणिज्जमोहणिज्जवज्जाओ पंच उदीरेति, (णियंठे ) पंचवा दोनि वा उदीरेति, दोन्नि उदीरमाणे णामं गोतं च उदीरेवि, सिणाए उदीरए वा अणुदीरए वा जति उदीरेति णामं गोत्तं च उदीरेति । पुलागे पुलागतं चहत्ता कसायकुसीलत्तं वा असंजमं वा उवसंपज्जति, पडिसेवओ पडिसेवं चइत्ता बउसतं वा कसायकुसीलत्तं वा असंजमं वा संजमा संजमं वा उवसंपज्जइ, कसायकुसीले कसायकुसीलत्तं चत्ताणं पुलागतं वा बसतं वा संजयं वा संजमा संजमं वा उपसंपज्जति, णियंठत्तणं चहत्ता कसायकुसीलचं वा सिणायत्तं वा असंजमं वा उवसंपज्जति, सिणायतो सिणायचं चइत्ता सिद्धिगतिं उवसंपज्जति । पुलाए गोसनोवउत्तो होज्जा, बउसपडि सेवण कसायकुसीला उभयं वावि । णियंटसिणाता जहा पुलाए आहारए होज्जा, एवं जाव णियंठे, सिणाते उभयहावि। पुलाए जहणेणं एगं भवं होज्जा, उक्कोसेणं तिष्णि भवरगहणाई, बउसे जहणेणं एवं उक्कोसेणं अट्ठ, एवं जहा कसायकुसीले णियंठे जहा पुलाए, सिणाए एक्कं । पुलागस्स एग भवम्महणिया आगरिसा जहणेणं एक्को उक्कोसेणं सतग्गसो, एवं जाव कसायकुसीलस्स, नियंठस्स जहणणं एक्को उक्कोसेणं महा नियंठिज्जं ॥२५७॥ - पुलकादिस्वरूपं. ॥२५७ ॥ Page #262 -------------------------------------------------------------------------- ________________ पुलकादिस्वरूपं. AN २० ॥२५८॥ श्रीउत्तरादोन्नि, सिणातस्स एक्को, पुलागस्स णाणाभवग्गहाणिया आगरिसा जहण्णण दोनि उक्कोसेणं सत्त, बउसस्स जहण्मेणं दोनि चूर्णी उक्कोसेणं सहस्सग्गसो, एवं जाव कसायकुसीलस्स, णियंठो जहण्णेणं दोन्नि उक्कोसेणं पंच, सिणातस्स णत्थि एक्कोऽवि । पुलाए कालओ केंच्चिर होति?, जहण्णेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं, बउसे जहन्नेणं एक्कं समयं, उक्कोसेणं देसूणा पुवकोडी, महा एवं जाव कसायकुसीले, णियंठे जहा पुलाए, सिणाए जहा बउसे। पुलाका बहवः, पुलाकत्वेन कियच्चिरं कालं [अंतरं] होति ?, नियंठिज्ज जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं, एवं नियंठावि, अक्सेसा सम्बद्धं । पुलागस्स केवतियं कालं अंतर होति ?, जहण्णेणं टू अंतोमुहुत्तं उक्कोसेणं अणंत काल, अबड्डपोग्गलपरियहं देसूणं, एवं जाव णियंठस्स, सिणातस्स नत्थि अंतरं, पुलागाणं केवतियं । कालं अंतरं होति', जहणेण एक्कं समयं, उक्कोसेणं संखेज्जाई वासाई, एवं णियंठाणवि जहण्णणं, उक्कोसेणं छम्मासो, सेसाणं णत्थि अंतरं । पुलागस्स तिन्नि समुग्धाता पण्णत्ता, तंजहा-वेदणा कसाया मारणतिया, बउसपडिसेवगाण पंच, तिन्नि ते चेव, विउन्विए तेयए य, कसायकुसीलस्स छ, पंच ते चेव, आहारए य, णियंठस्स नत्थि एक्कोवि, सिणातस्स एक्को, केवलिसमु. ग्घातो। पुलाए लोगस्स कतिभाते होज्जा ?, किं संखेज्जतिभागे असंखेज्जतिभाए होज्जा संखेज्जेसु माएसु होज्जा' असंखेज्जेसु | भाएसु होज्जा सव्वलोएसु होज्जा?, गोयमा! असंखेज्जतिभागे होज्जा, सेसेसु पडिसहो, एवं जाव णियंठे, सिणाते सव्वेसु होज्जा, एवं बउसगाणवि । पुलागो खओवसमिते भावे होज्जा, एवं जाव कसायकुसीले, णियंठे खइए वा उवसमिए वा भावे होज्जा, सिणाते खइए भावे होज्जा,एवं पुण माणा,(पुलाए ण पुव्वपडिवण्णया)विया पडिवज्जमाणयावि होज्जा?, गोयमा सिय अत्थि, सिय णत्थि, जति अस्थि जहवेणं एक्कोवा दो वा तिन्नि वा,उक्कोसेणं सयपहुत्तं, पुथ्वपडिवत्तिया सिय अस्थि सिय णत्थि, जति अत्थि CAREER- CARKARSANE ॥२५८॥ Page #263 -------------------------------------------------------------------------- ________________ २० RECCAN श्रीउत्तरा जहण्णेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सहस्सपुडुत्तं, बउसावि एगसमएणं केवतिया पडिवज्जमाणया, (सिय अस्थि सिय पुलकादिचूर्णौ णत्थि) जति अस्थि जहण्णेणं एक्को वा दो वा तिनि वा, उक्कोसेणं सहस्सपुहुत्तं, पुन्वपडिवण्णया जहण्णेणं उक्कोसेणवि को स्वरूपं. डिसयपुहुत्वं, एवं कुसीलपडिसेवगावि, कसायकुसीला पडिवज्जमाणया जति अत्थि जहण्णेणं एक्को, उक्कोसेणं सहस्सपुहुत्तं, महा पुवपडिवण्णया जहण्णेणवि उक्कोसेणवि कोडिसहस्सपुहुतं, णियंठा पडिवज्जमाणया जति अस्थि जहण्णण एक्को वा दो वा नियंठिज्जSATTIMES तिन्नि वा, उक्कोसेणं वाव? [ति]सतं, खवगाणं चउप्पण्णा होति, उवसमगाण उ पुवपडिवण्णया जति अस्थि जहण्णेणं एक्को वा ॥२५९॥ दो वा तिण्णि वा, उक्कोसणं सयपुहुत्तं, सिणाया पडिवज्जमाणया जति अत्थि जहण्णणं एक्को वा दो वा तिनि वा, उक्कोसेणं अट्ठसयं, पडिवनस्स जहण्णेण उक्कोसेणवि कोडिपुहुत्तं । एते णं भंते, पुलागवकुसकुसीलणियंठसिणायाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसहिया वा ?, गोतमा! सव्वत्थोवा णियंठा, पुलागा संखेज्जगुणा, सिणाता संखेज्जगुणा, बउसा संखेज्जगुणा, पडिसेवणाकुसीला संखेज्जगुणा, कसायकुशीला संखेज्जगुणा इति ॥ उक्तो नामनिष्पन्नो निक्षपः, इदानीं सूत्रालापकस्यावसरः, असति सूत्रे कस्यालापका, सूत्रं च सूत्रानुगमे भविष्यति, तत्रानुगमो द्विविधा-मूत्रानुगमो नियुक्त्यनुगमश्च, नियुक्यनुगमस्त्रिविध:- निक्षेपनियुक्तिः उपोद्घातनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च, यो यस्य विषयः स पूर्वोक्तः, सूत्रादिचतुष्टयं | युगपद्गच्छति, एत्थ य सुत्ताणुगमो इत्यादि, सूत्रानुगमे सूत्रमुच्चार्यते,तच्चेदं-'सिद्धाण णमोकिच्चा' (६९९) इत्यादि, सिद्धस्यै ID२५९॥ | वाध्ययनस्य प्रकटार्थस्यादि यत्किंचिद्वक्तव्यं तदुच्यते-सिद्धार्थानां परिनिष्ठितार्थानां नमस्कृत्वा संयतानां च, भावतः परमार्थतः, धर्मावर्ता तथ्यां अनुशास्तिं शृणुत मम, क एवमाइ?-सुधर्मस्वामी, आख्यानकप्रबंधेन कथयति, अस्थि मगहाविसए रायगिहं AGAR Page #264 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २१ समुद्र पा० ॥२६०॥ नयर, तस्थ सेणिओ राया बिहारजताते निग्गतो, विहारजत्ता परिभणिया भण्णति, तनिमित्तं निग्गतेण मंडिकुच्छीनाम चेइयं, तहिं ठितो साहू दिट्टो, झाणं झियायति, तत्थ तेसिं समुल्लावो - रणो सrger य, एत्थ अज्झयणे वणिज्जति, प्रायसः प्रकटार्थ एव स राजा तं साधुं दृष्ट्वा परं विस्मयं गतः, अहो अस्य साधोः रूपसौभाग्यसैौम्यवत्ता क्षांतिमुक्ति असंगपत्ता च भोगेषु लक्ष्यते, तस्य पादौ प्रणम्य प्रदक्षिणं च कृत्वा नातिदूरे निषण्णः, ततो ब्रवीति, (कथं तरुणो रूपवान् प्रवजितः ?, साधुरुवाच- अनाथोऽहं मम सुहृन विद्यते, अनुकंपको बा, ततो राजा प्रहसितः, एवंगुणसमेतस्य कथं नाथो तव न विद्यते ?, अहं तव नाथो भवामि, साधुरुवाच त्वमपि अनाथ एव, मम नाथत्वं कथं करिष्यसि ?, एवं साधो राज्ञश्र संवादो वर्ण्यते, जाव विहरति वसुधं विगतपापात्ति ब्रवीमि नयाः पूर्ववत् ॥ विंशतितममध्ययनं महानियंठिज्जं २० ॥ उक्तं विंशतितममध्ययनं इदानीं एकविंशतितमं तस्य कोऽभिसंबंध: १, विंशतितमे निग्रंथोऽभिहितः, एकविंशतितमे विविक्तचर्याऽभिधीयते स च निर्ग्रथो विविक्तचर्यासहित एव भवतीति, नान्यः, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयं व्यावर्ण्य नामनिष्पन्ने निक्षेपे आदाणपदेन समुद्दपालिज्जं नाम, अर्थतो विविक्तचर्यानामाध्ययनमिदानीं एकविंशतितमं नामनिक्षेपं करोति 'समुद्दपालिय' मिति, 'निक्खेवे' इत्यादि ( ४२९ ) नामादिको चतुर्द्धा निक्षेपः, नामस्थापनाद्रव्याणि | पूर्ववत् भावे समुद्रपालितायुर्वेदंतो भावतो तु णातन्वो, ततो समुट्ठितमिणं समुद्दपालिज्जमज्झयणं, उक्को नाम निष्पन्नो निक्षेप', इदानीं सूत्रालापकस्यावसरः अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'चंपाए पालिए नाम 'मित्यादि ( ७५९ - ४८४ ) सूत्रोक्तमेवार्थं यत्पुनः निर्युक्किकारो ब्रवीति तत्पुनरुक्तं तत् ज्ञापयति-- वैराग्यभावना येन जायते " निक्षेपाः ॥२६०॥ Page #265 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णौ २० महा नियंठिज्ज ॥२६१॥ 6 न तत्पुनरुक्तं यत्संयमपुष्टिकारमेव भवति तथा च आह- 'सज्झायज्झाणतव ० गाथा || इदानीमाख्यानकप्रबंधन तस्योत्पत्तिसंबंधि कारणं चाभिधीयते -चंपा णाम णगरी, तत्थ पालित्तो णाम सत्थवाहो, अहिगतो जीवार्थे (दि) षु पदार्थेषु, अरहंतसासणरतो, सो अन्नया कयाई पोषणं पत्थितो, गणिमधरिमभरिएणं, गणिमं पूगफलज्जातिफलक+कोलादि, समुद्दतीरे पिहुंडं नाम नगरं संपतो, तत्थ य वाणियएणं दारिया दिन्ना, विवाहिता य, अनया कयाइ तं पतिं वण्णसत्तं घेत्तूण पत्थितो ससस्स, सा समुद्दमज्झमि पसवती पुत्तं पियदंसणं लक्खणजुत्तं, तस्स समुद्दपालेति नामं कयं, पंचधाईहि परिक्खितो परिववड्ढति, बावचरिकलापंडितो जातो, ततो जुब्बणपत्तस्स कुलरूवाणुसरिसं चउसट्टिगुणोपेतं रूविणीनामभारियं आणावेति, सो रूविणीए सहितो दोगुंदओ व देवो भुंजति भोए निरुच्विग्गो । अह अन्नया कयाई सो ओलोयणचिट्ठिते पासत्ति (नगरं), वज्झ णीणि जंतं पासेति तं दद्दणं सन्नी विवेगी णाणी सुकियदुक्कियाणं कम्माणं जाणती फलविवागं, चरित्तावरणीयकम्माणं खओवसमेणं च संबुद्धो संवेगमणुत्तरं च संपतो आपुच्छिऊण जणणिं णिक्खतो, खायकित्तीओ, काऊण तवच्चरणं बहूणि वासाणि सोयकिलेसो तं ठाणं संपतो जं संपत्ता ण सोयंति, एपोऽर्थः सूत्रेऽभिहित एव, तथापि नियुक्तिकारेणाभिहितः, द्विर्बद्धं सुबद्धं भवतीति । इदानीं सूत्रे यत्किंचिद्वक्तव्यं तद् ब्रवीमि 'जहितऽसग्गंथ ।। ( ७५९-६८६)। इत्यादि, 'ओहाकूत्यागे' त्यक्त्वा असद्ग्रन्थंकर्म्म अशोभनं कर्म अशुभकर्म्मगतिबन्धात्मकं, नरकतिर्यग्योनिप्रायोग्यमित्यर्थः, तं महान् क्लेशो यस्मिन् तं महाक्लेश, महान्मोहो यस्मिंस्तन्महामोहं कृष्णं कृष्णलेश्यापरिणामि, भयानकं, असद्ग्रन्थं त्यक्त्वा संयमपर्याये स्थित्वा श्रुतधर्मे अभिरुचि करोति, व्रतानि - महात्रतानि, शीलानि च उत्तरगुणानि तानि च अभिरोचयति, तथा परीषहा सहति अहिंसयन्नित्यादि, सच्चे हिं समुद्रपाल - वृत्तं ॥२६१ Page #266 -------------------------------------------------------------------------- ________________ ॐA-% श्रीउत्तरा० चूर्णी 44. समुद्रस्य साधुता समुद्रपा० ॥२६२॥ भूतेहिं इत्यादि गतार्था । 'कालेण' इत्यादि.७७२-६८७) कालेण कारणभूतेन यद् यस्मिन् काले कर्त्तव्यं तत् तस्मिन्नेव समाचरति, स्वाध्यायकाले स्वाध्यायं करोति, एवं प्रतिलेखनाकाले प्रतिलेखयति, वैयावृत्यकाले वैयावृत्यं, उपसर्गकाले उपसर्ग, अपवादकाले अपवादं करोति, राष्ट्रविषये आत्मनश्च बलावलं ज्ञात्वा, सिंह इव साध्वसजादेत(सो) न त्रासंगच्छति, वाङ्मात्रमेव इदं, असत्यमपि न चिंतयति, स तत्र गच्छति, एवं सर्वार्थेषु रागद्वेषात्मकेषु दृढो भवति । 'उवेहमाणो' इत्यादि (७७३-४८७) उपेक्षां कुर्वन् परिबजति, प्रियमप्रियं सर्व समानं सर्वकार्येषु अभिरोचयति, अपवादं न सर्वकालमेव रोचयतीत्यर्थः, न चापि पूजायां सक्तिं करोति, न च परापवादं करोति । 'अणेगछंदा' इत्यादि (७७४) यावत्परिसमासं, छन्दोऽभिप्रायः, अनेकाभिप्राया इह मानवेषु दृश्यन्ते, रागद्वेषात्मको यस्तेष्वनिष्टेषु द्वेष करोति स कर्मबन्धको भवति, के च ते ?, भयानका:- भैरवाः, तत्र तस्मिन् मनुष्यलोके | उपगच्छन्ति दिव्या मानुष्याः तैरचा वा, तथा परीपहा अनेके उदयं गच्छंति यत्र सीदन्ति कातराः, स भिक्षुस्तत्र न सीदति, संग्राममध्ये इव हस्तिराजा, परीपहा विशेष्यन्ते, शीतोष्णदंशमशकादयः, आतंका-रोगाः, ते च नानाप्रकाराः स्पृशंति तान्, अक-* कर:- अनाक्रन्द, अधियासेति, राजसैः पुराकृतानि कर्माणि क्षपयति, प्रहाय रागं च द्वेषं च अज्ञानं च विचक्षणो भिक्षुः, मेरुर्यथा वायुना न चाल्यते, एवं परीसहोपसगैर्यथा न चाल्यते तथा करोति, तथा नात्यर्थमुन्नतेन न चात्यर्थमवनतेन, किं ?-युगान्तर- प्रलोकिना गन्तव्यं, महर्षिणाम महान्तं वा एपते यः स महर्षी, मोक्षार्थीत्यर्थः, न पूजायां सक्तिं करोति, न चापवादं करोति, किन्तु ऋजुभावं प्रतिपद्यते, स एवंविधः निर्वाणमार्गमुपैति । 'संयमे अरइरइसहे.॥७७९-४८७|| संयमे अरतिः असंयमे च या रतिः तां सहति, संस्तवो वचनसंस्तवः संवासश्च तच्च त्यजति, अकर्तव्येषु विरतः, स आत्मसहितं करोति, प्रधानश्च भवति, 4 ॥२६॥ Page #267 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २२ रथने मीयं ॥२६३॥ परमार्थपदानि ज्ञानदर्शनचारित्राणि तेषु तिष्ठति, मिथ्यादर्शनादीनि श्रोतांसि छिन्नानि - अपगतानि तस्य, न क्वचित् ममीकारः, ततः न किञ्चनं विद्यते तस्य । 'विवित्ताणि ॥ ७८०-४८७॥ स्त्रीपशुपण्डकविवर्जितानि लयनानि सेवति, तान्येव विशेष्यन्ते, अकृतमकारितमसंकल्पितानि संयमोपघातविरहितानि पूर्वऋापभिः आचीर्णानि सेवति, तथा परीषहांश्च सहति, शोभनं ज्ञानं सज्ज्ञानं, सज्ज्ञानेन उपगतः महर्षिः, नास्य उत्तरो विद्यत इत्यनुत्तरं, सर्वप्रधान इत्यर्थः तं अनुत्तरं धर्म्मसंचयं चरेत्ता मूलगुणज्ञानधारी भ्राजते सूर्य इव अन्तरिक्षे, स एवंगुणविशिष्टः शुभाशुभकर्म्मविप्रमुक्तः संशुद्धज्ञानदर्शनधरः तीर्त्वा संसारं समुद्रमिव समुद्रपाले अपुणागमं गतिं गतोत्ति, इति परिसमाप्तौ नयाः पूर्ववत् ब्रवीम्याचार्योपदेशात् ॥ एकविंशतितमं अध्ययनं समाप्तं ॥ उक्त एकविंशतितमं इदानीं द्वाविंशतितमं तस्य कोऽभिसम्बन्धः ?, एकविंशतितमे विविक्तचर्याऽभिहिता, द्वाविंशतितमे वृत्ति (धृति) श्चरणं च वर्ण्यते, सा च विविक्तचर्या धृतिमता चरणसहितेन च शक्यते कर्तुम्, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोग द्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कने निक्षेपे रहणेमिज्जंति- 'रहनेमी निवेक्खयो०' || ४४३ ||४४४।४४५-४८८।। इत्यादि गाथात्रयं गतार्थ, तत्र कोऽसौ हरि (रह) मी, तस्योत्पत्तिः गाधानुसारेणैव च विज्ञेया, सिवत्ति देवी अणोज्जंगी, किमुक्तं भवति:अनुपमाङ्गी, प्रथमाङ्गी इत्यर्थः, रहनेमिस्स चत्तारि वरिसशते गिहत्थत्तं, एगं वरिसं उमत्थे, पंच वर्षशते केवली, उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्यावसरः, अस्मात् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'सोरियपुरंमि नयरे० ' ॥ ७८३-४९१ ॥ इत्यादि, सर्व गाथानुसारेणेव णेयं यावत् 'जहा से पुरिसोत्तमो' त्ति बेमि, नयाः पूर्ववत्, ब्रवीम्याचार्योपदेशात्, द्वाविंशतितममध्ययनं रहनेमिज्जं समाप्तम् ॥ रथनेमि निक्षेपादि ||२६३॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णी २३ केशिगौत ॥२६॥ HEAK उक्तं द्वाविंशतितमं, इदानीं त्रयोविंशतितम, तस्य कोऽभिसम्बन्धः १. द्वाविंशतितमे धृतिश्चरणं च वर्णितं. सा धृतिर्धर्मे |केशिगौतम कर्तव्या, चरणं पुनश्चारित्रधर्म एव, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावण्यं नामनिप्फणेद समागमः निक्षेपे केसीगोतमिज्जति - 'निक्खेवो गोअमंमी चउक्कओ' ॥४५१॥४५२१६४५३-४९८॥ इत्यादि गाथात्रयं गतार्थ, उक्तो नामनिष्फण्णो निक्षेपः । इदानीं सूत्रालापकस्याबसरः, अस्माद् यावत् सूत्रं निपतितं ताबद्धोद्धव्यं, सूत्रं चेदं-'जिणे पासत्ति णामे' इत्यादि (८३२-४९९) सर्व हृदि व्यवस्थाप्य यत्किचित् वक्तव्यं तदुच्यते, अस्य पार्श्वस्वामिनः केशी नाम शिष्यो, ज्ञानचिरगसंपन्नो बहुशिष्यपरिवारः श्रावस्त्यां तिदुकनाम उद्यानं तत्र समवसृतः, अथ तस्मिन्नेव काले बर्द्धमानस्वामिनः शिष्य इंद्र भूती गौतमगोत्रः, तस्यैव नगरस्य बहिः कोष्ठकं नामोद्यानं तत्र स्थितः, द्वापी अत्यर्थं लीनौ, मनावाक्कायगुप्तावित्यर्थः, सुस-18 माहिती, ज्ञानादिसमाधियुक्तावित्यर्थः, उभयोरपि शिष्याणां चिन्ता समुत्पन्ना- तुल्ये तीर्थकरत्वे किमिति शिक्षोपादाननानात्वं?, | अथ तौ तत्र विज्ञाय शिक्षाणां प्रवितर्कितं समागमकृतमतीको द्वावपि केशिगोतमौ पूर्वतरं ज्येष्ठ इतिकृत्वा केशी गौतमः प्रति | विनयाद् यावद् शिष्यपरिवृतो तिंदुकोद्यानमुपगतः, तस्येदानी केश्याचार्य (स्य) अनुरूपां प्रतिपत्तिं कर्तुमुद्यतः, पलालांकुशतृणानि च साधुपायोग्यानि भूमौ निषद्यादुपरि निषद्यां च दापयति, तो कैशीगौतमौ भ्राजेते चंद्रसूर्यसमप्रभौ । तौ समागतो ज्ञात्वा बहवः पाषंडा गृहस्था देवदानवाश्च समागताः, तयोः किल विवादो भविष्यति, ततः केशी गौतमं पृच्छति, गौतमोऽपि केशी ब्रवीति, पृच्छ पृच्छस्वेति, यमा-महावतानि, तव तत्र पार्श्वस्वामिना चत्वारि महाव्रतानि अभिधीयंते, तानि वर्द्धमानस्वामिना पंच, एक-18 ॥२६४॥ | कार्यप्रवृत्तानां किमिति विसंवादः', कार्य मोक्षः, केशिमेवं ब्रुवाणं गौतमः स प्रज्ञायते प्रज्ञा प्रज्ञया-ज्ञानेनालोच्य तत्त्वातत्चानां च A-MEACHE CIRC Page #269 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ २३ केशिगौत० ॥२६५॥ पदार्थानां विनिश्चयं आलोच्य देशकालानुरूपं धर्म कथयति तीर्थकराः, किं तद्विप्रत्ययकारणं, तदुच्यते, द्वादश कारणानि, सूत्रोक्ता 'नि) एव नियुक्तिकारेण प्रोक्तानि, 'सिक्खा वया य' इत्यादि ( ४५५ - ६ - ७ ) गाथात्रय संगृहीतानि, शिक्षापदानि पंच महाव्रतानि चत्वारि किमित्यभिहितानि प्रथमं, तथा लिंगद्विविध्यं किमिति द्वितीयं, आत्मा कषाया इंद्रियाणि च शस्त्रं तत्तृतीय, पाशानां अवकर्शनं, वृत्तीच्छेदने पाशानां छेदनमित्यर्थः, रागद्वेषादयः पाशः, चतुर्थं तंतूद्धरणबंधने, तंतू-भवलता उद्धरणं-नाशनं तद् बंधने कृते भवलता उद्धृता) भवति, अग्निविध्यायनं च पंचमं, अग्निः कषायः निर्वापणं श्रुतं शीलं च६, दुष्टाश्वो मनः७, पथः सम्यग्ज्ञानदर्शनचारित्राणि तस्य परिज्ञानं ८, महापरिश्रोतानि - मिथ्यादर्शनाविरतिप्रमादकषाययोगाः तेषां निवारणं ९, संसारावस्य पारगमनं १० तम:- अज्ञानं तस्य विघार्ट - प्रकाशकिरणं ११, मोक्षस्थानस्य उपसंपदा, मोक्षस्थान प्राप्तिरित्यर्थः १२, एवमेतानि द्वादश स्थानानि सूत्रे व्याख्यातानि पुरिमाण दुब्बिसोज्यो उ इत्यादि प्रथमतीर्थकर शिष्याणां दुर्विशोध्यः संयमः, ऋजुजडत्वात्, पश्चिमतीर्थकर शिष्याणां दुरनुपालकः संयमः, वक्रजडत्वात्, मध्यमतीर्थकर शिष्याणां ऋजुप्रज्ञत्वात् सुविशोध्यः सुखं चानुपालयः, अतो- अनेन कारणेन द्विधा प्रकल्पितः। साधु गोतम 'इत्यादि, सर्वत्र पृच्छा उत्तरं च बोद्धव्यं, तथा अ (स) चेलको मध्यमतीर्थकरैः, स( अ ) चेलकः प्रथमपश्चिमैर्धर्मः प्रदर्शितः, लिंगद्वैविध्येऽपि इदमेव कारणं, तथा च संयमयात्रार्थमात्रकं (ग्रहणं) अग्रहणं भवितव्यमिति, परमार्थतस्तु ज्ञानदर्शनचारित्राणि मोक्षकारणं, न लिंगादीनि एवं द्वादशसु कारणेषु व्याख्यातेषु केश्याचार्यो गौतमस्य स्तुतिं करोति, साधु गोमत! पन्ना ले, छिन्नो मे संसओ इमो नमो ते संस्यातीत !, सव्वसत्तमहोदही ।। ९१६ ।। एवं तु संसए छिन्ने, केसी घोरपरक्कमो । वंदित्तु पंजलिउडो, गोतमं तु महामुणी ||९१७|| पंचमहन्वयजुत्तं, भावतो विप्रत्ययकारणानि ॥२६५॥ Page #270 -------------------------------------------------------------------------- ________________ उन्न चूणों % % % श्रीउत्तरा०पडिवज्जिया। धम्मं पुरिमस्स पच्छिमंमि मग्गे सुहावहे ॥९१८॥तोसिता परिसा सव्वा, सम्मत्ते पज्जुवत्थिया। संजुता ते पदीसंतु, भगवं केसीगोतमा९२०-५१सात्ति बेमि। नयाः पूर्ववत्, ब्रवीमीत्याचार्योपदेशाव,त्रयोविंशतितमं। उक्तं त्रयोविंशतितम, इदानी चतुर्विंशतितम, तस्य कोऽभिसंबंधः, त्रयोविंशतितमे धर्मो व्याख्यातः, स धर्मः समिप्रवचन तिगुप्तिं विना नैव भवति, ताश्च चतुर्विंशतिमे व्याख्यायंते, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावये ॥२६६॥ नामनिष्पन्ने निक्षेपे समितीउ-समितयः पंच तिस्रो गुप्तयः एताः प्रवचनमातरोऽभिधीयते, तत्र प्रवचनशब्दस्य तावनिक्षेपः 'निक्खेवो पवयणमि'गाथाद्वर्ष (४५८-९।५१४) व्यतिरिक्तं कुतीर्थिकप्रवचनं, भावप्रवचन द्वादशांगं गणिपिटकं, पिटकशब्द: समुदायवाची, प्रोच्यते अस्मिन् जीवादयः पदार्था इति प्रवचनं । इदानी मातृशब्दस्य निक्षेपः 'मातंमि उ निक्खेवो'। इत्यादि गाथाद्वयं (४६०-६५१४) व्यतिरिक्त भाजने द्रव्यमातं, स्थितमित्पर्थः, भावे समितिगुप्तिषु प्रवचनं मातं, स्थितमित्यर्थः, | 'असु ई' इत्यादि(४६२.५१४)गतार्था,उक्तोनामनिष्पन्नो निक्षेपः,इदानीं सूत्रालापकस्यावसरः, अस्माद्यावद सूत्रं निपतितं तावदक्तव्यं सूत्रं चेदं अट्ठ उपवयणमाता'इत्यादिगाथात्रयं(९२१-२३१५१५,गतार्थ, आलंबणेन'गाथाद्वयं(९२४-५/५१६)ईर्यासमितिरभिधीयते, 'ईर गतिप्रेरणयोः' ईर गतौ, गंतव्यं गमनं, तत् कारणपरिशुद्धं वक्तव्यं, तद्यथा-आलंबनेन कालेन मार्गेण उपयुक्तेन च, आलंबनेन कारणेन, चैत्यवंदनआचार्यादिप्रयोजनशरीरचिंतादिना कारणेन गमनं कर्त्तव्यं, न हि निनिमित, तथा आगमेऽप्यभिहितं 'जाव णं अयं जीवे एयति यति चलती'त्यादि, कालेन यद्यस्मिन् काले कर्तव्यं तस्मिन्नेव करोति, यथा भिक्षाकाले भिक्षार्थ पर्यटति, एवं सर्वकाले मंतव्यं, मार्गेण संयमोपघातरहितेन गंतव्यं, यत्नेन युगांतरप्रलोकिना उपयुक्तेन गंतव्यं, ||२६६॥ Page #271 -------------------------------------------------------------------------- ________________ गुप्तयः श्रीउत्तरा इंद्रियार्थाव्याक्षिप्तेन गंतव्यं, न च स्वाध्यायं कुर्वता गंतव्यं, तन्मृत्तिना तदेव पुरस्कृत्य गंतव्यं । इदानी भाषासमितिः-'कोहे माणे | चूर्णी लाय' इत्यादि गाथाद्वयं(९२९-३०।५१७)क्रोधादिविरहितेन उपयुक्तेने भाषा भाषणीया, तथा चोक्तं-"पुव्वं बुद्धीए पासेचा,पच्छा वक्क-13 २४ मुदाहारे"इदाणी एपणासमिति गवेसणा य'इत्यादि गाथाद्वयं ९३१-२५१७)अन्वेषणग्रहणपरिभोग:त्रिभिः कारणैराहाररुपधिशय्या । प्रवचन | विशोधयेत्,उद्मोत्पादना च गवेषणाऽभिधीयते,ततः ग्रहणं,ततः परिभोगैः, चरकं विशोधयेत्, संयोजना प्रमाणं अंगारधूमे कारणे ॥२६७॥ च। इदानीमादाननिक्षेपणासामतिः- "ओहोवहिवुग्गहितं" इत्यादि गाथाद्वयं(९३३-४) द्विविधो उपधिः-औधिको औपग्रहिकश्च, इमं विधि प्रयुंजीत-पूर्व चक्षुषा प्रतिलेख्य पश्चाद्यत्नेन मृदुना प्रमार्जयेत्, इदानी प्रतिष्ठापना समितिः- 'उच्चारं पासवणं इत्यादि गाथा(९३५।५१८)गतार्थ । उक्ताः समितयः,इदनी गुप्तयोऽभिधीयते,मनोगुप्तिः वचनगुप्तिः कायगुप्तिरिति, तत्र मनोगुप्तिश्चतुःप्रकारा, सत्या मृषा स त्यामृषा असत्यामृषा चेति चतुर्विधा मनोगुप्तिः, संरभसमारंभात्मकं सत्यं न चिंतयति, एवं सत्यामृषं न चिंतयति, 'संकल्पः संरंभः परितापकरो भवेत् समारंभः। आरंभः व्यापत्तिकरः शुद्धनयानां तु सर्वेषांशाएवं वाग्गुप्तिरिति विज्ञेया,इदानीं काय. गुप्ति ठाणे निसियणे' इत्यादि गाथाचउक(९४४-७५२० स्थानं कायोत्सर्गादि, निषीदनं त्वग्वर्तनं ऊवं लंघनं उल्लंघन, उत्क्षेपणं विक्षेपणं चेत्यर्थः इद्रियाणं युजनं, स्थविरकल्पे जिनकल्पे वा स्थितः समारंभे आरंभे वा कायं वर्तमान निवनयेत यत्नेन, समितयवरणस्य प्रवर्त्तने, गुप्तयः अशुभनिवृत्तये, ता एताः प्रवचनमातरो यः समाचरति संसाराद्विमुच्यत इति,नयाः पूर्ववत् । माख्यं२४॥ इदानीं पंचविंशतितम,तस्य कोऽभिसंबंधः?,चतुर्विंशतितमे समितयो गुप्तयश्च व्यावर्णिताः, पंचविंशतितमे ब्रह्मगुणा ब्यावयेते, तच्च ब्रह्म समितिभिगुप्तिभिर्विना नैव भवति, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावर्ण्य नामनिष्पन्ने ॥२६७॥ Page #272 -------------------------------------------------------------------------- ________________ - %A Miterजमजन्नति ( श्रीउत्तरानिक्षेपे जण्णइज्ज,णिक्खेकेवो जपणंमी'त्यादि गाथाद्वयं(४६३-४।५२१)व्यतिरिक्तं ब्राह्मणादीनां जयनं,भावयज्ञः तपःसंयमानुष्ठान, जयघोषस्य चूर्णी अध्ययननिरुक्तगाथा 'जयघोसा' इत्यादि (४६५।५२१) गतार्था । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, वैराग्यं यज्ञीया० अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं,सूत्रं चेद-'माहणकुलसंभूतो(९४८५२३ इत्यादि प्रायसः गता), तथापि यत्किंचिद्वक्तव्यं । ॥२६८॥ तदुच्यते,यथा इदं प्रवृत्त तथा कथ्यते चाणारसीए नगरीए दो विप्पा भायरो य, जमलाऽऽसी,जयघोसो विजयघोसो, तत्थ जयघोसो ण्हातुं गतो गंग, तत्थ पेच्छति सप्पेण मंडुक्कं गसिज्जंत, सप्पोऽवि मज्जारेण छनो, मज्जारो सप्पं अक्कमि ठितो, तथावि सप्पो मंडुक्कं चिञ्चयंत खायेति, मज्जारोवि सप्पं चडप्पडमाणं खायति, त अण्णमण्णघाता इत्यादि सर्वा नियुक्तिगाथा गतार्था,जायाई जयनशीलः, 'जमजन्नंति'(यम)तुल्यो यमयज्ञः, मारणात्मकः, इंद्रियग्रामं निगृहाति, सम्यग्दर्शनादिमार्गगामी, अथ तस्मिन् काले जयघोसेण यज्ञः प्रस्तुतः, ततोऽसौ (वि)जयघोषः मासक्षपणपारण के भिक्षार्थ समुपस्थितः, तेनासौ प्रतिषिद्धः, न ते दास्यामि भो भिक्षां, ये च वेदविदो विप्रा, ये च यज्ञस्य याजिनः।ज्योतिषांगविदो ये च, ये च धर्मस्य पारगाः॥२॥ये समर्थाश्च उद्धत्तुं, आत्मानं परमेव वा। तेषामिदं तु दातव्यं, अन्नदानं हितैषिणा।।२।तत्वं वेदमुखं यक्षि यज्ञानामपि यन्मुख। नक्षत्राणां मुखं यच्च, धर्माणां चापि यन्मुखं॥३॥ ये समर्थाश्च उद्धत्तुं, आत्मानं परमेव वा। तेनापि त्वं न जानीपे, अथ ज्ञानी ततो भण॥४॥ अस्याक्षेपस्य उत्तरं दातुं अशक्तः, ततोऽसौ सपरिवारः ब्रवीति-भगवन् ब्रूहि सर्व यथा तथा, अग्निहोत्रमुखा वेदा, यज्ञार्थ वेदसा मुखं । नक्षत्राणां मुखं | चंद्रः, धर्माणी काश्यपो मुखं ॥१॥राहुमुक्तं यथा चंद्र, नेमस्यति अजानकाः । एवं वेदविदः केचित, ब्रह्मतत्त्वं न जानते ॥२६८॥ हूँ॥२॥ यो गृहानिर्गतस्सन् न पुनस्तत्रैव सज्जति, यश्च प्रबजन् न शोचति, आचार्यवचने च रमते, रागद्वेषौ च न कुरुते, तं वयं विजयघोषः मासमागविदो ये च, ये च, 4- EXPEECRE -X -- ESCR- Page #273 -------------------------------------------------------------------------- ________________ श्रीउत्तरा कर्मब्राह्मणं प्राणातिपातादिविरत, वयं इमं ब्राह्मणं पशुबंधादिपापकर्मरहितं, निरतं न तं ब्राह्मणं ब्रूमः, एवं जयघोषेण वि- जयघोषस्य ..10081 वैराग्यं जयघोषो भवति प्रतिपादितः, तस्यैव सकाशे प्रबजितः, तपः कृत्वा 'स्ववित्ता पुवकम्माई' इत्यादि गतार्थाः (९९११५३१) नयाः २६ पूर्ववत् ।। जण्णइज्जं नाम पंचवीसइममज्झयणं । सामाचारी उक्तं पंचविंशतितम, इदानी पदविंशतितमं, तस्य कोऽभिसंबंधः?,पंचविंशतितमे ब्रह्मगुणा व्यावर्णिताः, षड्विंशतितमे सामा॥२६९।। चारी, ब्रह्मगुणावस्थितेन अवश्यमेव सामाचारी करणीया, अनेन संबंधेनायातस्यास्याप्यध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावये नामनिष्पन्ने निक्षेपे सामाचारी निकम्वेवो सामंमि'इत्यादि गाथाद्वयं(४८३-४।५३३)व्यतिरिक्तं क्षीरशर्करादीनां सामभावो,भावसामं १ इच्छामिच्छादिक, आयारे निक्खेवो'इत्यादिगाथात्रयं ४८७.८-९।५३३ व्यतिरिक्तो नामादि,नामने तिणिसलता,धोवने हरिद्रारागः, प्रवासने कपिल्लकादि,शिक्षापने शुकसारिकादि,सुकरणे सुवर्णादि लब्धि(दधना)सार्द्ध गुडाः,एष द्रव्याचारः, भावे दशविधसामाचार्या चरणं, उक्तो नामनिष्पनो निक्षेपः,इदानी सूत्रालापकस्यावसरः,अस्माद्यावत् सूत्रं निपतितं तावक्तव्यं, सूत्रं चेदं-'सामायारिं पवक्खामि'इत्यादि(९९२-५३४) सर्वप्रायःगतार्थ,तथापि यत् किंचिद्वक्तव्यं तदुच्यते-दिवा पौरुषिप्रमाणं छायया ज्ञायते,आसाढमासे इत्यादि प्रयोगेण,रात्रौ पुनः कथं नातं तद्, उच्यते,यनक्षत्रं रात्रि परिसमापयति तस्मिनक्षत्रे चतुर्भागे स्थिते प्रथमप्रहरः कालिक श्रुते तस्य तस्मिन् स्वाध्यायः क्रियते, तस्मिन्नेव नक्षत्रे णभोमध्ये स्थिते अर्द्धरात्रः, तस्मिन्नेव नक्षत्रे चतुर्भागे शेषस्थिते पश्चिमः H ॥२६॥ का प्रहरः,दशविधा सामाचारी चक्रवालसामाचारी न अत्राभिहिता, (ओघरूपा च ) तौ च आवश्यकानुसरेण ज्ञातव्याविति, नयाः पूर्ववत्, षड्विंशति-तमं सामाचारीनाम समाप्तं ।। ER % Page #274 -------------------------------------------------------------------------- ________________ श्रीउत्तरा चूर्णी २७ खलुंकीये ॥२७॥ CTEGO --OGRA பயமாகயகப்பாவயாக FR--- इदानी सप्तविंशतितम, तस्य कोऽभिसंबंधः, षड्विंशतितमे सामाचारी अभिहितेति सप्तविंशतितमे अशठता व्यावर्णिता, निक्षेपादि द सा च साधुना सर्वप्रयोजनेषु कर्त्तव्या, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्यावर्प नामनिष्पन्ने निक्षेपे शैक्षदुष्टता 'खलंकिज्जमि' इत्यादि गाथाद्वयं (४९०-११५४८) व्यतिरिक्तो बलीवो मायी, खुलुंका गली मरालो शठो प्रतिलोमे अविनीत इत्येकार्थः, भावे खलुको प्रतिलोमो, सर्वेषु मोक्षप्रयोजनेषु खलप्रकार 'अबदाली' इत्यादि (४९२-५४८) अबदाली स्कंधानुयुगं योत्रं च । । सुविण्णासति, उत्रसति, योत्रं युगं च भांडं भनक्ति, उत्पथेन गच्छति, विषथेन-विषमेण पथा गच्छति,' किरदव्वं खुज्ज'इत्यादि गाथाद्वयं(४९३-४५४८)गतार्थ, 'दंसमसक' इत्यादि (४९५।५४८) दंसमसकतुल्या जात्यादितुदनसीला,जलूकतुल्या दोषग्राहिनः, कपिकतुल्या असमाधिकारिणः,'तीक्ष्णा' निस्त्रिंशा मृदवः अत्यंतं अज्ञाः चंडा-रोपणाः मार्दविका अत्यंतमलसा, एते भावखलुका । 'जे किर गुरुपडिणीया' इत्यादि गाथात्रयं ४९६-७-८।५४८)गतार्थ,उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसर, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं,सूत्रं चंद-'थेरे गणधरे गग्गे'इत्यादि (१०४४ ५५०) स्थिरीकरणात स्थविरः, गण धारयतीति गणधर:-गणी, गच्छआचार्य इत्यर्थ , गर्गसगोत्र इति, मन्यते त्रिकालावस्थितं जगदिति मुनिः, विशारद हेतोः, संग्रहो-18 पग्रहकुशल इत्यर्थः, गणिभावं प्रति आकीर्णः, सुतरां आचार्य गुणोपेतः, ज्ञानादिसमाधिकारका, स इदानी आचार्यः शिष्यस्योपदेशं | ददाति-वहनं-स्थादि तस्मिन् युक्तस्य बलीव देवहत यातव्योपदेशः अभिवर्त्तते, अथ न वहते तत् तस्यैवाशोभनं भवति, एवं शिष्यस्यापि संयमयोगान् सम्यग्वहतः संसारच्छेदो भवति, यः पुनः संयमयोगेषु अविनीतान् खलुंकान् योजयति असौ विधि-||॥२७॥ चोदनामपि कुर्वन् क्लिश्यति, असमाधिं च लभते, लाघवं च प्रामोति, वक्ष्यमाणवलीचर्दसदृशाः कुशिष्या भवंति, ते च इमे Page #275 -------------------------------------------------------------------------- ________________ त.. HINETRIANGLADES श्रीउत्तराएगं सति पुच्छंमि'(१०४७-५५२) इत्यादि गाथा सर्वा. एकं बलिवर्दविशेष पुच्छे पीलयति, अन्यमभीक्ष्णं तुदयति, अन्यदतस्तत्र निक्षेपादि चूर्णों दुष्टस्तत्कारणं कृत्वा पार्श्वस्थं उल्लंघ्य नश्यति, एवमादि कियत् वर्णयिष्यामि, यादृशास्ते दुष्टबलीव दुष्टशिक्षा अपि तादृशाशक्षदुष्टता .२८ एव, धर्मयाने वा योजिता भज्यन्ते धृति दुर्बला एभिः कारणेभज्यन्ते, रिद्धिरससातागुरुत्वात् , सबलशीलत्वात् , क्रोधनत्वात् , गि भिक्षाऽलसिकत्वात्, स्वपक्षपरपक्षमान भी रुकत्वाद्भज्यन्ते, अन्यैः अनुशास्यमानोऽपि अन्तरभाषया दोषोद्घट्टनान् कुरुते, आचा॥२७१।। र्याणां वचनं प्रतिकूलयति, कथं ?, क्वचित् प्रेष्यमाणो ब्रवीति-नासौ ममं जानाति, अथवा नासौ मम दास्यति, अथवा निर्गता सा एवमहं मन्ये, अन्यं तत्र प्रेष्यता, प्रेष्यमानो प्रतिकूलयति, ततः स्वच्छन्दी सुखं विहरति, राजवेष्टिमिव मन्यमानो भृकुटिं कुर्वति, आचार्येण वाचिता संगृहीता भक्तपानेन पोपिता जातपक्षा पलायंते हंसा इव दिशादिशं, ततो आचार्या विचिंतयंतिखलुकैः सह समागतः किं मम दुष्टशिष्यैः?, आत्मा मेऽवसीदति- यादृशा मम शिष्यारतु, तादृशा गलिगईभा । गलिगईभं परित्यज्य, दृढं गृह्णात्यसौ तपः||शाआचार्यः मृदुगंभीरसुसमाहितः शीलसमाहितो विहरतीति,नयाःपूर्ववत् । सप्तविंशतितमं समाप्तम् ॥ उक्तं सप्तविंशतितमं, इदानीमष्टाविंशतितम, तस्य कोऽभिसम्बन्धः ?, सप्तविंशतितमे अशठता व्यावर्णिता, अष्टाविंशतितमे मोक्षमार्गोऽभिधीयते, मोक्षमार्गोऽशठस्यैव भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववढ्यावये नामनिष्पन्ने निक्षेपे मोक्खमग्गगती-णिक्खेवो मोक्खंमि०६४९९-५००-५५५॥ इत्यादि, गाथाद्वयं, ज्ञभव्यन्यतिरिक्तो निगलादिषु, भावमोक्खो अट्ठविहकम्ममुक्को नायब्धो भावमोक्खो, 'निक्खेवो मग्गमिः ॥५०१-२।५५५॥ इत्यादि गाथाद्वयं, व्यतिरिक्तो २७१।। जले स्थले वा, भावमार्गो ज्ञानदर्शनचारित्राणि, 'निक्खेवो उगतीए० ॥ इत्यादि गाथात्रयं ( ५०३-४५) व्यतिरिक्तं जीवानां । 4 मन ARHATIWANNELNOuterwareATMARWARIE - 1 1-20-04-* H AMITTER Page #276 -------------------------------------------------------------------------- ________________ श्रीउत्तरा नव | निक्षेपादि शैक्षदुष्टता चूणों २९ सम्यक्त्वा. ॥२७२॥ FL4 पुद्गलानां वा गतिः, भावगती पंचप्रकारा, मोक्षगतीए अधिकारो, उक्तो नामपिनो निक्षेपः, इदानी सूत्रालापकस्यावसर, अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं- 'मोक्वमग्गगति तच्च ॥१०६१-५५६।। इत्यादि, सर्व प्रायः प्रकटार्थ, | तथापि यत्किंचिद्वक्तव्यं तदुच्यते, चत्तारि कारणा ज्ञानदर्शनचारित्रतपांसि चतुष्टयमपि, ज्ञानदर्शनलक्षणं कथं ?, येन ज्ञानदर्शनाभ्यां विना आत्मभावं न लभंत, गुणानामाश्रयो द्रव्यं, जीवद्रव्यस्य ज्ञानादयो गुणाः, अजीवद्रव्यस्य रूपादयः गुणा, द्रव्यासृताः पर्यायामृताच, पर्यायाः गुणाश्रिताश्च, धर्माधर्माकाशानि एकद्रव्यानी,न तेषां स्वतः प्रदेशकल्पना विद्यते,जीवाः पुद्गलाः कालाश्च अनन्तानि,वर्तनालक्षणः कालः बालयुवावृद्धत्वादिभिर्लक्षणलक्ष्यते,पुद्गललक्षणं तत्रान्धकारातपोद्योतादीनि, पर्यायलक्षणं एकत्वं पृथ। | त्वं एकद्विव्यादिका संख्या संस्थान-आकारविशेषः, संयोगवियोगी, देवदत्तस्य गृहेण सह सम्बन्धः संयोगः, तस्माद् वियोगो विभागः, जीवादयस्तथ्याः पदार्थाः, तत्वा(थ्या)नां भावानां निसर्गादधिगमाद्वा शुद्धानां रुचिः सम्यग्दर्शन, तद्दशप्रकारं निसर्गादि, कथं लक्ष्यते ?, तच्चानां भावानां गुणोत्कीर्तनेन सम्यग्ज्ञानानुष्टानेन व्यापनकुदर्शनवर्जनेन च लक्ष्यते, सम्यग्दर्शनविरहित चारित्रं न भवति, दर्शनं तु चारित्रविरहितमपि भवति, तथा ज्ञानं च दर्शनरहितं न भवति, ज्ञानेनापि विना चारित्रं न भवति, ज्ञानादिगुणविरहितस्य मोहो न भरति, अमुक्तस्य च निवृतिर्नास्ति, सुखं नास्तीत्यर्थः, ज्ञानादीनां विषयं प्रदर्शयति ज्ञानेन सर्व पदार्थान् जानाति, दर्शनेन तानेव अद्भुत्ते, चारित्रावस्थितस्यापूर्वपापग्रहणं न भवति, तपसा पूर्वोपात्तस्य कर्मणः क्षयं करोति । नयाः पूर्ववत् ॥ अष्टाविंशतितमं मोक्षमार्गगतिनामकमध्ययनं समाप्तं ॥ | उक्तं अष्टाविंशतितमं, इदानीमेकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः?, अष्टाविंशतितमे मोक्षमार्गोऽभिहितः, एकोनत्रिंशत्तमे अवश्य 6--244 २७२॥ Page #277 -------------------------------------------------------------------------- ________________ संवेगादि श्रीउत्तरा चूणों ३० तपोमार्ग. ॥२७३॥ मेवाप्रमादः करणीयः, स एव मोक्षमार्गः, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववत व्यावर्ण्य नामनिष्प निक्षेपे अप्पमादज्झयणति, आदानपदेनेदमध्ययनं सम्यक्त्वपराक्रममभिधीयते, गौणी संज्ञा अप्रमादश्रुतमिति, अन्ये तु वीतरा. गश्रुतमिति, तत्र द्रव्ये पत्रादिलिखितं, अथवा व्यतिरिक्तं सूत्रं पंचप्रकारं अंडजादि, उक्तो नामनिष्फण्णो निक्षेपः, इदानीं सूत्राला- | पकस्यावसरः,अस्माद्यावत सूत्रं निपतितं तावद्वक्तव्यं,मत्रं चेदं-'सुतं मे आउसं तेण(१३सू०५७२)मित्यादि सर्व, सम्यक्त्वसहितस्य पराक्रमः सम्यक्त्वपराक्रमः, पराक्रमः- उत्साहो, वक्ष्यमाणेषु प्रयोजनेषु उत्साहः करणीयः, प्रत्येककारणानि सिद्धयन्ति, संसारे स्थितश्च भवति संचिग्नः, 'ओपिजी भयचलनयोः संसारोद्विग्नः, उक्तंच- यथा मृगा मृत्युभयस्य भीता, उद्विग्नवासा न लभन्ति निद्राम् । एवं बुधा ज्ञानविबोधितात्मा, संसारभीता न लभन्ति निद्रां ॥१॥" संवेगेन कृतेन को गुणो भवति , तदुच्यते- संवेगणं भंते (जीवे)किं जणयति?, गोयमा संवेगेणंसद्धाजणयति'(१५सू०५९८ एवं सर्वेषु पदेषु पुच्छानिबन्धनं वाच्यं,निव्वेतेण सातासौख्यात् गृहस्वजनबन्ध च निर्वेदं करोति, निर्विनः सन् धम्मै उद्यम करोति, भावसत्यं प्रतिलेखनादिक्रियां यथोक्ता सम्यगुपयुक्तः करोति, योगा-मनोवाक्कायाः, सत्यमनोयोगः कर्तव्यः, नासत्यमनोयोगः, एवं वागपि, काये लंघनप्लवनडेवनादि न करोति, एवं यावत् संभोगभत्तपच्चक्खाणेणं अणियदि जणयति, अत्र प्रवृत्तौ प्रत्याख्यानशब्दो, यथा अम्बुव्रतो, अनिवृत्तिश्च तस्मिन् सयोगे भवति । सेलेसी ण भंते ! किं जणयति ?, अकम्मताए जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव- दुक्खाणं अंतं करेंति, बचीमीति, नयाः पूर्ववत् ॥ समाप्तं एकोनत्रिंशत्तमम् ।। उक्तं एकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः, एकोनत्रिंशत्तमे आमादो व्यावर्णितः, त्रिंशत्तमे तपोऽभिधीयते, तच्च तपः २७३।। Page #278 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ३१ चरणवि० ॥२७४॥ अप्रमादसहितस्यैव भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं (५१२-४-५ -६।५९९) पूर्ववद् व्यावर्ण्य नामनिप्पन्न निक्षेपे तपोमार्गगती 'णिक्खेवो तु तवंमी' त्यादि, गाथाचतुष्टयं व्यतिरिक्तो पंचतपादि, भावे द्वादशविधं तपः शेष गतार्थ, उक्तो नामनिष्कण्णो निक्षेपः, इदानीं सूत्रालापकस्यावसर, अस्माद् यावद् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'जहा 'य पावगं कम्' इत्यादि (१०९८/६००) सर्व, 'तप संतापे' तपसो मार्गः तपोमार्गः, गमनं गतिः, तपोमार्गस्य गतिः २, तपो येन प्रकारेण क्रियते इत्यर्थः, यदि पूर्व संवृताश्रवद्वारः ततः तपसा निःशेषं कर्म्म क्षपयति, प्राणिवधादीन्याश्रवद्वाराणि, अनशनं द्विविधं इत्वरं यावत्कथितं च इत्वरं चतुर्थादि, तदा अनेन प्रकारेण षड्विधं भवति श्रेण्यादि, चतुर्थषष्ठाष्टमादि षण्मासपर्यव साना श्रेणी श्रेणी श्रेण्या गुणिता प्रतरं भवति, प्रतरं श्रेण्या गुणितं धनं मवति, तदा घनो वर्गितो वर्गो भवति, सोऽपि वर्ग : पुनरपि वर्ग्यते ततो वर्गवर्गो भवति, षष्ठोऽपि चिन्तो नानाप्रकारो प्रकीर्णतपोऽभिधीयते, तदन्यत्राभिहितं शेषं दशवेकालिकवृण अभिहितं एवमेवं तु द्विविधं, जे सम्मं आयरे मुणी से खिष्पं संसारा मुंचति पंडितेत्ति बेमि, नयाः पूर्ववत् ॥ इति त्रिंशत्तमं अध्ययनं समाप्तम् उक्तं त्रिंशत्तमं, अथैकत्रिंशत्तमं, तस्य कोऽभिसम्बन्ध: ?, त्रिंशत्तमे तपोमार्गगतिरभिहिता, एकत्रिंशत्तमे चरणविधिरभिधीयते, तपसा च विना चरणं नैव सम्पूर्ण भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कण्णे निक्षेपे चरणविधिरिति, 'निक्खेवे चरणम्मि' इत्यादि गाथा पंच (५१७८-९ २०-२१/६११) व्यतिरिक्ते चैत्यवन्दन को गच्छति, मोदकं भक्षयति, भावे पंचविधमाचारमाचरति, व्यतिरिक्ते इन्द्रियार्थानां विधिः, भावे संगमयोगस्य तपसत्र यो विधिः, उनको नामनिष्फ तपोवर्णनं. ॥२७४॥ Page #279 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूणौँ ३२ प्रमादश्रुतं २७५॥ णो निक्षेपः इदानीं सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चंद-चरणविधि पवक्खामि' इत्यादि असंयमादि (१९३५) सर्व, असंयमाद् विरतः, संयमे प्रवर्तन, मंडलग्रहणाच्चातुरंतः संसारः परिगृह्यते, नारकतिर्यग्योनिमनुष्यामरभावः, पिंडेषणायां अवग्रहप्रतिमासु भयस्थानेषु ब्रह्मगुप्तिषु च एवं प्रतिक्रमणाणुसारेण ज्ञेयं, इत्येतेषु स्थानेषु यः प्रयत्नं करोति असो | संसाराद् विमुच्यते इति ब्रवीमीति, नयाः पूर्ववत् ।। इति एकत्रिंशत्तम अध्ययन समाप्तम् ॥ उक्तं एकत्रिंशत्तमं, इदानी द्वात्रिंशत्तम, एकत्रिंशत्तमे चरणविधिरभिहिता,द्वात्रिंशत्तमे प्रमादस्थानान्यभिधीयंते,चरणं च अप्रमत्तस्यैव सम्पूर्ण भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावये नामनिष्पन्ने निक्खेवे प्रमादस्थानं, 'निक्वेवो उपमाते' इत्यादि गाथा अष्ट ।। १५२२-३--४-५.६-७-८-९।६२०॥ व्यतिरिक्तो द्रव्यप्रमादः मद्यमधुप्रसन्नादि, भावप्रमादः निद्रा विकथा कपाये इन्द्रियाणां च कियास्थानं पूर्वोक्तं, तीर्थकराणां अप्रमत्तता व्यावयेते, ऋषभस्वामिनो वर्षसहस्रेऽपि संकलिज्जमाणे अहोरात्रं प्रमादः, वर्द्धमानस्वामिनः द्वादशसु वर्षेषु समधिकेषु संकलिज्जमाणे अन्तर्मुहूर्त प्रमादो, ये पुनर्नित्यं | प्रमादास्ते संसारसागरं पर्यटन्ति, उक्तो नामनिष्पन्नो निक्षेपो, इदानीं सूत्रालापकस्यावसरः, अस्माद् यावत् सूत्रं निपतितं तावद् वक्तव्यं, सूत्रं चेद-'अच्चंतकालस्स॥११५६-६२२।।इत्यादि, सर्व, अत्यन्तकालः अतीतोऽनागतो वर्तमानः परिगृह्यते, समूलस्य । | सर्वदुःखस्य यः प्रमोक्षस्तस्य, सर्वमूलस्यति दुःखस्य मूलं कर्म, कर्मणो मूलं रागद्वेषौ, तौ छित्त्वा भवति मोक्षो तन्मे प्रतिपादयितुः । एकान्तहितं शृणुत, स मोक्ष एवं भवति ज्ञानप्रभावनया अज्ञानमृषावर्जनेन रागद्वेषक्षयेण गुरुवृद्धसेवया बालजनवर्जनेन स्वाध्यायेन ॥२७५॥ धृत्या च भवति, तथा आहारेण मितेन एषणीयेन च, निपुणार्थे बुद्धिर्यस्य स सेव्यो गीतार्थः,निकेतन-स्थानं तद्विवेकयोग्यं समाधि Page #280 -------------------------------------------------------------------------- ________________ Get 4-% k श्रीउत्तरा० कामो भजते, रागद्वेषौ कर्मवीजं, मोहप्रभवं कर्म, कर्म च जातिमरणस्य मूलं, जातिमरणं दुःखमूलं, रागद्वेषौ मोहश्च यथा उध्रियते प्रमादवजेनं चूर्णी म | तमुपायं वक्ष्ये, रसा ते कामं न निषेवणीया, आसविता दीप्तिकरा भवन्ति, प्रीणितं कुर्वन्तीत्यर्थः, प्रीणितं च कामा समभिद्रवन्ति, द्रुमं यथा स्वादुफलं हि पक्षिणः, यथा दवाग्निः प्रचुरेधनः समारुतो नोपशमं गच्छति, तथेन्द्रियाग्निरपि प्रकामभोजने शमं न है कम गच्छति, विविक्तशय्यासनयंत्रितानां ओमासणाणं दमितेन्द्रियाणां रागादयो नाभिभवन्ति चित्तं, पराजितो व्याधिरिवौषधीभिः । प्रकृत्य ये इन्द्रियाणां विषया मनोज्ञा न तेषु रागं करोति, अमनोज्ञेषु च द्वेष, तदाऽसौ समो भवति, चक्षु रूपं गृह्णाति, रूपेणापि गह्यते | ॥२७६॥ चक्षुः, रूपेषु यो गद्धिमुपैति तीब्रांस शीघ्रमेव विनश्यति, आलोकलोलो यथा पतंगः, रूपानुगतोऽसौ चराचरमाणिनो हिनस्ति, | तस्माद्रागानुगतस्य परिग्रहो दोषः, यस्य जायते परिग्रहादत्ताहारित्वं ततो मृषावादः, एवं रागद्वेषानुगतो बहुकर्मसंचयो भवति, रूपाद्विरक्तो विशोको भवति, दुःखौघपरंपरेण च न लिप्पते, जलेन वा पमिनीपत्रं, एवं श्रोत्रघ्राणजिह्वास्पर्शा, विनाशमागच्छति इहलोके परलोके च, इहलोके तावत् शब्दान् मृगो घ्राणान्मधुकरः मच्छो जिह्वया गजो स्पर्शन, इहलोक एवं विनाशमागच्छन्ति, | निश्चयेन न ते दोषमुत्पादयन्ति, किन्तु यस्तेषु राग द्वेषं वा करोति स बध्यते, एवं क्रोधादयोऽपि कर्मबन्धहेतवो भवन्ति, यः पुनर्विरक्तभावः स कर्मबन्धेन न लिप्यते, ततः शुभाध्यवसायिनःक्षपकश्रेण्यनुप्रवेशः,ततःक्रमेण मोहनीयज्ञानावरणीयदर्शनावरणीयांतरायेषु क्षयं गतेषु केवलं-सम्पूर्ण ज्ञानमुत्पद्यते, तत आयुषः क्षयात् सादिकमनन्तमन्याबाधं निर्वाणसुखं प्राप्नोति, एवं अनादि ॥२७६॥ कालप्रभवस्य मोक्षो व्याख्यातः, येन अत्यन्तसुखिनः सचा भवन्ति । इति ब्रवीमि, नयाः पूर्ववत्।। समाप्तं द्वात्रिंशत्तममध्ययन उक्तं द्वात्रिंशत्तम, इदानीं त्रयस्त्रिंशत्तम उच्यते, तस्य कोऽभिसम्बन्धी, द्वात्रिंशत्तमे प्रमादोऽभिहितः, त्रयस्त्रिंशत्तमे कर्मा ECR-- C + Page #281 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० ( कम प्रकृत्य० ॥२७७॥ व्यभिधीयन्ते, प्रमादवशगो जीवः कर्म बध्नाति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पत्रे निक्षेपे कम्मपगडी 'कम्मंमि निक्खेवो० ॥ इत्यादिगाथा अष्ट (५३०.१-२-३-४-५-६-७१६४०. नियुक्ती)) व्यतिरिक्तं कर्म द्रव्यं च नोकर्म्मद्रव्यं, अनुदयः कर्म्मणो, नोकर्म्मद्रव्यं लेप्यकम्र्मादि, भावे कर्मणां उदयः, व्यतिरिक्तो द्रव्यप्रकृतिः कर्मणो कर्माभ्यां कर्मणि अनुदयः, नोकर्म्म ग्रहणप्रायोग्यानि मुक्तानि द्रव्याणि भावे मूलोत्तरप्रकृतीनां उदया, पयतिट्ठिति अणुभागो | पदेसकम्मं च सुट्ठ णाऊणं । एतेसि संवरे खलु खवणे उ स्यात्रि जइतन्त्रं ॥ १ ॥ उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं वेद- 'अट्ठ कम्माई बोच्छामी' त्यादि (१२६७-६४१) सर्वे, तेषां कर्मणां चतु:प्रकारो बन्धो भवति प्रकृतिबन्धः स्थितिबन्ध अनुभागबन्ध प्रदेशबन्ध इति प्रकृतिशब्देन स्वभावो भेदश्वाभिधीयते, स्थितिः कालावस्थानं, अनुभावो यो यस्य कर्म्मणः शुभो अशुभो वा विपाकः, प्रदेशबन्धः जीवप्रदेशानां कर्म्म पुद्गलानां च सम्बन्धः, तत्र प्रकृतिबन्धो द्विविधः मूलोत्तरभेदः, अष्टौ मूलप्रकृतयः, तद्यथा- ज्ञानावरणीयं दर्शनावरणीय वेदनीयं मोहनयिं आयुष्कं नामं गोत्रं अन्तरायामिति, ज्ञानमावृणोतीति ज्ञानावरणीयं, दर्शनमावृणोतीति दर्शनावरणीयं वेदनां करोतीति वेदनीयं, मुह्यतीति मोहनीयं, येन नारकादिभावस्तिष्ठति तदायुष्कं गतिजात्यादिभिः प्रकारैर्नामयतीति नाम, प्रधानमप्रधानं वा करोतीति गोत्रं, अन्तरायं करोतीति अन्तरायिकं, इदानीं उत्तरप्रकृतयोऽभिधीयते ज्ञानावरणं पंचप्रकारं आभिनिवोधिक श्रुतावधिमनः पर्याय केवलानि, एषामावरणं, दर्शनावरणं नवभेदं चक्षुरचक्षुरवधिकेवलानि तेषामावरणं, निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानार्द्धरिति, एषामुदयं करोतीति, वेदनीयं सातमसातं च, तयोरुदयं करोतीति, मोहनीयं अष्टाविंशति भेदं, तत्समासतो द्विविधं दर्शनमोहं चरितमोहं, दर्शनमोहं प्रमादवर्जनं ॥२७७॥ Page #282 -------------------------------------------------------------------------- ________________ श्रीउतरा० चूर्णो ३४ लेश्याध्य० ॥२७८॥ सप्तभेदं अनन्तानुबन्धिनः क्रोधमानमायालोभाः सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं, चरित्त मोहनीयं एकविंशतिभेदं अप्रत्याख्यानाः क्रोधादयश्वत्वारः प्रत्याख्यानावरणा क्रोधादयश्वत्वारः संज्वलन क्रोधादयश्वत्वारः हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदा, एषामुदयादेतानि भवन्ति, आयुष्कं चतुर्भेदं नरकतिर्यग्योनिमनुष्यदेवानि, एषामुदयात्, नाम द्विचत्वारिंशद्भेदं शुभमशुभं च 'अनयोरुदयात्, गोत्रं द्विविधं शुभमशुभं च अनयोरुदयात्, अन्तरायं पंचप्रकारं दानलाभभोगोपभोगवीर्याणि च एतान्यपि तदुदयादेव भवति । इदानीं स्थितिबन्धोऽभिधीयते - णाणावरणीयस्य स्थितिः जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रिंशत्सागरोपमकोटाकोट्यः त्रीणि च वर्षसहस्राणि आवाधा अंतरं भवति, बाट लोडने, न बाधा अबाधा, तत्र उदयो न भवतीत्यर्थः, तैश्व सत्स्थितिरुना भवति, एवं दर्शनावरणीयान्तराययोः, वेदनीयस्थितिर्जघन्येन द्वादश मुहूर्त्ता उत्कृष्टेन त्रिंशत्सागरोपमकोटी कोट्यः, शेषं तदेव, मोहनीयं द्विविधं दर्शनमोहनीयं चारित्रमोहनीयं च दर्शनमोहनीयं जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन चत्वारिंशत्सागरोपमकोटीकोटयः, चत्वारि वर्षसहस्राण्याबाधा अन्तरं भवति, शेषं तदेव चारित्रमोहनीस्य जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन सप्ततिः सागरी|पकोटाकोटयः, सप्त वर्षसहस्राणि आबाधा अन्वरं भवति, शेषं तदेव, आयुष्कस्य जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमानि, नामगोत्रयोर्जघन्येन अष्टौ मुहूर्त्ता, उत्कृष्टेन विंशतिः सागरोपमकोटा कोट्यः, वर्षसहस्रद्वयं आबाधा अंतरं भवति, शेष तदेव । इयपथस्य कर्मणः स्थितिर्जघन्येन उत्कृष्टेन च समयः, अनुभावप्रदेशबन्धौ पूर्वोक्तौ कर्म्मबन्धकरणानां संवरः करणीयः, बद्धानां क्षपनं प्रति यत्नः करणीय इति ब्रवीमि नयाः पूर्ववत् ॥ इति त्रयस्त्रिंशत्तममध्ययनं समाप्तम् ॥ उक्तं त्रयस्त्रिंशत्तमं, इदानीं चतुस्त्रिंशत्तमं उच्यते, तस्य कोऽभिसम्बन्धः । त्रयस्त्रिंशत्तमे कर्मोक्तं चतुस्त्रिंशत्तमे तत्कारणभूता लेश्या, प्रमादवर्जनं ॥२७८॥ Page #283 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ३५ अनगारा० ॥२७९ ॥ अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पन्ने निक्षेपे लेसज्झयणं, 'लेसाणं निक्खेवो० ' (५३८-४७नि०६५१ ) इत्यादि गाथा दश, व्यतिरिक्ता द्रव्य लेश्या द्विविधा - कर्मलेश्या अकर्म्मद्रव्यलेश्या, अकर्म द्रव्यलेग्या द्विविधाजीवानामजीवानां च जीवलेश्या भव्याभव्ययोः, सा सप्तविधा, कृष्णादयः, सप्तमा संयोगजा, लेश्याप्रायोग्यद्रव्याणि परिगृह्यन्ते, जोगा बज्झा बज्झतगा य पत्ता उदीरणावलियं । ( ५४८) जीवलेश्या द्विविधा चन्द्रादि ग्रन्थत एव ज्ञायन्ते, कर्मदव्यलेश्या षड्विधा कृष्णादि, अत्रापि जीव संबद्धानि द्रव्याणि परिगृह्यन्ते, भावलेश्या द्विविधा विशुद्धा अविशुद्धाः, उपशमे क्षये च शेषं गतार्थं, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'लेसज्झयणं पवक्खामी ० ' ॥ १२९२-६५२ ॥ इत्यादि, सर्व लेश्यानां दश कारणानि नामादीनि वक्तव्यानि, कृष्णलेश्यावर्ण: जीमूतो मेघ, स च स्निग्धः, गवलं महिषं श्रृंगं, रिष्ठो-द्रोणकाकः, कापोते कोइलछगो तेलंकरका, रसा जह कडुगतुंबगादी, गंधा गोमडाती, स्पर्शा जहा करगयादि, परिणामो उत्तमाधममध्यम स्त्रिविधः, स एव त्रिभिर्गुणितो नवभेदो भवति, नव त्रिभिर्गुणिताः सप्तविंशतिः सप्तविंशति त्रिभिर्गुणिता एकाशीति एकाशीतिस्त्रिभिर्गुणिता द्वे शते चत्वारिंशे भवतः, कृष्णाद्यास्तिस्रो लेश्या दुर्गतिगमनाय भवन्ति, लेश्यापरिणामस्य आदिसमये अन्तसमये वा न कश्चित् म्रियते यदा तु अन्तर्मुहूर्ते गते शेषे वा भवति तदा परभवं गच्छति, अपसत्थाओ परिवज्जेजा, पसत्थाओ अहेदुए मुणिति, बेमि नयाः पूर्ववत् ॥ इति चतुस्त्रिंशत्तमं अध्ययनं समाप्तम् उक्तं चतुस्त्रिंशत्तमं इदानीं पंचत्रिंशत्तमं, तस्य कोऽभिसम्बन्धः १, चतुस्त्रिंशत्तमे लेश्याऽभिहिता, पंचत्रिंशत्तमे अणगारगुणा अभिधीयन्ते, अनगारच अशस्तलेश्याविरहितो प्रशस्यलेश्यायुक्तो भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य अनु प्रमदवर्जनं ||२७९॥ Page #284 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णौ ३६ जीवाजीवः 1182011 * योगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कण्णे निक्षेपे अणगारमग्गगती 'अणगारे निक्खेवो० ॥ ५४९-५०।६६३ ॥ इत्यादि २१ प्रमादवर्जनं गाथात्रयं व्यतिरिक्तं निह्नवादि, भावे सम्यग्दृष्टि: अगारवासाद्विनिर्मुक्तः, उक्तो नामनिष्फण्णो निक्षेपः । इदानीं सूत्रालापकस्यावसरः अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'सुणेह मे एगमणे' इत्यादि (१३५३-६६८) सर्व ' पंज संगे ' एसो संग ज्ञात्वा परिवर्जयेद्, एकान्ते परेण आत्मार्थकृते वासं तत्राभिरोचयेत् नैव स्वयं गृहाणि कुर्वीत नैव कारापयेत् नैवानुजानीयात्, यस्मात्तत्र सस्थावराणां दृश्यते वधः, तथा भक्तपाने च करणकारणाणुमोदने सस्थावराणां वधः, इन्धनं प्राप्य विसर्पते अग्निं, सर्वतो धार, संयमयात्रार्थं युज्जीत, न रसार्थ, न वन्दनपूजनादि प्रार्थयेत् धर्म्मशुक्ले ध्याने सदा ध्यायेत्, पश्चिमे काले आहारपरित्यागं कृत्वा, 'निर्ममो निरहंकारों, वीतरागो निराश्रवः । संप्राप्य केवलं ज्ञानं शाश्वतं परिनिर्वृतः ॥ ' इति ब्रवीमि नयाः पूर्ववत् । इति पञ्चत्रिंशत्तमं अध्ययनं समाप्तम् ॥ उक्तं पञ्चत्रिंशत्तमं, इदानीं पत्रिंशत्तमं, तस्य कोऽभिसम्बन्धः १, पञ्चत्रिंशत्तमे अनगारगुणा अभिहिताः, षत्रिंशत्तमे जीवाजीवविभक्तिरभिधीयते, अणगारेन च जीवाजीवविभक्तिर्ज्ञातव्या, अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्पन्ने निक्खेवे जीवाजीवविभक्तिः, 'निक्खेवो जीवंभि० ॥ ( ५५२-३।६७१) । इत्यादि गाथाद्वयं, व्यतिरिक्तं गुणपर्यायवियुक्तं जीवद्रव्यं, भावे गुणपर्यायसहितं, जीवपरिणामो दशविधः पंचेन्द्रियाणि क्रोधादयश्चत्वारः मनश्च, सहवर्त्तिनो गुणाः, क्रमवर्त्तिनः पर्याया, गुणाः प्रशस्ताः अप्रशस्ताश्च प्रशस्ता ज्ञानादयो, अप्रशस्ता क्रोधादयः, पर्याया नरकादिभवाः, 'निक्खेवो उ अजीवे० " ।।५५४-५।६७१।। इत्यादि गाथाद्वयं व्यतिरिक्तं गुणरहितं अजीवद्रव्यं, भावे गुणपर्यायसहितं अजीवद्रव्यं, परिणामो दशविधः शब्द ॥२८० ॥ Page #285 -------------------------------------------------------------------------- ________________ चूर्णी बीउत्तरारूपस्पर्शरसगन्धा: शुभा अशुभाश्च । 'निक्वेवो विभत्ती' इत्यादि गाथा सप्त(५५६-६२२६७१) विभजनं विभक्तिः, जीवानाम- अधिकारी जीवानां च भेदप्रत्याख्यापनं, जीवानां सिद्धानां असिद्धानां च, अजीवानां रूपीणामरूपीणां च, भावे भावाना विभक्तिः भाववि भक्तिः, भावानां भेदप्रत्याख्यापन, अत्राधिकारः जीवद्रव्यविभक्त्या अजीवद्रव्यविभक्त्या च, जे इति निर्देश, किलशब्दः परोजीवजाबाक्षवाची, एवं किल आचार्याः कथयन्ति-ये भव्यास्तेषामपि ये परीतसंसारिणो-भवाष्टाभ्यन्तरे सेत्स्यन्तो, पुनरपि भव्यग्रहणं येषां ॥२८॥ तदावरणीयकर्मणां क्षयोपशमो विद्यते किल पठन्ति धीरा छत्तीसं उतरज्झाए,तम्हा जिणपण्णत्ते अणंतगमपज्जवहिं संजुत्ते । अज्झाये। *जहजोग्गं गुरुप्पसाया अहिजंति॥१॥येषां सिद्धिर्भविष्यति, ये च गठियसत्वा रागद्वेषबहुला ये च अणंतसंसारिणते संकिलिलुकम्मा कर्ममाभिः ओतप्रोताःते अयोग्या उत्तराध्ययनानां,तस्माज्जिनप्रज्ञप्तं अनन्तगमपर्यायैः संयुक्तं तं स्वाध्याययोगेन यथायोग यथाविधि युञ्जीत, यो यस्याध्ययनस्य योगः तेन गुरुप्रसादादधीते,उक्तो नामनिष्पन्नो निक्षेपः । इदानी सूत्रालापकस्यावसरः,अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं-'जीवाजीवविभत्ती० ॥१३७४ ६७२॥ इत्यादि,सर्व, विभजनं विभक्तिः,भेदप्रत्याख्यापनमित्यर्थः, शृणुत व मम, क एवमाह-सुधर्मस्वामी जम्बूनामं ब्रवीति, त-जीवाजीवात्मको लोकः, सच क्षेत्रकालभावादिभिरनुगन्तव्यः, अजीवाड-31 रूविणो दशविधा, धम्मस्थिकायाधर्मास्तिकायः सम्पूर्णः परिगृह्यते, देशः त्रिभागचतुर्भागादि, प्रदेशो निरंशः एव धर्मास्तिकाय:, आकाशं च, कालो, दशधा, धौधौं लोकालोकप्रमाणं, समयक्षेत्रे कालः द्रव्यार्थिकनयाभिप्रायात्सर्व अनाद्यपर्यवसितं, पर्यायार्थिकस्य सादिपर्यवसितं, रूपिणश्चतुर्विधा, स्कन्धो अचित्तमहास्कन्धादि सम्पूर्णः परिगृह्यते, देशस्विभागचभतुभीगादि, प्रदेशो २८१॥ | संख्येयतमोऽनन्ततमो वा प्रदेशः, परमश्वासावणुश्च परमाणु, निरंशः, क्षेत्रतः स्कन्धा, परमाणः, लोकालोको भजनीयौ, कालतः। min 167044-04-04 Page #286 -------------------------------------------------------------------------- ________________ श्रीउत्तरा० चूर्णां ३६ जीवाजीव: ॥२८२॥ सन्ततिं प्राप्य अनाद्यपर्यवसिताः, रूपिअजीवानां स्थितिर्जघन्येन समयः उत्कृष्टेन असंख्येयः कालः, अन्तरं जघन्येन समय उत्कृष्टेन अनन्तः कालो, भावतो वर्णगन्धरसस्पर्शसंस्थानादि परिणामः वर्णः कृष्णादि, गन्धः सुरभ्यादि, रसः तिक्तादि, स्पर्शः कक्खडादि, संस्थानं परिमण्डलकादि, इदानीं संयोगः क्रियते वर्णतो ताव किन्दे भयिते स तु गन्धतो रसतो फासतो चैव भयिते, संठाणातोवि य, एवं नीललोहित हालिद सुकिल्लसंठाणे भजना, संयोगः कर्त्तव्य इत्यर्थः एवं वनगन्धरसफाससंठाणेहिं संजोया कायच्या, एषा अजीवविभक्तिः समासतो व्याख्याता । इदानीं जीवविभक्तिरुच्यते-जीवा द्विविधाः सिद्धा संसारिणश्व, सिद्धा परमार्थत एकाकारा एव, पूर्वभाव प्रज्ञापनां प्रतीत्य भेदा अभिधीयते ' इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा । सलिंग अन्नलिंग य, गिहलिंगे तहेव य ॥ १ ॥ उक्कोसियाए ओगाहणाए तह मज्झिमाए य। जहन्नाए य उड्ड, अहो य तिरियं समुद्दमि ||२|| दस चैव नपुंसेसु, वसति |इत्थीयासु य । पुरिसेसु असतं, समएणेगेण सिज्झति ३॥चत्तारिय गिहलिंगे, अण्णलिंगे दसेव य । सेर्णिमि य असए, समएणेगेण सिज्झति ॥ ४ ॥ द्रव्यलिंग प्रतीत्य इदमभिहितं भावलिंगेन विना नास्ति सिद्धि:, उक्कोसयाए ओगाहणाए सिज्यंती जुगवं चैत्र । चत्तारि जहण्णा य जुगवं अट्टुत्तरं सतं ॥ ५ ॥ चतुरो उड्डलोगंमि, बीसपुहुतं अहे भवे । सतं अद्भुत्तरं तिरिए, एगसमएण सिज्झती |||४|| दुवे समुद्दे सिज्यंति, सेसजलेसुं न यो (चउ जणा। एसा उ सिज्झणा भणिता, जीवभावं पडुच्च उ || ७ || संसारत्था जीवा द्विविधा साः स्थावराच, स्थावरा तिविहा जीवा पृथिवी आपो वनस्पति इति सा द्विविधा तेजो वायवश्व कीर्त्तिता, द्वीन्द्रियादयचतुर्विधाः, एषां भेदः भवस्थितेः आयु इतरं च विज्ञेयं ग्रन्धानुसारेणेति, जीवमजीवे एते णच्चा सद्दहिऊण य सम्बन्नूसंमतंमी जएज्जा, संजमे विदु एसेज्जा, तेणोवगते कालं किच्चाण संजते सिद्धे वा सासते भवति देवे वाचि महिड्डिए । इति पादुकरे बुद्धे, अजीव भेदाः ॥२८२॥ Page #287 -------------------------------------------------------------------------- ________________ सिद्धभेदाः श्रीउत्तरा० चूर्णौ णातते परिनिचुते। छत्तीस उत्तरज्झयणे,भवसिद्धिय सणिये॥१॥ति इति परिसमाप्तौ उपप्रदर्शने च,प्रादुःप्रकाशे,प्रकाशीकृत्य-प्रज्ञाप- यित्वा बुद्धः-अवगतार्थः ज्ञातका ज्ञातकुलसमुद्भवः वर्द्धमानस्वामी, ततः परिनिर्वाणं गतः, किं प्रज्ञपयित्वा', पत्रिंशदुत्तराध्ययजीवाजीवः । नानि भवसिद्धिकसंमतानि-भवसिद्धिकानामेव संमतानि, नाभवसिद्धिकानामिति, ब्रवीम्याचार्योपदेशात्, न स्वमनीषिकया, नयाः ॥२८३॥ पूर्ववत् ।। वाणिजकुलसंभूओ, कोडियगणिओ उ वयरसाहीती। गोवालियमहत्तरओ, विक्खाओ आसि लोगंमि ॥१॥ ससमयपरसमयावऊ ओयस्सी दित्तिमं सुगंभीरो। सीसगणसंपरिखुडो वक्वाणरतिप्पिओ आसी ॥२॥ | तेसिं सासेण इम, उत्तरायणाण चुण्णिखंडं तु । रइयं अणुग्गहत्थं, सीसाणं मंदबुद्धीणं ॥३॥ जं एत्थं उस्सुत्तं, अयाणमाणेण विरतितं होज्जा । तं अणुओगधरा मे, अणुचिंतेउं समारेंतु ॥४॥ षट्त्रिंशोचराध्ययनचूर्णी समाप्ता, ग्रन्थानं ।। ५८५० ॥ उत्तराध्ययनचूर्णिः संमत्ता ॥ ॥२८३॥ --- Page #288 -------------------------------------------------------------------------- ________________ ॥२८४॥ इति श्रीउत्तराध्ययनानां षट्त्रिंशतचूर्णिः * समाप्ता * ॥२८४॥