________________
श्रीउत्तरा
चूर्णी
१७ पापश्रम:
॥२४॥
%E9%
ध्यायादि करोति, असौ निद्राप्रमादे वर्तमानः पापश्रमणो भवति। आयरिय०॥५३०-४३६॥इत्यादि, श्रुतं विनयं च यैः शिक्षा
में पापश्रमणं पितः तानेव खिसति-परिभवति बाल:-अज्ञः,असावपि पापो भवतीति । आयरिय०५३१-४३६॥इत्यादि, तथा आचार्योपाध्या
लक्षणानि यानां सम्यक् प्रतिपत्तिं न करोति, यश्च न सम्यक् प्रतिपूजयति, स्तब्धश्च भवति,असौ पापो भवति। संमद्दमाणे॥५६२-४३६॥ इत्यादि, तथा जीवेषु च यः निरपेक्षः सन् संमर्दयन् अणायुत्तो गच्छति, पाणिग्रहणाद् द्वीन्द्रियादयः प्रसाः परिगृहीता, बीजहरितग्रहणात् स्थावराः, यश्च असंयतः संयत इति आत्मानं मन्यते असावपि पापो भवति । 'संथारं०॥५३३-४३६॥ इत्यादि, संथारे यत्र सुप्पते, फलग-शयनं उपविशनं बा, पीढं उपविशनमेव, निषद्या पायकंबलादि वा,एतत् सर्व अपमज्जित्ता आरुभती,तथा ग्रहणं स्थापन अपमज्जित्ता यः करोति स पापो भवति। दवदवस्स०॥५३४.४३६॥इत्यादि,निक्कारणमेव त्वरितगामी, युगान्तरप्रलोकी उपयुक्तश्च न भवतीत्यर्थः, तथा प्रमत्तश्च अन्यतरेण प्रमादेन पुनः पुनर्भवति, उल्लंघनं पाटनमन्यतरस्य सत्चविशेषस्य
रोपाविष्टः करोति, चंडो-रोषणः, नित्यं रोषणशीलश्च यः स पापो भवति । 'पडिलेहेइ०॥५३५-४३६।।इत्यादि, तथा प्रतिलेखना |च यः करोति प्रमत्तः, अन्यतरेण प्रमादेन, पादकंचलादि च न प्रतिलेखयति, तदपि दोषदुष्टं अणायुक्तं प्रतिलेखयति यः स पापो। भवति । 'पडिलेहेइ. ॥५३६॥ इत्यादि, तथा प्रतिलेखयति प्रमत्तः, किंचिन्मनोहरकलरिभितादि शब्दं श्रुत्वा गुरुणा णोदितः अज्जो! न वट्टति, ततस्तमेव गुरुं परिभवति यः स पापो भवति । बहुमाई.' ॥५३७-४३६।।इत्यादि, बहुमायी-सर्वत्र प्रयोजनेषु मायया व्यवहरति, न सुद्धहृदयः, प्रकर्षेण मुखेन अरिमावहतीति मुखरी, तादृशं भाषते येन सर्व एव अरिर्भवति, तथा स्तब्ध:
॥२४५५ लुब्धच, यथा मायया क्रोधेन मानेन लोभेन च न क्वचित् किंचित्करोति निग्रह, एतदुक्तं भवति-सर्वमेव प्राणातिपातादि करोती
99-%97