SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूणों निक्षेपः पापश्रम ॥२४४॥ C-E-% AREE अब्रह्म परिग्रहः, क्रियते, तानि च शब्दादीनि पापस्थानानि अभिधीयते, कारणे कार्योपचार, तैः पापं बध्यते इति, ततस्तानि श्रमणपापस्थानानि अभिधीयंते, यानि च सूत्रोक्तानीति, इदानीं श्रमणशब्द:-'समणे चउक्कनिक्खेवो' ॥ ३८८-४३२ ॥४॥ | इत्यादि, तस्य चतुष्को निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यश्रमणः निहणवादि, भावश्रमणो ज्ञानी चरित्रयुक्तश्च, 'जे भावा॥३८९-४३६ ॥ इत्यादि, 'एयाई पावाइं० ॥ ३९१-४३६ ॥ इत्यादि, एतद्गाथाद्वयं गतार्थ, ये भावाश्चाशोभना इहाध्ययने वर्णिताः तान् सेवमानो पापश्रमणोऽभिधीयते, उक्तो नामनिप्फण्णो निक्षेपः । इदानी सूत्रालापकस्य विषयो, | अस्माद् यावत् सूत्रानुगमे सूत्रमुच्चारणीयं, एतत् पूर्ववद् द्रष्टव्यं, सूत्रं चेदं-'जे केइ उ (मे) पव्वइए.' ॥ ५२७-४३६ ।। इत्यादि, यः कश्चित् प्रबजितः अनिर्दिष्टस्वरूपः तस्येदं विशेषणं, निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थविनमुक्तः, बाह्यो ग्रन्थः द्विपदचतुष्पदहिरण्यसुवर्णादिकः, अभ्यन्तरः क्रोधादि, श्रमणधर्म श्रुत्वा 'विनयोपपन्नो' ज्ञानदर्शनचारित्र उपचारविनयसम्पन्नो इत्यर्थः, 'सुदुर्लभ लभेज्जा (लहिउं) बोधिलाभं संवेगवैराग्यसंम्पन्नः संयम प्रति यतितुमारब्धः, स एवंगुणविशिष्टोऽपि भूत्वा | | चरित्रावरणीयकर्मोदयात् सीदितुमारब्धः यथासुखं विहरति, तत्र चोदितः-कि स्वाध्यायादि न करोति ?, पश्चात सीदतां यानि वचनानि तान्यसौ वक्तुमारब्धः 'सिज्जा इढा० ॥५२८-४३६।। इत्यादि, शय्या-वसतिः, सा च मे दृढा निरूप्यते, तथा निरसं दा स ॥२४४॥ पावरणाणि च विद्यन्ते, अन्नपानादि च लभ्यते, न कश्चिदतिशयो विद्यते, न च बहुश्रुताल्पश्रुतयोः कश्चिद्विशेषः, ततः किं मम || गलतालविशोषणेण, निर्धर्मवचनमेतत, पापश्रमणोऽपि स एव अभिधीयते, एतानि च पापानि कुर्वन् पापश्रमणोऽभिधीयते । 'जे केइ उ' ॥५२६-४३६॥ इत्यादि, निद्राशीला निद्रास्वभावः, निद्रां प्रकामशः सेवते, भुक्त्वा पीत्वा च निरपेक्षं स्वपिति, न स्वा RECRACTERece न
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy