SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ चूणों श्रीउत्तरा०मलत्स्नेहं तैलघृतादिभिः। तथा अतिमानं यावत् आहारो नाभ्यवहरणीयः, अतिमात्राया अप्रणीतस्य कस्मादभ्यवहरणं न पापनिक्षेपः ४ क्रियते ?, उच्यते-पूर्वोक्तदोषजालभयादेव, तथा विभूषापि शरीरवस्त्रादिषु न करणीया, किमिति १, विभूषितशरीराः स्त्रीणां अ-11 भिलपणीया भवति ततस्तदेव दोषजालमाप्नोति । तथा-शब्दरूपरसगन्धस्पर्शेषु यः सक्तिं न करोति स निग्रन्था भवति, कथ-IN पापश्रमः मिति चेत १. उच्यते--शब्दादिषु प्रसक्तस्य तदेव पूर्वोक्तं दोषजालमापद्यते । इदानीं एतदेवार्थः श्लोकैःप्रदर्शयति । नयाः पूर्ववत । ॥२४३|| उक्तंभचेरसमाहिठाणं षोडशमध्ययनामिति ।। इदाणिं सप्तदर्श, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च सम्बन्धः त्रिविधः, तद्यथा--'सूत्रप्रकरणाध्यायः' इत्यादि, सूत्रप्रकरणसम्बन्धौ ऊह्यौ, अध्यायसम्बन्धः षोडशमे दश ब्रह्मस्थानानि वर्णितानि तैः सम्प्रयुक्तः सुश्रमणो भवति, एवं श्रमणेन कर्तव्यमिति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावयेते,नामनिप्फण्णे निक्षेपे पावसमणिज्जति | पापशब्दो निक्षेप्तव्यः, श्रमणशब्दश्च, पावे छक' मित्यादि(३८५-४३१) पापशब्दस्य पदको निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यपापं आगमनोआगमाभ्यां, आगमतः पापपदार्थज्ञः अनुपयुक्तः, नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तः सचिचादि, सचिचं द्विपदादि, द्विपदानां पापमनुष्यादि, पापः पापसमाचारः, अशोभनसमाचार इत्यर्थः, एवं सर्वत्र पापं अशोभनमभिधीयते, चतुष्पदानां शृगालादि, अपदानां विषवृक्षकिंपाकफलादि, अचिचानि एतान्येव जीवरहितानि, मिश्राणि एषामेव भागो जीवसहितः भागो जीवरहितमिति, क्षेत्रपापं नरकानि, यस्मिन् वा क्षेत्र नरकादिकं वर्ण्यते, कालपापं अतिदुस्समादि, यस्मिन् वा ॥२४३॥ काले पापं वर्ण्यते । 'भावे पावं इणमो० ॥ ३८७-४३२ ॥ इत्यादि, भावपापं इमं प्राणातिपातः मृषावादः अदत्तादानं T945%4 CARRORSCRec 13 57
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy