________________
श्रीउत्तरा० चूर्णौ
१६. ब्रह्मचर्या ०
॥२४२॥
よしだか
कांक्षा कतमां सेवामीति, किं दिव्या मानुष्याः तिरिचीर्वा कांक्षामात्रं विचिकित्सा मतिविप्लुतिः धर्म्मज्ञस्य, किं जायते सेवमानस्य ?, कर्म बध्यते, असेवमानस्य न बध्यते, ईदृशी विचिकित्सा समुत्पद्यते, भेदं संयमाल्लभते, चारित्रखण्डमित्यर्थः, उन्मादं वाऽऽनुयात्, ग्रहगृहीत एव भवेत्, केवलिपन्नत्ताओ वा धर्माद् भ्रस्येत, धम्र्मो द्विविधः श्रुतधर्मश्वारित्रधर्मश्च, अस्माद् द्विविधादपि धर्माद् अस्यते, तस्माद्विदेत् दोषजालं, ज्ञात्वा णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेविता भवति से णिग्गंथे, अयमुपनयः ॥ तहा- 'नो इत्थीणं कहं कहित्ता भवइ से निग्गंथे भवति०' । (सूत्रं ४-४२५) । यः स्त्रीणां कथामपि न कथयति, सा च इत्थीणं कथा चतुर्विधा भवति, तंजहा - जातिकहा कुल० रूप० णेवत्थकहा, जातिकहा बंभणी खत्तिणी सोभणा असोभणा वा, कुलकथा उगादि दमिला मरहट्टका, वत्थं जं जंमि देसे सोभणं वा असोभणं वा तं कहयति, तत्कथमिति चेत् यतः तै सार्द्धं निवसतः शयनासनस्थानानि सेविनः दोषजालं भवति । तथा कथामपि तथा कथयति तदेव दोषजालं सविशेषतरं भवति, तस्मात् कथापि स्त्रीणां | न कथनीया इति । 'नो इत्थीहिं सद्धिं संनिसिजागए विहरेत्ता भवति०' (सूत्रं ५) ॥ यः स्त्रीभिः सार्द्ध निसिज्जागतो न तिष्ठति, तत्कथमिति चेत् यथा कथां कुर्वतः दोपजालं भवति तथा नैपद्यागतस्यापि, तस्मात् निषद्यागतेनापि स्त्रीभिः सार्द्ध न स्थातव्यमिति । इन्द्रियाण्यपि न निरीक्षितव्यानि तासां, कस्मात्, दोषजालभयात्, 'एवं नो इत्थीनं०' ॥ (सूत्रं ७ - ४२६!!) कुडुंतरे वा कुंचिदादिस सुणेत्ता (न) भवति स निर्ग्रन्थो, पक्केष्टकादि कुड्यं, केतुगादि भित्ती, वस्त्रादि दुष्यं, कुपितशब्दं रत इत्यर्थः, शेपशब्दा गतार्थाः, एवमादयः शब्दाः स्त्रीणां न श्रोतव्याः, पूर्वोक्तदोषजालभयात् एवं पूर्वरक्रीडितानि न स्मर्त्तव्यानि पूर्वदोषजालभयात्, एवं नो इत्थीणं कुद्धंतरे ठातितव्यं, पूर्वोक्तदोपजालभयादेव, एवं प्रणीतं रसभोजनं न भक्षयेत्, दोषजालभयात् प्रणीतं
स्थाननिक्षेपः
॥२४२॥