SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ SECRECae%5CSR विद्यामंत्रितो घटः निग्रंथाय श्रीउत्तुरा सम्भवाः,कामं उभयथाप्यविरोधो दुःखानि सम्भवन्तीति,अयं समासः शालि(शक्ति)सम्भवात्परिगृह्यते,न तु ये दुःखाः संभूताशयत्वात्, | चूर्णी ला अथवा अविद्या दुःखादेव संभृता, उक्तं हि 'नातः परतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोग, सर्वरोग प्रणायक॥१॥ एत्थुदाहरणं-एगो गोधो दोगच्चेण चइतो गेहाओ णिग्गतो, सव्वं पुहवि हिंडिऊण जाहेण किंचि लहति ताहे पुणरवि घरं भाजतो णियत्तो, जाव एगमि पाणवाडगसमीवे एगाय देवकुलियाए एगरातिं वासोवगतो, जाव पेच्छइ ताव देवउलियाओ एगो पाणो ॥१४८॥ निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं चित्तघडं भणति-लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिज्ज, इत्थीहिं सद्धिं भोगे भुजति, जाव पहाए पडिसाहरति । तेण गोहेण सो दिवो, पच्छा चिंतेइ-कि मज्झ बहुएण भणि(मि)एण ?, एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, आराहितो भणति-किं करेमित्ति, तेण भण्णति-तुम्ह पसाएण अहंपि एवं चेव भोगे झुंजामि, तेण भण्णति-किं विज्ज गेण्हसि ?, उताहु विज्जाएऽभिमंतियं घडं गेहसि, तेण विज्जासाहणपुरच्चरणभीरूणा भोगतिसिएण य भण्णति-विज्जाभिमंतियं घडयं देहि, तेण से विज्जाए अभिमंतिऊण घडो दिण्णो, सो तं | गहाय गतो सगाम, तत्थ बंधूहि सहवासेहिपि समं जहारुइयं भवणं विगुरुम्वियं, भोगे तेहिं सह मुंजतो अच्छति, कम्मंता य से सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा प्रलयर्याभूताः, सो य कालंतरेण अतितोसएण तं घडं खधे काऊण एयस्स पभावेण | अहं बंधुमज्झे पमोयामि, आसवपीतो पणच्चितो, तस्स पमाएण सो घडो भग्गो, सो य विज्जाकओ उवभोगो णट्ठो, पच्छा ते गामेयगा प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवन्ति, जति पुण सा विज्जा गहिया होता ततो भग्गेऽवि घडे पुणोऽपि करतो । एवं अविज्जा णरा दुक्खाणि सम्भूताःक्लिश्यन्ते, अविद्यादनं(नरा) मिथ्यादर्शनमित्यर्थः, तच्चेद-एते चवऽनभिगता भावा ASTR-1 ॥१४८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy