________________
9
चुणों
5
-
श्रीउत्तरा विपरीततो अभिणिविहा । मिच्छादसणमिणमो बहुप्पया वियाणाहि ॥१॥ ते सव्वे एव मिच्छादिट्ठी दुक्खाणि संभूओपार्जीत, सत्यषणा
णागार्जुनीयाः पठन्ति-ते सव्व दुक्खमज्जितालंपंति बहुसोमूढा'तेहिं सारीरमाणसेहि दुक्खेहि लुपंति,बहुसो नाम अणेगसो, ६ क्षुल्लक- बहूहि वा दुक्खपगारेहि वा, अहवा इह परत्र च मुह्यन्ते संमूढा, जहा समुद्दे वाणिया दुबायाहयजाणवत्ता दिसामूढा खणेण अंतो. निग्रेथायाजलगयपव्ययमासाएऊण भिन्नपोया महावीतिकल्लोलेहि बुज्झमाणा कुम्मगमगराईहि विलुप्पंति, एवं तेऽवि अविज्जा विलुप्पंति ॥१४९॥
दि. बहुसो मूढा,सारीरमाणसेहिं महादुक्खेहिं विलुप्पति बहुसो मूढा,तत्त्वातत्वअजाणगा,संसारंमि अणंतए, अमनं अन्तः नास्य INI अंतो विद्यत इति अनन्तः, भणितं च सूती जहा समुत्ता, ण णस्सती होइ ओवमा एसा । जीवो वहा ससुत्तो ण णस्सति गतीवि
संसारे ॥१॥ 'तम्हा समिक्ख मेधावी' ( समिक्ख पंडिए तम्हा)॥१६१-२६४ ॥ सिलोगो, अज्ञानिनामेवंविधं विपाकं लज्ञात्वा तस्मात् सम्यक ईक्ष्य मेराया धावतीति मेधावी 'पास'त्ति पास, जायत इति जाती, जातीनां पंथा जातिपंथाः, अतस्ते
जातिपंथा बहुं 'चुलसीतिं खलु लोए जोणीणं पमुहसयसहस्साई। तभएण अप्पणा सच्चमेसेज्जा, अप्पणा णाम स्वयं, सच्चो संजमो तं सच्चं अप्पणा एसेज्जा-मग्गेज्जा, अत्राह-सत्यमेवास्तु, आत्मग्रहणं न कर्त्तव्यं, न हि कश्चित्परार्थ किश्चित् करोति उच्यतेमा भूत् कस्यचित्परप्रत्ययात सत्यग्रहणं, तथा परो भयात् लोकरंजनार्थ पराभियोगाद्वा, आत्मग्रहणमित्यतः, स एगतो या परिसागतो वा इत्युक्तं,नागार्जुनीयानां अत्तट्ठा सच्चमेसज्जा'न परार्थे यथा शाक्यानामन्यः करोति अन्यः प्रतिसंवेदयतीत्यत आचा-IAH ॥१४९॥
रति(त्मार्थमिति),यः सांख्यानां वा प्रकृतिः करोति,स्यात्कि सत्यं, 'मिति भूएहिं कप्पए' मेज्जतो मेयंति वा तदिति मित्रं, मित्रस्येयं लामैत्री, कल्पनाशब्दोऽप्यनेकार्थः, तद्यथा-'समार्थे वर्णानायां च, छेदणे करणे तथा। औपभ्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः॥१॥
RSS RECOG