SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चूणों ichis श्रीउत्तरासामध्ये अट्टममासे वित्तीकप्पो भवति, वर्णने विस्तरतः सूत्रं कल्पं, छेदने चतुरंगुलवज्जे अग्गकेसे कप्पति, करणे 'न वृत्तिं चिन्त-13मात्रादीनां येत् प्राज्ञः, धर्ममेवानुचिन्तयेत् । जन्मप्रभृतिभूतानां, वृत्तिरायुश्च कल्पितम् ॥१॥ औपम्ये यथा चन्द्राऽऽदित्यकल्पाःसाधवः | नत्राण६ क्षुल्लक अधिवासे जहा सोहम्मकप्पवासी देवो । अत्र करणे कल्पः शब्दः॥ स्यात-किमातहाए केवलं सच्चो एसेज्जत्ति, णणु बंधुत्तरेण कारिता निग्रंथीयं णिमित्तमिवि सच्चो एसितब्वो, उच्यते- 'माता पिता पहुसा भाया॥१६२-२६५।। सिलोगो, जहा एताणि न तव ताणाए वा ॥१५॥ सरणाए वा एवं तुमंपि तेसिं ण ताणाए वा सरणाए वा, अयमपरः कल्यस्तु न संयमः क्रियते, अयं हि बंधुनिमित्तमात्मनिमित्तं च, तत्र ता बहुभिरपि कारणविशेषैः संबद्धा माता पिता ण्हुसा, मातयति मन्यते वाऽसौ माता,(मिमीत)मिनोति वा पुत्रधर्मानिति माता, पाति बिभर्ति वा पुत्रमिति पिता, स्नेहाधिकत्वात् माता पूर्व, स्नेहेति श्रवन्ति वा तामिति स्नुषा, बिभर्ति भयते वासौ भार्या: पुनातीति पुत्रः, इयति अर्यतेऽनेनेति उरः उरसि भया औरसाः, अन्येऽपि सन्ति क्षेत्रजातादयः तत्प्रतिषेधार्थ औरसग्रहणं, 'णालं ते ममताणाए' अलं पर्याप्तौ, न पर्याप्त त्राणादत्राणाय ते, त्रायते अनय नेन)ति त्राणं, कुतो तत् त्राणं?,'लुप्पंतस्स सकम्मुणा आत्मानमपि तावत्ते न त्रातुं समर्थाः, कुतस्तर्हि परेषां?, अथवा अविद्या उक्तास्तद्विपक्षे विद्या, सा च वैराग्यलक्षणा, तद्यथा- ननु एवमुपलब्धा भवति तदा विरक्त इति ज्ञेयः, कथं १, तदुच्यते- 'मातापिताण्डसा' आत्मदेशस्तु यदि केनचिदुच्यते- किमर्थ। | बन्धुभ्यो भवान् विरक्तः ?, ततो ब्रवीति- माता पिता णालं ते ममं ताणाए सरणाए वा, यथैव बान्धवाः, एवं विभवा अपि, कथमात्मसंयमे प्रवृत्त इति । यतश्चैवं- 'एयमढें सपेहाए ॥ १६३-२६५ ।। सिलोगो, एतदिति यदिदमुक्तं यथा बान्धवा न 8 त्राणाय, सम्यक् प्रेक्षया सपहाए, पाश्यतेऽनेनेति पाशः, सम्यगिदं दर्शनं दंसणे, अथवा समिदं जस्स दंसणं से भवति समिद ॥१५॥ ME Kawach
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy