SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भयसप्तकम् श्रीउत्तरा० चूर्णी ६ क्षुल्लक निग्रंथीय ॥१४७॥ Se%AARA कोहो अणंतविधोवि चउहा, एवं माणो माया लोभोऽवि, मायालोभो पेज्जं,कोहो माणो य दोसो य,णस्थि ण णिच्चोण कुणइ कयं | ण वेएति णत्थि णिव्वाणं । णस्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१।। इत्थावयाईओ तिविहो वेओ य होइ बोद्धव्यो । अरती य संजमंमी होइ रतीऽसंजमे यावि ॥ २ ॥ हासो उ विम्हयादिसु सोगो पुण माणसं भवे दुक्खं। भयगंथो सत्तविहो तत्थ | इमो होइ नायवो ॥ ३॥ इह परलोयादाणे आजीवऽसिलोय तहा अकम्हाणं । मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥ ४ ॥ इहलोगभयं च इमं जं मणुयाईओ सरिसजाईओ। बीहेइ जंतु परजाइयाणं परलोयभयमेयं ॥ ५॥ आयाणऽत्थो भण्णति मा हीरिज्जत्ति तस्स जे बीहे । आयाणभयं तं तू आजीवोमे ण जीवेऽहं ॥६॥ असिलोगभयं अयसो होति अकम्हाभयं तु अणिमित्तं । मरियम्बस्स उ भीए मरणभयं होह एवं तु ॥ ॥ एसो सुत्तविगप्पो भयगंथो पनिओ समासेणं । अण्हाणमाइएहिं साधुं तु | दुगुंछति दुगुंछे।।८॥ति बाहिरग्रन्थे इमा गाहा-'खेत्तं वत्थु वत्थू॥२४२-२६१।। गाहा, खेत्तं दुविहं-केतु सेतुं च, सेतुं अरहट्टादीणि| पज्जाई, केतुं वासेणं, वत्थु तिषिह-खातं ऊसितं खातोसितं, खातं भूमिघरं, ऊसितं पासादो, खातोसित भूमिघरोवरि पासादो, धणं हिरण्णसुवण्णादीणि, धनं सालिमादि, दोबि एतं संचयोति एक्कं भन्नति, सहड्डियादि सही,णादिसंजोगोत्ति माइपिइससुरकुलसंबंधो, जाणं रधादि, सयणं पल्लंकादि, आसणं पीढकादि, दासीदासं एकं,कवियं लोहोवक्खरमादिहिं। सावज्जगंथमुक्का॥२४३॥ गाथा कण्ख्या। गतो नामणिप्फण्णो जाव सुत्ताणुगमे सुत्तं उच्चारेयव्वं-'जावंतऽविज्जा'॥१६०सू.२६२॥सिलोगो,यावत्परिमाणाव धारणयोः, णाणति वा विज्जत्ति वा एगहुँ, न प्रतिषेधे, विद्यत इति विद्या नैषां विद्या अस्तीति अविद्या, पिवाति प्रीणाति चात्मान. मिति पुरुषः पूर्णों वा सुखदुःखानामिति पुरुषः पुरुषु शयनाद्वा पुरुषः, ससर्ति धावति वा सर्व, [सुखदुःखान्येषां संभवंतीति दुःख CCCCCC K SHA %95% ॥१४॥ AA न
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy