________________
श्रीउत्तरा० चूण
९ नम्यध्यय..
॥ १८५ ॥
सिलोगो, मीयतेऽनेनेति मासः, शेषं कण्ठयं, नवरं कामभोग इत्यभिधीयते, षोडशीमपि कलां नार्घन्ति । शक्र उवाच- 'हिरणं सुवण्णं० ॥२७३-३१७।। सिलोगो, हिरण्यं रजतं शोभनवर्णं सुवर्ण, मन्यत इति मणिः - वेरुलियादि, मोत्तियं जलयं वेलयं च, कंस कंसपत्रादि दूसं वत्थपगारा, एताणि, सह वाहणेण सवाहणं, अस्सहत्थिमादि, सेसं कण्ठयं । नमिरुवाच 'सुवन्नरुप्पस्स' ॥२७५-३१७॥ वृत्तं, सोहणं वर्ण सुवर्ण, रोचते तदिति रूपं, पर्वतीति पर्वतः, सियाऽणवधारणा केलासो नाम मन्दरो, तत्समाः तत्तुल्याः, नास्य संख्या शक्यते तुलापरिमाणेन कर्तुं इत्यतः असंखता, सेसं कण्ठ्यं । 'पुढवी साली जवा चेव० ।। २७६-३१७।। सिलोगो, प्रथते पृथति वा तस्यां पृथिवी, सालियात्रा प्रसिद्धा, हिरण्यं रूप्यं, पश्यतीति पशुः- गोमहिष्यादि, पशुभिः सह पडिपुनं नाल मेगस्स, उत्तम संपदुपेतान्यपि एतानि यद्येकस्य भवन्ति 'अलं पर्याप्तिवारणभूषणेषु' न अलं नालं पर्याप्तिक्षमानि स्युः, इत्युपदर्शनार्थे इति ज्ञात्वा तवं चरे, चरेत्यनुमतार्थे ॥ शक्र उवाच-'अच्छेरगम भुदरा ० ।। २७८-३१८ ।। सिलोगो, अतीव भवत्यद्भुतं प्रतिभाति यस्तान् भवान् विद्यमानान् कामान् हित्वा असंते भोगे इच्छसि संकप्पेण चिह्न (न) सि, असत्संकल्पः तेण असत्संकल्पेन विहन्यसि, नेमिरुवाच नाहं कामान् कामयामि, कस्माद् ?, उच्यते- 'सलं कामा० ॥२८०-३१८।। सिलोगो, शलति । शूलयति वा शल्यं, जहा सलं देहलग्गं अणुद्धरिज्जति दुक्खावेति, तुल्या कामा, वेवेष्टि विष्णाति वा विषं, जहा हलाहलं विसं मारणंतियं, एवंविधाः कामा:, आसी दाढा, दाढासु जस्स विसं स आसीविसो भण्णति, सोय सप्पो, आसीविसेण उवमा जेसिं कामाणं ते आसविसोवमा कामा, सेसं कण्ठ्यं । 'अहे वयइ कोहेण० ।। २८१-३१८ ।। सिलोगो, सक्को तं पव्वयंतं बहूहिं उचाहिं विष्णासेउं खोउं असतो- 'अव [इ] ज्झिऊण' ॥२८२-३१९॥ सिलोगो, वग्गूणाम सोभणं, अहवा वाग्भिरेव वग्गू ।
लाभेन संकल्पेन
च परीक्षा
।। १८५ ॥