________________
सम्यक्त्व परीक्षा
श्रीउत्तरा० स्सहिं' ॥२५७ ३१४|| सिलोगो, असकृद्-अनेकशः,मिच्छादण्डो नाम अनपराध इत्यर्थः, कोऽभिप्राया?, लंचापाशैः(पक्षः) कारकमपि
मुंचति, सेसं कण्ठ्यं । शक्र उवाच--'जे केइ पत्थिवा० ॥२५९-३१४।। सिलोगो, पृथिवी अस्यास्तीति पार्थिवः, राजेत्यर्थः, जे वा
पार्थिवा नानमंति, न बसे ते वर्तन्ते इत्यर्थः, सेसं कण्ठ्यं । नमिरुवाच 'जो सहस्सं ॥२६१-३१४॥ सिलोगो, 'जे' ति अनिद्दिष्टस्य नम्यध्यय.
निर्देशः, सहस्सं सहस्सेण गुणितं, नमन्तं ग्रसतीति संग्रामः, दुक्खं जिणिज्जतीति दुज्जयाः, अतस्ते दुज्जए जिणे, ण तेण किंचि ॥१८४|| जितमेवं जिणे, किंतु 'एगं जिणेज्ज अप्पाणं' कण्ठयः, परमः प्रधान इत्यर्थः, अथवा 'अप्पाणमेव.' ॥२६२-३१४॥ सिलोगो,
कहं पुण अप्पा जितो भवति?, 'पंचेंदियाणि ॥२६३.३१४।। सिलोगो, एते हि आत्मानुगता एव शत्रवः, एतान् जित्या, पच्छद्धं
कण्ठय। शक्र उवाच-'जइत्ता विउले जन्ने॥२६५-३१५।। सिलोगो, यजति तं यज्जा, तान् यज्ञान् अश्वमेधवाजपेयपोंडरीकादयः, जाता यजित्वा विपुलानां कामभोगानां प्रक्रामशो दानं बहुसुवर्णकादयः 'भोएत्ता' भोजयित्वा समणा अदुव माहणा- धीयारा,
दव्वं देज्जा, भोच्चा-भोक्त्या स्वयं जट्ठा य यष्ट्वेत्यर्थः, यज्ञमिति वाक्यशेषः। नमिरुवाच-'जो सहस्सं सहस्साणं मासे मासे.' ॥२६७-३१५॥ सिलोगो, मीयते तमिति मासः. गच्छतीति गौः, तस्सावि संजमो सेओ' जो सो मासे २ गो शतसहस्रं ददाति है तस्यापि संयम एव श्रेयः । किं घनं धनं प्रयच्छमानस्यापि?, तत आकिंचन्याश्रयवानथ संयमः ॥ शक्र उवाच- 'घोरासमं चहत्ताण ॥२६९-३१६।। सिलोगो, 'घुर सीमार्थशब्दयोः' घूर्णते अस्य भयं घोराः, दुखं हि यथावदनुपाल्यते, उक्तं हि -'या गतिः
क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । पुत्रदारं भरताना, तां गतिं व्रज पुत्रक! ॥१॥ आश्रयन्ति तमित्याश्रयाः, का भावना?. लि सुखं हि प्रव्रज्या क्रियते, दुःखं गृहाश्रम इति, तं हि सर्घाश्रमास्तर्कयन्तीत्यतः घोरर, सेसं कण्ठयं ।। नमी उवाच- 'मासे मासे'
CAM-PARMANCE
॥१८४॥