SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ वरो दुविहो- इंदियसंवा सज्जति । ' | प्रासादा चूणों रक्षादिना श्रीउत्तरा|| इति नकर, अतस्तं 'सद्ध णगरं किच्चे'ति 'तवसंवरमग्गलं'ति तवो बारसविहो. संवरो दुविहो-इंदियसंवरो णोईदियसंवरो य, 'खंति णिउणपागारं' खंती-खमा 'तिगुत्तं' मणोवायाकाएहिं 'दुप्पधंसर्य'ति दुक्खं परीसहवलेणं विद्धसिज्जति । 'धगुं परक्कम किच्चा ॥२४८-३१२॥ सिलोगो, घ्नन्ति तेन धारयति वा धनुः, जीवा सेरियासमिती, घिर्ति च केयणं किच्चा, सिंग- नम्यध्यय. घणुअस्स मज्झ कट्ठसइओ मुट्ठीओ गृह्यते येन तं पलिबंधणं कीरति तं केयण वुच्चति, 'सच्चेण पलिकथए' पलिकथ्यते येन तं ॥१८३।। पिलिकथनं भवति, स च हारुक्खा--'तवणाराय ॥२४९.३१२॥ सिलोगो, नरं मुंचतीति नाराचः, तपोनाराचयुक्तः,भेतूणं कम्म मेव कंचुओ, तं च अट्टपगारं कम्मं, 'मुणी विगयसंगामो' संग्रामत इति संग्रामः, भवनं स्थितिविभवः तस्मात् भवात् समन्तात् मुच्यते परिमुच्यते ।। शक्र उवाच-पासाद'॥२५१-३१३।। सिलोगो, प्रासाद उक्तः 'वडमाणगिहाणि' णाम भवणप्पगारा अणेगविधा, वालग्गपोतिया णाम मूतियाओ, केचिदाहु:-जो आगासतलगस्स मज्झे खुडलओ पासादो कज्जति । 'संसयं खलु' ॥२५३-३१३॥ सिलोगो, संशयनं संशयः, संशय्यते च अर्थद्वयमाश्रित्य बुद्धिरिति संशयः, कथं संशयो भवति ?, अनिर्झरणार्थः संशयः, न तेनावधारितं यथा मया इत्थं णमेतावतं कालं वसितव्वं, यदा सार्थ लप्स्यामस्तदा गमिष्याम इत्यतः संशयनं मनसि कृत्वा गृहमसावध्वाने करोति, अत्ति प्राणानित्यध्वा तं, एवं नित्याध्वाने-नित्यप्रस्थाने जीवलोके न गृह्णासि नित्यस्वर्गक-व्यानि 'जत्थेव गंतुमिच्छेज्ज' मोक्षगृहारम्भस्तु ज्ञानादिभिस्तस्य कार्य इति । शक्र उवाच-'आमो (सेहिं) से०।२५५३१३।।सिलोगो, आमोक्खंतीत्यामोक्खा पंथमोषका इत्यर्थः, लोमाहारा णाम पेल्लणमोसगा, ग्रन्थि भिंदंति ग्रन्थिभेदका, जुत्तिसुवण्णगादीहिं 2 लोग मुसन्तीत्यर्धः, तस्करो नाम चौरः, तदेवमेकं स्वयं करोति, एते (हितो) नगरस्य क्षेमं काऊण, नमिरुवाच-'असई तु मणु शम्यते च अवसितव्वं, यानित्यप्रस्थानमा (सेहिका , जुत्तिा तु मणु: ।। ॥१८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy