SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णी ९ नम्यध्यय ॥१८२॥ | जायते चेतियं, अतो तमि चेइए, 'वच्छे'त्ति रुक्खस्साभिधाणं, सुतं प्रियवावरणं वच्छा, पुता इव रविवज्जति वच्छा, अतो तेहिं वच्छेहिं, सीयला छाया कता जस्स स भवति सीतलच्छायो, एत्थ सिलोगभंगमया हिकारस्स लोवो कओ, मनांसि रमते मनोरमं अतो तंमि मनोरमे उज्जाणे, पत्तेहिं पुप्फेहिं फलेहिं च उवेते पतपुप्फफलोवेतो बहूणं दुप्पयचउप्पयपक्खीणं च बहुगुणेति, वा इयोवेए पचोवेए पुष्फोवेए फलोवेए 'सदा' इति सव्वकालोव भुज्जति 'वाएण हीरमाणमि' ॥२३७-३०२ ।। सिलोगो, सो वातो सक्केण उच्चतो, 'हीरमाणे'ति तेण वातेण रुक्खेसु भज्जमाणेसु जे तत्थ उज्जाणे रुक्खेसु खगा ते दुहिता असरणा, अत्राणा इत्यर्थः, कंदंति-विलपति, अस्माकं वृक्षप्रयोजनमिति, 'एतम' ततो गर्मि सक्को भणति स एव अग्गणा गरिं उज्झमाणं विउच्चिऊण आह-'एस अग्गी अ बाओ अ' ।। २३९-३१० ।। सिलोगो, अगतीत्यग्निः, वातीति वातः, मंदिरं नाम नगरं, भगवं अंतेपुरं तेण 'कीस णं नावपिक्खह' कीस नावपेक्खसि -नावलोकयसित्ति । ततो णमी आह- 'सुहं वसामो जीवामो' * २४१-३११॥ सिलोगो, किंचणं दुविहं दब्बे भावे य, सेसं कण्ठ्यं, 'चतपुत्तकलत्तस्स ॥२४२-३११॥ सिलोगो, कण्ठ्यः, 'बहुं खुसुणिणो भई' ॥२४३-३११॥ सिलोगो, भातीति भद्रं, मनुते मन्यते वा जगति त्रिकालावस्थाभावानिति मुनिः, द्रव्यादि मुनिप्रतिषेधार्थं अणगारस्स भिक्खुणो, अथवा स मुनिः योऽनगारः यो भिक्षुः सव्वतो विष्पमुक्कस्स, कथं ?, 'एगंतमणुपस्सओ' एकत्वं नाहं कस्यचित्, अथवा एकान्तं निर्वाणं असंसारावासमित्यर्थः शक्र उवाच 'पागारं० ॥ २४६३१२ ॥ सिलोगो, प्रकुर्वन्तीति प्राकाराः, गोभिः पूर्यत इति गोपुरं, 'उस्सूलए सयग्धीओ' उस्सूलगा णाम खातिओ उवाया जत्थ परबलाणि पडंति, शतं घ्नन्तीति शतघ्न्यः, सेसं कण्ठ्यं । नमिरुवाच- 'सद्धं णगरिं किच्चा० । २४७-३१२॥ सिलोगो, श्रद्धाऽस्यास्तीति श्रद्धी, नातिकरो विद्यत अग्निना संग्रामेण च परीक्षा ॥१८२॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy