________________
दारुणा: शब्दाः
श्रीउत्तरा०पुरवरेहिं सजणवएण, रलं चतुरंगिणीसेना, उरोधो अंतेउरं, परियणं सयणादि, 'सव्वं' ति अपरिसेसं 'चिच्चा'त्यक्त्वा अभिमुखंचूर्णौ निष्क्रान्तः 'एगंतमहिडिओ भयवं' एगंत नाम उज्जाणं, विजणमित्यर्थः, एगंतमहिद्वितं जेण सो एगंतमहडितो, अथवा एगंत
महिट्टितो भगवं, एगंतं नाम-एकोऽहं, न च मे कश्चित, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, (नासौ यो) मम दृश्यते
॥१॥ एतं एगत्तमहिद्वितं जेणाऽसौ एगतमधिद्वितो, एगतेण वा अधिडितो जो सो एगंतमहिडितो, वैराग्येनेत्यर्थः 'भग' ॥१८॥
इत्याख्या, सा जस्स इति सो भगवं, 'कोलाहल ग(प)न्भूतं ॥२३२-३०८॥ सिलोगो, आनंदितविलपितकूजिताद्याः शब्दा जनपदस्य कोलाहलभूता इति, सर्वमेव कोलाहलशब्देन आकुलीभृतमित्यर्थः, 'अब्भुट्टियं रायरिसिं ॥२३३।। सिलोगो, अभिमुखं स्थितं अन्भुट्टितं, राजा एव ऋषिः राजर्षिः, ऋपीति धर्ममिति ऋषिः, प्रव्रज्या एव स्थान प्रव्रज्यास्थानं, तदेवमुत्तमं पन्चज्जाठाणमुत्तमं 'सक्को माहणरूवेणं शक्नोतीति शक्रः, से विणणणत्थं बभणरूवं काऊण तस्स समीनं आगंतूण इममिति प्रत्यक्ष वचनं, अब्रवीत, उक्तवानित्यर्थः, किं नु भो अज्ज मिहिलाए' ॥२३४-३०८॥ सिलोगो, किमिति परिप्रश्ने, नुर्वितर्के, किनु स्यात्, भो इत्यामन्त्रणे, 'अज्ज मिहिलाए'त्ति अज्ज अहनि, मिथिलाए नयरीए कोलाहलयं नामादितविलपितकूजितैः सम्यम् आकुला संकुला, शृणवन्ति श्रूयते वा सुव्यंति, दारयति दीर्यते वाऽनेनेति दारुणः, प्रसीदन्ति अस्मिन् जणस्य नयनमनांसि इति प्रासादः, गृहातीति गृहं, अतो ते हि 'सुव्बंति दारुणा सद्दा' पासादेसु गिहेसु या 'एतम१० ॥२३५-३०९।। सिलोगो, अद्वेत्ति वा हेतुत्ति वा कारणंति वा एगटुं, एतं अटुं एयमट्ठ, निसामेत्ता श्रुत्वा, हिनोति हीयते वा हेतुः, करोति कारणं, चोदित-पुच्छितं, ततो।
मी रायरिसी देविदं इणमन्ययी । 'मिहिलाए.' ॥२३६-३०९।। सिलोगो, चीयत इति चेइयं, चित्तंति वा, ततः चेतनाभावो वा
THEmmam
॥१८॥
२-१०-14-%4