SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ - श्रीउत्तरा/गंधारस्सवि उत्तरेण कयं, तस्स य करकंडुस्स आबालप्पभिात सा कंडू अत्थि, तेण कंड्यगं गहाय मसिणं २ कण्णो कंडूइतो, नामदाक्षा चूर्णी तं तेण एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ, सो भणइ-'जया रज्जं ॥२७६-३०६॥ सिलोगो कण्ठया, जाव करकंडू पडिवयणं न देति ताव णमी वयणसमकं इमं भणइ-'जया ते पतिते रज्जे० ॥२७७-३०६॥ गाहा, किं एगस्स तुमं आउत्तगोत्ति नमी नग्ग-1 नम्यध्यय तिणा भण्णति, ताहे गंधारो भणति-'जया सव्वं परिच्चज्जा२७८-३०६॥ गाहा कण्ठया, (ताहे) करकंडू भणति-'मुक्स्वमग्ग-1 ॥१८॥ पवण्णाणं (पवन्नेसु) ॥२७९-३०६।। गाथा कण्ठ्या, एत्थ पुण णमिणो अधिगारो, जेण णमिपव्यज्जत्ति भण्णति ।। गतो णाम-14 णिफण्णो, सुत्तालावगणिप्फण्णे सुत्तमुच्चारतव्वं, तं च इमं सुत्-'चइऊण देवलोगाओ'।२२८-३०७॥ सिलोगो,चइत्ता-चइऊण |* देवानां लोको देवलोकः तस्माद् देवलोकाद्, उत्पन्नवान् उत्पन्नः, माणुस्साणं लोगो मणुस्सलोगो. उवसंतमोहणिज्जो दंस- | णमोहणिज्जं चरित्रमोहणिज्जं च उवसंतं जस्स सो भवति उपसंतमोहणिज्जो, 'सरति पोराणियं जाई' पोराणजाति अनमि | माणुसभवग्गहणे संजमं काऊण पुप्फुत्तरविमाणे आसी तं पुब्वियं । 'जाइं सरित्तुं भगवं'(*२२९-३०७)सहसा संबुद्धो सहसंबुद्धो, असंगत्तणो समणतणे,स्वयं नान्येन बोधितः,स्वयंबुद्धः कुत्री 'अणुत्तरे धम्मे ,पुत्तं ठवित्तुं रज्जे' पुनाति पिबति वा पुत्रः,अभिनिक्खजामति स्म अभिनिक्खमति, कश्चासौ ?, नमी राया, स्थादेतत्, कुत्रावस्थितः कीदृशान् वा भोगान् भुक्त्वा संवुद्धः ?, तत उच्यते 'सो देवलोगसरिसे' (२३०-३०७) स इति से नमी, देवानां लोगो देवलोगो तत्सदृशे, अंतपुरवरगतो, अन्तःपुरम्-उपरोधः वर-Tanteen प्रधान, पहाणे अंतेपुरे, अनन्यसदृशे इत्यर्थः, 'वरे भोगे'त्ति देवलोकसरिसे चेव बरे भोगे भुंजित्तुं णमीराया भीत्तूण वा, केइ | पठति-चुद्धवान् बुद्धः, बुद्धा तु भोगे परिच्चयंति, 'महिलं सपुरजणवयं ॥ २३१-३०७ ।। सिलोगो, मिथिलं णगरं च अनेसिं च -
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy