SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीउतरा० चूर्णां ९ नम्यध्यय. ॥ १७९ ॥ पुव्यकम्मोदएण दाहज्जरो संवृत्तो, विज्जा ण सक्कंति तिगिच्छितुं, एवं छम्मासा गता, तत्थ दाहोवसमणनिमित्तं देवीओ चंदणं घसंति, तासिं कलिगाणि खलखलेंति, सो भणति कण्णघातोत्ति, देवीहिं एक्केक्कं अवणीयं, तथावि कृष्णघातो, ततो वितियं, एवं जाव एक्केक्कयं ठियं, तेण भण्णति कीस इदाणिं खलखलसदो नत्थि ?, ताओ भगति इदाणिं एक्केक्कगं वलयगं, तेण सद्दो णत्थि, एवं भणितो संबुद्धो, 'बहुआणं सद्दयं सुच्चा ॥ २७४-३०६ ।। गाहा कण्ठ्या, सो तेण दुक्खेण अन्माहतो परलोगाभिकखी चिंतेतिजइ एयाओ रोगाओ मुच्चामि तो पव्वयामि, कत्तियपुण्णिमा वडृति, एवं सो चिंतिंतो पासुत्तो, पभायाए स्थणीए सुमिणए | पासति--सेयं नागरायं मंदरोवरं च अत्ताणमारूढं णंदिघोसतूरेण य विबोहितो हट्ठतुट्ठो चिंतेड़-- अहो पहाणो सुविणो दिट्ठोति, पुणो चितइ कत्थ मया एवंगुणजातितो पव्वतो दिट्ठपुण्योति, चिंतयंतेण जाती संभरिता, पुन्यं माणुसभवे सामण्णं काऊण पुप्फुत्तरे विमाणे उववण्णो आसि तत्थ देवत्ते मंदरो जिणमहिमाइसु आगएण दिट्ठपुव्योति संबुद्धो व्यतितो । एवमेते करकंडादी चत्तारिवि रायाणो पुप्फुत्तराओ चइऊण एगसमएण संबुद्धा, एगसमए केवलनाणं, एगसमएणं सिद्धिगमणंति । इदाणिं णग्गतीस्स 'जो चूअरुकखं तु मणाभिरामं ॥२७५-३०६ ॥ गाथा, सो आहेडएण णिग्गच्छंतो सो चूतपादवं कुसुमितं पासइ, तेण ततो एगा चूतमंजरी गहिता, ततो अन्त्रेणवि, जया अन्नेसिं ण य हाँति ताहे अन्नेहि पंत्ताणि गहिताणि, एवं सो चूतो सपुष्कपत्तो कडाव - सेसो कतो, राया तेणेव मग्गेण आयातो, अपेच्छंतो पुच्छति, अमच्चेण दाइतो कट्ठावसेसो, अणच्चियं चितियंतो संबुद्धो पञ्चइतो । एवमेते पव्यतिता समाणा विहरंता खितिपतिट्ठियनगरे गता, तत्थ णयरंमज्झे चाउद्दारं देउलं, तं पुत्रेण करकंडू पविट्टो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नतोमुहो अच्छामित्ति तेण वाणमंतरेण दाहिणपासेवि मुहं कतं, णमी अवरेणं, ततोवि कथं, प्रत्येकबुद्ध समागमः ॥ १७९॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy