SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 4 5. प्रत्येकबुद्धाः चूर्णी IN - श्रीउत्तरा कण्ठ्या, नमित्तिगतं, इदाणि 'पव्वज्जाणिक्वेवो'(२६३-२९९) गाहा,पव्वज्जा चउचिहा, णामादि, दव्यपव्वज्जा जाणयसरीर० यतिरित्ता अन्नउत्थियादीण, भावपव्वज्जा भवस्स य सावज्जारंभपरिच्चागो, सो जह केण कओ?, उच्यते, 'करकंडु कलिंगे' | ॥२६४-३०६॥ गाहा, कलिंगजणवए कंचणपुरं णगरं, तत्थ करकंडुराया, तस्स उप्पत्ती जहा जोगसंगहेसु जाव दहिवाहणो राया नभ्यध्यय. करकंडयस्स रज्जं दाऊण पब्बइतो, करकंडू दोण्हवि रज्जयाणं सामी जातो। पंचालजणवए कंपिलपुरे णगरे दुम्मुहोणाम राया, ॥१७८॥दा विदेहजणवए मिहिलाए नयरीए नमी राया, गंधारजणवए पुरिसपुरे णगरे नग्गति णाम राया। एतेसिं संबोधकारणाणि इमाणि, तंजहा 'वसभे अ इंदकेऊ॥२६५-३०६॥गाहा, तत्थ करकंडस्स ताव भण्णति-सो करकंडू राया गोउलप्पिओ, तस्स अणेगाइं गो-1 उलाई, सो अन्नया सरयकाले गोउलं गतो, पेच्छइ वच्छगं थिरथोरगत्तं सेतं वण्णेणं, राइणा गोवालो भणितो मा एतस्स मातरं। ला दहेज्जह, जाहे य वद्धितो होज्जा ताहे अण्णोसिपि गावीणं दुद्धं पाएज्जह, तेहिं गोवेहिं तहेव कयं, सो वसभो महाका(बलो जातो, जहाहियो कतो, अन्नया राया कस्सइ कालस्स आगतो पेच्छति महतं वसभपडएहिं घट्टिज्जतं, भणति गोवे कहिं सो बसहोत्ति,तेहिं सो दाइतो, पेच्छंततो राया विसादं गतो, अणिच्चतं चिंतंतो संबुद्धो, 'सेअं सुजातं सुविभत्तसिंग ॥२७१-३०६ ॥ गाहाओ ल तिन्नि, करकंड संवुद्धो।। इदाणि दुम्मेहो-जो इंदकेउं उस्सितं लोकेण महिज्जतं पासइ, पुणो य महिमावसाणे विलुप्पंतं पडित मुत्तपु-1 रिसाण मज्झे, पासिऊण अणिच्चयं चिंतंतो संबुद्धो। 'जो इंदकेउं समलंकियं तु॥२७२.३०६।।गाहा कण्ठ्या , इदाणि णमिणामा, तत्थ गाहा-'महिलावइस्स णमिणों ॥२६६३०६॥ भवंति गाहा, णमीति किं ताव तित्थकरो किताब अन्नो कोइत्ति ?, अत | उच्यते-'दोन्निवि नमी विदेहा॥२६७-३०६॥ गाहाओ तिनि कण्ठयाः, एत्थ वितिएण णमिणा अधिकारो, अस्सऽन्नया केनापि भपडएहि घटिवभत्तसिंग ॥ २वलप्पत पंडितं मुत्ता ॥१७८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy