SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णों १० दुमपत्रके ॥१८६॥ | 'अह ते णिज्जितो कोहो० ' ॥२८३-३१९॥ सिलोगो, कण्ठ्यो, नवरं निरिक्कं नाम या पृष्ठी, पृष्ठतः कृत्वेत्यर्थः, 'अहो ते अज्जवं साइ०’||२८४ ३१९ ॥ सिलोगो, सेसं कण्ठ्यं । 'इ [अ] हंऽसि उत्तमो० ॥ २८५-३२०|| सिलोगो, इहंसि उत्तमो राया, पुवापरभवंमि, कहं १, उत्तमं ठाणं, लोगुत्तमा सम्यग्दर्शनज्ञानचारित्राणि तस्य फलं परिनिर्वाणं अतो लोगुत्तमुत्तमं ठाणं सिद्धिं गच्छसि 'णिरओ' निष्कर्म्मा इत्यर्थः, 'एवं अभित्धुणंतो० ' ॥२८६-३२०॥ सिलोगो, कण्ठ्यः, 'नमी नमेइ अप्पाणं' सिलोओ, कण्ठ्यः 'एवं करेंति संपन्ना (संबुद्धा) ०१ ||२८९-३२० ॥ सिलोगो, एवंशब्दः प्रकारवचने, एवं करेंति एतेण प्रकारेण, पण्णा बुद्धिः सह पण्णाए संपन्नो, पंडिता विदुसा, पवियक्खणा प्राज्ञः, सपण्णा पंडिता पवियक्खणा, सुल (पुण्ण) ति वेहेण उच्यते, सपण्णा इति कर्मण्यता दर्शिता, पण्डिता इति सा बुद्धिः परिकम्मिता जेसि, पवियक्खणा वायाएव परिग्रहणसमत्था, विणियति भोगेहिं, | विसेसेणं निवर्त्तन्ति विणियति, भोगेहिं, जहा से णमी रायरिसी, येन प्रकारेण यथा, आसण्णं तमुदाहरणं तेण पत्तो णमी रायरिसी इति बेमि ॥ नयाः पूर्ववत् ॥ णमिपव्वज्जा णवममज्झयणं समत्तम् ९ ॥ अलोभ उक्तः, स तु अनित्यतां भावयता अलोभः करणीयः, तत्राध्ययनं दुमपत्तयंति, तस्स चत्तारि अणुयोगद्दाराणि, तत्थ णामनिष्फने दुमपत्तयन्ति, दुमे पत्तं च दुपदं णाम, तत्थ दुमो चउन्विधो, 'णामंठवणा' गाथा (णिक्खेवो उ दुमंमी) ||२८०-३२१।। णामंठवणाओ गयाओ, दव्बदुमो दुविहो- ( जाणग० ॥२८१ - ३२१ ।। ) जाणगसरीरभवियसरीरवतिरित्तो तिविधोएगभवियादि, भावदुमो 'दुमघाउनामगोयं ० ॥ २८२ - ३२१।। गाथा कण्ठ्या, एतस्स पुण अज्झयणस्स उपोद्धातो जहा णिज्जुतिगाहाहिं रायगिहपिचपि सालमहासालाण णिक्खमणं तेसिं णाणुष्पत्ती भगवतो गोतमस्स अट्ठापदगमणं तावसपव्वज्जा पारणगं उपोदघातः ॥१८६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy