________________
चूर्णी
श्रीउत्तरा०परमणेणं पच्चागतं भगवं अणुभासति, गोतमा, चत्तारि कडा पण्णत्ता, तंजहा--सुंबकडे विदलकडे चम्मकडे कंबलकडे, अत्रत्तो ||
किसलय| णविसं खाइज्जति(?),चम्मकडेसु महतावि जत्तेण सक्केति मोएउं, एवामेव गोतमा! चत्तारि सीसा पण्णत्ता, मुंबकडसमाणे४, तुम पत्रोदन्तः
च णं गोयमा! मम कंबलकडसमाणे, किंच- चिरसंसटे सि गोतमा! चिरपरिचिते सि गोयमा ! पन्नत्तीआलावगो जाव | द्रुमपत्रके आवसेसमणाणत्ताए णं भविस्सामो, किंच-गोयमा ! देवाण वयणं गेझं ? आयो जिणाणं ?, गोयमो भणति-जिणाणं, तो कि ॥१८७॥
अधिति करेसि ?, तं सोऊण मिच्छामिदुक्कडं करेति, ताहे सामी गोयमनिस्साए दुमपत्तयं भणति ॥णामणिप्फण्णो गतो, सुत्ताणुगमे सुत्तं उच्चारेयव्वं जहा-'दुमपत्तए पंडुयए' ॥२९०-३३४॥ वृत्तं, दोसु मातो दुमो, दुमस्स पत्तं दुमपत, पंडूणाम काल
परिणामेण आपंडुरीभूतं 'जहा' इति येन प्रकारेण 'पडति'त्ति, किं विलग्गं अच्छति', 'राती'ति राती, गणो नाम बाहोलं, अच्चए दणाम ख(पू)या, एत्थ णिज्जुत्तिगतमुदाहरणं कप्पितं भण्णति, किसलयपत्तेहिं सुकुमारताए सुवण्णयाए य हसतित्ति धासो, सासयमु
दाएण, पंडुपत्ताणि'त्ति ततो पंडुप्पत्तं परियट्टियलावण्णं०॥३०७ ३३५॥ गाथा, जो पण्णे सुकुमारतासुवष्णलावण्णविसेसो आसि | ते(त)परावत्तितं विगतलावण्णं चलमाणसव्वसंधि वेंढं बंधणाओ टलंतं एवं पत्तं वसणपत्तं कालप्राप्त भणति-'जह तुम्भे ॥३०८-३३५।।
गाहा, जह तुब्भे संपतं किसलयभावे वट्टमाणाणि अम्हे हसह एवं अम्हे य किसलयभावो आसि, जहा य अम्हे संपयं कालपरिणामेणं विवन्नच्छवियाणि एवं तुम्भेवि अचिरकाला भविस्सह, मा तुझे ताव गव्वह, धुवा एसा खलु अणिचता, अणवत्थिताणि जोव्वणाणित्ति, अप्पाहणिया णाम उवेदसो, पुत्तस्सेव पितामातरं तो उवदिसति, एवं पंडुरपत्तं किसलयाण उवदेसं देति, 'णवि अत्थि० ॥३०९-३३५।। गाहा कण्ठया, एवं मणुयाण जीवियंति एवमवधारणे,जहा पडुच्च चलाउं, एवं मणुयाउयंपि,मनोरप