SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आयुषश्च । लत्वं श्रीउत्तराठा त्यानि मनुजा, जीव्यते येन तज्जीवितं, अनित्यं अध्रुवं चलमित्यर्थः, समं सम्यक्, अयं अस्मदीये समये, गोतम इति- गोत्रान्ते- नैवासो, भगवानामंत्रणे, 'अमानोनाः प्रतिषेधे', प्रमादय, अथवा समयमात्रमपि मा प्रमादय, नित्यमेव मा प्रमादवान् भव, एवं १० सेत्स्यति अचिराद, स्यात् किमर्थ अप्रमादः क्रियते ?, उच्यते, जीवितस्थानित्यत्वमेव ख्यापयति, यथा अतीव च दौर्बल्यमायुद्रुमपत्रके पः, तद्यथा-'कुसग्गे जह ओसबिंदुए०॥२९१-३३५॥ वृत्तं, कुसो दब्भसरिसो, कुसस्स अग्गं कुसग्गं, अतस्तस्मिन् कुशाग्रे,यथा ॥१८८ ये न प्रकारेण, ओसा सरयकाले पडति, तीसे बिंदुं कुसग्गे ठितं, तत् कुशो हि तनुतरो भवति दर्भात, तेन तदा तद्ग्रहणं, दर्भाग्रे ऽपि चिरं भवति, सहि आगलितः वातवशात् द्रव्येण वा संक्षोभितः अच्चेति इत्येष दृष्टान्तः।। 'एवं मणुयाण जीविर्य' कण्ठ्यः, यद्यप्युपचयाविशेपैः किंचिन्नाम निरू[लो]पक्रम स्यात् तदपि च न दीर्घकालमित्यतोऽपदिश्यते-'इह इत्तरियंमि आउए॥२९२-३३६।। वृत्तं, इति उपदर्शनार्थ, इत्तरियं अल्पकालियं वर्षशतमात्रं, एति याति वा तमित्यायुः, जीव्यतेऽनेनेति जीवितं, तस्मिन् जीवितेऽनुकम्पा, जीवित एव 'बहुपच्चवायए' एतं प्रति अपायाः, तद्यथा-अन्झवसायनिमित्ते. याबद्वर्पशतं न पूर्यते यावद्वा ते अपाया नागच्छति ताव 'विहुणाहि रयं पुरे(स)कर्ड' विविहं सोहिविसेसेण वा धुणाहि, रज इति कर्म, पुराकृतं पुरेकडं, स कथं ल विध्यते ?, समये अप्रमादवदित्यर्थः, समयं इदं चालंबनं कृत्वा अप्रमादः कार्यः, कथं ?, तद्वक्ष्याम:-'दुलहे खलु माणुसे भवे ॥२९३.३३६॥ दुःख लभ्यत इति दुर्लभः, मनुष्याणामयं माणुस्से, भवतीति भवः, 'चिरकालेणवि' अणंतकालेण इत्यर्थः, सव्वपाणिणं सब्बसद्दो अपरिसेसवाची, प्राणा एपा सन्तीति प्राणिनः, सर्वग्रहणं नास्ति अत्यन्तमनुष्य एव कश्चन बंधस्य, एकान्ते न सुलभं मानुष्यं 'गाढा य विवाय कंमुणो' गाढं चिक्कणा दृढा इत्यर्थः, विविधैः पाको विपाको मनुष्यत्वविधातानि | CIALA ||१८८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy