________________
S
श्रीउत्तरा चूर्णी
द्रुमपत्रके
॥१८९॥
ATHERE-%
कानि चिक्कणानि, अत्र त एव चोलकाद्या दृष्टान्ता वक्तव्याः, अस्माच्च कारणात् सुदुर्लभं मानुष्यं यस्मादन्येषु जीवस्थानेषु
पृथ्व्यादि | चिरं जीवोऽवतिष्ठते, मनुष्यत्वे तु स्तोकं कालमित्यतो दुर्लभ, तत्र तावत् पृथिव्यां 'पुढविकायमतिगतो॥२९४-३३६॥ वृत्तं, कायपुढवि-भूमी कायो जेसिं ते पुढविकाइया, पुढविकाय एव वा पुढविकाइया, एत्थ कायसद्दो सरीराभिधाणे, पुढविकाए वा, तत्र स्थितिः पुढविकाइया पुढवीति, पृथु विस्तारे विच्छिण्णा इति पुढवी, अतस्तं पुढविकायमतिगतो-अणुपविट्ठो उक्कोसं तासां सर्व-12 उत्कृष्टं जीवो तु संवसे कालं संखातीतं, संख्यामतिक्रान्तमित्यर्थः, तत्थेव मरिउं उववज्जति असंखेज्जाओ उस्सप्पिणी(अवसप्पिणी तो कालतो, एसोय कालो खेत्ततो विससिज्जति-असंखेज्जाणं लोगाण जावइया आगासपदेसा एवत्तियाणि पुढविक्कायमरणाणि मरिउं तत्थेव तत्थेव च उववज्जइ, ततो खेत्ततो असंखेज्जा लोगा, एवतियं कालं पुढविककाए उक्कोसेणं अच्छति । 'आउक्कायमतिगतो॥२९५-३३६।। वृत्तं, 'अप' इति आऊ, सो कायो जेसिं ते आउकाईया, आउक्काए वा भवा आउक्काइया, 'आप्लु व्याप्ती इति आपः, अतो तं आउक्कायमतिगतो, जहा पुढविक्कार्य, 'तेउक्कायमतिगतो० ॥२९६-३३६॥ वृत्तं, तेजो कायो जेसिं ते तेउ-1 |क्काइया, 'तिज निशाने तेउ, तहेव वा गतिगन्धनयोरिति वायुः तस्यवि तहेब, वन पण संभक्ताविति 'वणस्सइ०॥२९८-३३६।। एतस्य अणंतकालं अणंताओ उस्सप्पिणीतो कालओ, खेत्तओ अणंता लोगा, दब्बतो असंखेज्जा पोग्गलपरियट्टा, सव्वपोग्गला जावतिएण कालेण सरीरफासअशनादीहिं फासेज्जंति सो पोग्गलपरियट्टो भवति, ते असंखेज्जा पोग्गलपरियट्टा वणस्सइकाए ॥१८९) अच्छति,तस्स णं असंखज्जस्स परिमाणं आवलियाए असंखिज्जतिभागो, आवलियाए असंखिज्जइमो भागो जावतिया समया एवतिया | पोग्गलपरियट्टा वणस्सतिकाये अच्छति। वेइंदिय०।२९९-३३६॥ तेइंदिय॥३००-३३६॥'चउरिदिएसु०॥३०१-३३६।। संखे