________________
नयाः
श्रीउत्तरागाहा (७०-७४ ) तत्थ गमनयस्स तिण्हपि परीसहो भवति, तंजहा-संजतस्सवि असंजतस्सवि संजताससंजतस्सवि, एवं जा परीषहे चूर्णी
उज्जुसुतस्स. तिण्हं सद्दणयाणं संजतस्सव एगस्स परीसहो भवति, तंजहा-संजतस्स-विरयस्स, ण सेसाणं, कस्सत्तिगतं, इदाणिं २परीषहा
कर्मसुदव्यत्ति दारं,कयरेण दवेण परीसहा उदेजतिः, किं जीवदव्येण १ जीवदव्येहि २ अजीवदब्वेण ३ अजीवदयबेहिं ४ उदाहु जीवदव्येण । ध्ययने
अवतारः | अजीवदव्वेण५य तहा जीवदव्वण वा अजीववेहि वादउदाहु जीवदव्वेहि अजीवदव्वेण यउदाहुजीवदव्वेहि य अजीवदव्वेहि य८। ॥४८॥ एते पुच्छा अट्ठभंगा भणिता, तत्थ णेगमणयो भण्णति-अट्ठहिवि भंगाहं परीसहा भवंति, कहं , उच्यते, एगण पुरिसेण परीसहे।
| उदीरितो चडिया दिना, णजीवदव्येण एगेण कंटगाइणा, जीवदव्वेहिं बहहिं पुरिसेहिं चवेडादिहिं आसाइतो,अजीवदव्वेहिं बहुना पासाणकंटगादीण उरि पडितो, जीवेण अजीवेण एगेण पुरिसण एगेण सरमातिणा, एवं विभासितचा अट्ठवि भंगा, संग-1 हस्स जीवेण अहवा णोजीवेण, कथं कृत्वा ?, यो हि जीवेण दव्वेण योऽप्यजीवदब्वेण सर्वोऽप्यसौ जीवस्यैव तेण जीवेण, गोजीवो कथं , जतो णोजीवेण उदीरेज्जति तदा जीचोवि गहितो जओ उदीति, बवहारस्स नोजीवो कहं , जीवस्स कम्मेणेव | परीसहा भवंति, सेसाणं जीवस्स, कह , पगतिं वेयणत्तिकृत्वा जीवरसव परिसहो, णो अजीवस्स, तेण जीवस्सेव भवति, व्वेति गतं, इयाणि समोतारो,तत्थ गाहा-'समोतारो खलु गाहा १७२-७५) समोतारो दुविहो-पगडीसु पुरिसेसु य, तत्थ पगडीसु चउसु समोतरंति- 'णाणावरणे' गाहा (७३-७५) णाणावरणे वेदणिज्जे मोहणिज्जे अन्तराये य बावीसइ परीसहा, कत्थ कोसें। समोयारो?, आह-'पन्नाऽनाणपरिसहा' गाहा (७४-७५) पापरीसहो अन्नाणपरीसहो य नाणावरणस्स उदएणं, एको य, अलाहपरीसहो अंतरायस्स उदएणं, मोहणिज्जे कम्मे दुविहे पण्णत्ते, तंजहा- दसणमोहणिज्जे चरित्तमोहणिजे य, तत्थ