________________
R
ध्ययने
परीषह श्रीउत्तरा (६५-७२) ते परीसहा चउव्विहा णामादी, णामठवणातो गतातो, दव्वपरीसहा दुविहा-आगमतो णोआगमतो य, आगमतो
VI निक्षेपाः चूर्णी जाणते अणुवउत्ते, णोआगमतो तिविहा, तत्थ गाहा 'जाणगसरीर' गाहा (६६-७२) सव्वं परूवेऊणं जाणगसरीरवहरित्ते दब्व२ परापहा परीसहा दुरिहा, तंजहा- कम्मदवपरीसहा य णोदबकम्मपरीसहा य, जाणि परीसहवेदणिज्जाणि कम्माणि बद्धाई ताव
मन उदेज्जति ते कम्मदवपरीसहा, 'णोकम्ममि य' गाहा (६७-७३ ) तिविहा णोकम्मदव्वपरीसहा- सचित्ताचित्तमीस॥४७॥
गा,सचित्तणोकम्मदव्यपरीसहा जहिं सचित्तेहिं परीसहा उदेज्जति जहागिरिनिज्झरणपाणीयं, एयस्स छुहा उदेज्जति, अचित्ते गोकम्मदव्यपरीसहा जहा अग्गिदीबणियचुण्णेहिं छुहा भवति, मीसे गुलल्लएणं छुहा भवति, पिवासापरीसहो लोणपाणीएण वा तण्हा उदेज्जति, तेलेहि य अचित्तेहिं, णिद्धलवणादीहिं मिस्सेहिं दबेहिं खज्जतेहि य तण्हा उदेज्जति, एवं सेसावि परीसहा
जहासंभवं जोएयव्या, गतो णोकम्मदवपरीसहो, दवपरीसहा य । इदान भावपरीसहा, ते वेदणिज्जाणं कम्माण, उदिण्णाण R! वेदणिज्जाणं भवंति, तेसि परीसहाणं इमाणि तेरस पदाणि भवंति,तत्थ गाहा-'कत्तो कस्स वदव्वे (समतारो) अहियास णए व
वत्तणा काले। खेत्तोदेसे पुच्छा णिद्देसे सुत्तफासे यत्ति(६८-७३) एत्थ पुण आदिदारं कत्तो एते परीसहा निज्जूढा?, उच्यते,'कम्मप्प-10 वायपुवा सत्तरसे पाहुडमि जं सुतं । सणयं सउदाहरणं तं चेव इहंपि णातव्वं ६९-७३ ) कत्तोत्ति गतं, इदाणं कस्सत्ति दारं, कस्स ते परीसहा ?, किं संजतस्स असंजतस्स संजयासंजतस्स, एत्थ णएहिं मग्गणया इति, कोऽर्थः ?,
उच्यते, नयाः कारका दीपकाः व्यञ्जका भावकाः उपलम्मका इत्यर्थः, विविधैः प्रकारैरर्थविशेषान् स्वेन स्वेनाभिप्रायेण नयन्तीति C नयाः, ते च णैगमादयः सप्त नयाः. तद्यथा-णेगमसंगहयवहारउजुसत्तसहसमभिरूढएवंभताः. एत्थ गाहा-'तिण्हंपिणेगम'
ECORRECTOR
॥४७॥