SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ नया: चूणों श्रीउत्तरा०याए करणणओ तदुभयगाहो य सम्मत्तं ।।१॥णायम्मि गिपिहयब्वे'गाहा ( ) णाउत्ति परिच्छिण्णो गेज्झो जो 9 कज्जसाहओ होइ । अगेज्झ अणुवकारी अत्थो दवं गुणो वावि॥१॥जतितव्वंति पयत्तो कज्जे सज्झाम गिण्हितव्वोत्ति । अग्गेज्झs२ परीषहा लणादिययोऽवधारणे एवसदोऽयं ।। २ ॥ इति जोती एवमिहं जो उद्देसो स जाणणाणयो सेत्ति । सो पुण समसणसुतसामइयाई ध्ययने बोद्धब्यो ॥ ३ ॥ गतो जाणणाणयो । इदाणि चरणणयो 'सव्वेसिपि णयाणं' गाहा ( ) सब्जेति मूलसाहप्पसाहमेदादि॥४६॥ सद्दतो तेसिं । किं पुण मृरुपयाणं ? अहवा किमुताविसुद्धाणं ॥ १॥ सामण्णविसेसोभयभेदा वत्तव्वया बहुविहत्ति । अहवाणामादीणं - इच्छति को कं णयं साहुं । सोऊ. सद्दहिऊण य णाऊण यतं जिणोवदेसण । तं सव्वणयविसुद्धति सव्वणयसम्मतं जंतु ॥३॥ चरणगुणसु द्वितो होति साधुरेवेस किरियणयो णाम । चरणगुणसुद्वितंज (साधुं) साधुत्ति मन्नेह ॥४॥ सो तेण भावसाधू सत्रणया जंच भावमिIS छंति । णाणकिरियाणयोभयजुत्तो य जतो सदा साहू ॥५॥ विणयसुतचुन्नी समत्ता॥१॥ अथ परीषहाध्ययनं २ HCRACCRARECARE REER उक्तोऽस्मिन् प्रथमेऽध्याये विनयः,तस्य विनयविनीतस्य साधोः कदाचित् परीपहा नानाप्रकारा उदीयते,ते अणाइलेण अव्वहितेण सम्मं सहितब्वा, ते च क्षुधाद्याः, अनेन संबंधेनेनेदमध्ययनमायात परीसहा इति,तस्स चत्तारि उवक्कमादीणि सव्वाणि परूवेऊणं &णामणिप्फण्णे णिक्खेवे परीसहेत्ति, मार्गाच्यवनार्थ निर्जरार्थ च सम्यक् परिषोढव्या, तत्थ 'णासो परीसहाणं' गाहा ॥४६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy