________________
नया:
चूणों
श्रीउत्तरा०याए करणणओ तदुभयगाहो य सम्मत्तं ।।१॥णायम्मि गिपिहयब्वे'गाहा ( ) णाउत्ति परिच्छिण्णो गेज्झो जो
9 कज्जसाहओ होइ । अगेज्झ अणुवकारी अत्थो दवं गुणो वावि॥१॥जतितव्वंति पयत्तो कज्जे सज्झाम गिण्हितव्वोत्ति । अग्गेज्झs२ परीषहा
लणादिययोऽवधारणे एवसदोऽयं ।। २ ॥ इति जोती एवमिहं जो उद्देसो स जाणणाणयो सेत्ति । सो पुण समसणसुतसामइयाई ध्ययने
बोद्धब्यो ॥ ३ ॥ गतो जाणणाणयो । इदाणि चरणणयो 'सव्वेसिपि णयाणं' गाहा ( ) सब्जेति मूलसाहप्पसाहमेदादि॥४६॥ सद्दतो तेसिं । किं पुण मृरुपयाणं ? अहवा किमुताविसुद्धाणं ॥ १॥ सामण्णविसेसोभयभेदा वत्तव्वया बहुविहत्ति । अहवाणामादीणं
- इच्छति को कं णयं साहुं । सोऊ. सद्दहिऊण य णाऊण यतं जिणोवदेसण । तं सव्वणयविसुद्धति सव्वणयसम्मतं जंतु ॥३॥ चरणगुणसु
द्वितो होति साधुरेवेस किरियणयो णाम । चरणगुणसुद्वितंज (साधुं) साधुत्ति मन्नेह ॥४॥ सो तेण भावसाधू सत्रणया जंच भावमिIS छंति । णाणकिरियाणयोभयजुत्तो य जतो सदा साहू ॥५॥ विणयसुतचुन्नी समत्ता॥१॥
अथ परीषहाध्ययनं २
HCRACCRARECARE
REER
उक्तोऽस्मिन् प्रथमेऽध्याये विनयः,तस्य विनयविनीतस्य साधोः कदाचित् परीपहा नानाप्रकारा उदीयते,ते अणाइलेण अव्वहितेण सम्मं सहितब्वा, ते च क्षुधाद्याः, अनेन संबंधेनेनेदमध्ययनमायात परीसहा इति,तस्स चत्तारि उवक्कमादीणि सव्वाणि परूवेऊणं &णामणिप्फण्णे णिक्खेवे परीसहेत्ति, मार्गाच्यवनार्थ निर्जरार्थ च सम्यक् परिषोढव्या, तत्थ 'णासो परीसहाणं' गाहा
॥४६॥