SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा चूर्णो १ विनयाध्ययने ॥ ४५ ॥ विशुद्धा कर्मसंपदा, अथवा मनोरुचिता विष्ठति तस्य कर्मसंपदा, चरिमा कर्म्मविभूतिरित्यर्थः, नागार्जुनीयास्तु पठंति- 'मणिच्छियं संपदमुत्तमं मनो, अहक्खायचरित संपदं प्राप्त इत्यर्थः। 'तबोसमायारिसमाहिसंवुडो' तवो बारसविहो, सकारस्य ह्रस्वत्वं वृत्तमं - गभयात्, समाधानं समाधिः, संघरणं संबुडो इंदियनोईदिएहि, स एवंविधो समायारीसमाधिसंवुडो 'महज्जुति' महती द्युतिर्यस्य स भवति महद्युतीः, तपोदीप्तिरित्यर्थः, पंच क्याणि पालिय अनुपालयित्वेत्यर्थः ॥ 'सदेवगंधव्यमणुस्स पूइए' वृत्तं तपाद्यैर्गुणैरन्वितत्वात् स दैवे गन्धर्वमनुष्यैः पूजितः स्तुत इत्यर्थः, 'जहित्त देहं मलकपुच्वयं त्यक्त्वा देहमादारिकं शरीरं मलपकपुव्वंति मल एव पंकः कर्मणो हि पंकाख्या भवति, जहा 'पावे वज्जे बेरे पंके पणए य' तथा कम्मगपुव्वगं हि सरीरं, अहवा मलपंकपुच्चयन्निव मातु| उयं पिउसुक्क एवं मलपंकं जीवो पुव्वं आहारेऊण सरीरं पिव्यचेति ततो मल पंकपुव्ययन्ति, तं त्यक्त्वा, यत उक्त 'ओरलय वेडव्वियाहारकतेकम्माई सत्तावि विप्पजहन्नाई उप्पाययित्तासि' सिद्धे वा भवति सासते, सासयग्गहणं विज्जासिद्धादिणिरागरणत्थं, सावसेसकम्मे पुण देव भवति, 'अप्परये' ति अप्पकम्मे, लवसत्तमेसु देवेसु विजयादिसु वा अणुत्तरेसु 'महिड्डीय' त्ति सेसेसु वा कप्पेसु इंदचाए सामाणियचाए वा उब्वअति, इतिसदो अणगहो, इह तु परिसेसए विसयो, अहवा एवमत्थो, एवमिति, बेमि ब्रवीमि थेराणं वयणमेयं, भगवता सर्वविदा उपदिदूं अहमपि त्रवीमि । एवमेयं अज्झयणं उवकमेण णिक्खवसमीनमाणऊण सुत्तालावगे निक्खेविऊण सुत्तफासियणिज्जुतीए जहासंभवं वक्खाणियं, इदाणि चतुत्थं अणुओगद्दारं णयति, ते य वक्खाणंगं, इत्थेव सुत्ते सुत्ते उबयोज्जा, तहावि दारासुण्णत्थं भष्णति, तंजहा णेगमसंगहववहारउज्जुसुयसद्द समभिरूढएवंभूता, एते सत्तवि जहा सामाइए तहा परूदेऊण समासेण दुद्दा विभज्जति, तंजहा-पाणणतो करणणतोय' णाणः हीणं सत्र्यं णाणणयो भणति किं च करणेणं । किरि विनयफलं ॥ ४५ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy