________________
श्रीउत्तरा० चूण
२ परीपहाध्ययने
॥ ४९ ॥
चरितमोहणिज्जे सच परीसहा समोवरंति, तत्थ गाहा 'अरती अचेल' गाहा (७५-७६) 'अरई दुछा य' गाहा (७६-७६) 'दंसणमोहे' गाहा(७७-७६) अरती अरतिवेदणिज्जस्स कम्मस्स उदयएणं समुप्पजति, अचेलगपरीसहो समोत्तरति दुर्गुछामोहणिज्जे, इत्थी परीसहो पुरिसवेदस्स कम्मस्त उदयणं, णिसीहियापरीसहो भयस्स उदरणं, जायणापरसहो माणस्स उदरणं, अक्कोसपरीसहो कोहस्स उद एणं, सक्कारपुरकारपरीसहो लोभस्स उदयेणं, दंसणमोहस्स कम्मस्स उदयेणं एको दंसणपरीसहो भवति, सेसा एकारस परीसहा वेयणीए समोतरंति, तत्थ गाहा-'पंचैव आणुपुच्ची' गाहा ७८-७६ ) ( पंच आणुपुच्चीए) तंजहा -दिगिंछापरी ० पिवासाप सीयप० उसिणप० दंसमसगपरीसही आणुपुथ्वी एते पंच. चरिया सेज्जा रोगप० तणफासेवि जलप० वधपरीसहो एते एकारस वेद णिज्जे, एवं पगडीसु समोतारो भणितो । इदाणि पुरिसेसु-'बावीस बादरसपरागे' गाहा ( ७९-७६ ) सत्तविहअधिगाणं पमत्त संजतप्पभितीणं जावबादरसंपरागो ताव बावीस परीसहा भवंति छन्हिबंधगस्स सुहुमसंपरागस्स उवसा| मिगसेटिस्स वा मोहणिज्जप्रभवा अट्ठ परीसहा वज्जिऊण सेसा चोदस परीसहा, एवं एगविहबंधगस्स वीतरागस्स च्छउमत्थस्स उबसामगस्स खमगस्स वा चोहस एव, एगविहबंधगस्स सजोगीभवत्थ केवलिस्स एक्कारस परीसहा वेदनीयाश्रयाः, शेषा नास्ति, पुरिसेसु समोतारो य दारं गतं, इदाणिं अधियासणा, कहं परीसहा अहियासिया भवंतिः, 'एसणमणेसणेज्जं ' गाहा (८०-७६) तत्थ तिन्हं आइलाणं णयाणं जो एसणिज्जं वा अणेसणिज्जं वा ण पडिग्गाहेति ण वा भुंजति ततो अहियासिया भवंति, उज्जुसुतस्स तिण्डं सद्दणयाणं च जो फामुतं गेण्हइ तेण परीसहा अहियासिया भवंति, अहियासणेतिगतं । इयाणिं णया, को गयो कं परीसदं इच्छइ ? - 'जं पप्प णेगमणयो' गाहा ( ८१-७७) णेगमणयस्स जं पप्य सीतउसिणादिपरीसहा उदीरिज्जंति स एव तस्स परी
पुरुषेषु
परीषदाः
॥ ४९ ॥