________________
E-
नयः परीपहा:
श्रीउत्तरा०
चूणा २ परीपहाध्ययने ॥५०॥
SAEXEREXX
सहो भवति, संगहयवहाराणं पप्प परीसहा भवंति वेयणा य तं दोवि इच्छति, उज्जुसुयस्स वेदनं प्रतीत्य जीवस्येत्यादि जीवे | परीसहा भवंति, तिण्हं सद्दणयाणं आत्मैव परीसहोपयुक्तः परीषहो भवति,णयत्ति गतं । इदाणिं वत्तणा-एकस्मिन् काले एगपुरिसे | कति परीसहा वर्तते ? 'वीसं उकोसपदे' गाहा (८२-७७) जस्स बाबीसं परीसहा तस्स उक्कोसपदे वीस परीसहा उदेज्जेज्जा, कह?, जेण सीतोसिणा चरियाणिसीहिया एते दो दो जुगवं एगसमए ण संभवंति, जदा सीतं न तदा उसिणं उदेज्जेज्जा, सीतोसिणा चरियाणिसीहिया सपडिवखेणं, जस्स चउद्दस तस्स उक्कोसपदे बारस, जस्स एकारस परीसहा तस्स उक्कोसपदे दस | परिसहा उदेज्जेज्जा, सीतोसिणपडिवखेणं, सम्वोस एतेसिं जहन्नण एको परीसहो उदेज्जा,वत्तणेतिगतं । इदाणिं काले, केच्चिरं काले एको परीसहो भवति ?-'वासग्गसो तिण्हं' गाथा ( ८३-७८ ) तिण्डं आदेल्लाणं णयाणं वासग्गसो जाव सम्मतो परियातेत्ति, अत्रोदाहरणं जहा सणंकुमारस्स सच वरिससयाणि परीसहो, जहा 'कंडू अ भत्तच्छंदो' गाहा (८४-७८) उज्जुसुतस्स अंतोमुहुत्तं, तिण्हं सद्दणयाणं एग समयं परीसहो भवति,कालेत्तिगतं । इदाणिं खेत्तत्ति, कतरंमि खेत्ते परीसहा? केवतिए वा खेत्ते भवति-'लोगे संथारंमि य'गाहा(८५-७९)अत्र नयाः-अविसुद्धो नेगमो भणति-तिरियलोए परीसहा, विसुद्धतरो उ भणति-जंबुद्दीवे परीसहे, विसुद्धतरो भणति-दाहिणद्धे, विमुद्धतराओ भणति-पाडलिपुत्ते, विसुद्धतरातो भणति-देवदत्तगिहे, विसुद्धतराओ भणति-मि उवस्सए साधू भवति तंमि परीसहो, एवं ववहारस्सवि, संगहस्स संथारए परीसहो, उज्जुसुतस्स जेसु आगासपदेसेसु अप्पा ओगाढो तेसु परीसहो, तिण्हं सुद्धणयाणं आतभावे परीसहो भवति, खेत्तोत्ति गतं। 'उद्देसो गुरुवयणं' गाहा(८५-७९) उद्देसो जहा इमे खलु याधीस परीसहा, पुच्छा कतरे ते बावीस परीसहाणिद्देसो 'इमे खलु ते बाषीस परीसहागतो णामणिप्फण्णो,
RECORCECRCCC
॥५०॥