SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ E- नयः परीपहा: श्रीउत्तरा० चूणा २ परीपहाध्ययने ॥५०॥ SAEXEREXX सहो भवति, संगहयवहाराणं पप्प परीसहा भवंति वेयणा य तं दोवि इच्छति, उज्जुसुयस्स वेदनं प्रतीत्य जीवस्येत्यादि जीवे | परीसहा भवंति, तिण्हं सद्दणयाणं आत्मैव परीसहोपयुक्तः परीषहो भवति,णयत्ति गतं । इदाणिं वत्तणा-एकस्मिन् काले एगपुरिसे | कति परीसहा वर्तते ? 'वीसं उकोसपदे' गाहा (८२-७७) जस्स बाबीसं परीसहा तस्स उक्कोसपदे वीस परीसहा उदेज्जेज्जा, कह?, जेण सीतोसिणा चरियाणिसीहिया एते दो दो जुगवं एगसमए ण संभवंति, जदा सीतं न तदा उसिणं उदेज्जेज्जा, सीतोसिणा चरियाणिसीहिया सपडिवखेणं, जस्स चउद्दस तस्स उक्कोसपदे बारस, जस्स एकारस परीसहा तस्स उक्कोसपदे दस | परिसहा उदेज्जेज्जा, सीतोसिणपडिवखेणं, सम्वोस एतेसिं जहन्नण एको परीसहो उदेज्जा,वत्तणेतिगतं । इदाणिं काले, केच्चिरं काले एको परीसहो भवति ?-'वासग्गसो तिण्हं' गाथा ( ८३-७८ ) तिण्डं आदेल्लाणं णयाणं वासग्गसो जाव सम्मतो परियातेत्ति, अत्रोदाहरणं जहा सणंकुमारस्स सच वरिससयाणि परीसहो, जहा 'कंडू अ भत्तच्छंदो' गाहा (८४-७८) उज्जुसुतस्स अंतोमुहुत्तं, तिण्हं सद्दणयाणं एग समयं परीसहो भवति,कालेत्तिगतं । इदाणिं खेत्तत्ति, कतरंमि खेत्ते परीसहा? केवतिए वा खेत्ते भवति-'लोगे संथारंमि य'गाहा(८५-७९)अत्र नयाः-अविसुद्धो नेगमो भणति-तिरियलोए परीसहा, विसुद्धतरो उ भणति-जंबुद्दीवे परीसहे, विसुद्धतरो भणति-दाहिणद्धे, विमुद्धतराओ भणति-पाडलिपुत्ते, विसुद्धतरातो भणति-देवदत्तगिहे, विसुद्धतराओ भणति-मि उवस्सए साधू भवति तंमि परीसहो, एवं ववहारस्सवि, संगहस्स संथारए परीसहो, उज्जुसुतस्स जेसु आगासपदेसेसु अप्पा ओगाढो तेसु परीसहो, तिण्हं सुद्धणयाणं आतभावे परीसहो भवति, खेत्तोत्ति गतं। 'उद्देसो गुरुवयणं' गाहा(८५-७९) उद्देसो जहा इमे खलु याधीस परीसहा, पुच्छा कतरे ते बावीस परीसहाणिद्देसो 'इमे खलु ते बाषीस परीसहागतो णामणिप्फण्णो, RECORCECRCCC ॥५०॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy