SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ क्षेत्रे श्रीउत्तरा चूणौँ २ परीपहा ध्ययने ॥५१॥ इदाणि तेरसमंदारं सुत्तफासत्ति, तं च सुचं उच्चारेऊण भणतितं च इमं सुतं मे आउसंतेण भगवता एवमक्खातं श्रुतं मया आयुप्मन्! अजजंबु,सुहम्मो अजजंबुणामं आमंतित्ता एवं भणति,एवं मया श्रुतं भगवता आयुष्मता एवमक्खायं,अथवा आयुषि सति जीवता, टपरीषहाः सूत्रं च अथवा पादसमीचे अधिवसता, अथवा गुरुपादानामुपवसता, श्रुतमेतं, न स्वच्छंदविकल्पत उच्यते, गुरुपारम्पयागतमेतत्, भगवता इति, भगो जस्स अत्थि भगवान्, अत्थजसधम्मलच्छीरूवसत्तविभवाण छण्ह एतेसिं भग इति णाम, जस्स संति सो भण्णति भगवं तेण भगवया, 'एवमक्खायं' एवंशब्दो प्रकाराभिधायी, एतेन प्रकारेण योऽयं भणिहिति तं हिदये काऊण भण्णति एवमक्खातं, अक्खातं कहितं, 'इह खलु' इह आरुहे सासणे, खलुसद्दो विसेसणे, अन्नेवि तित्थयरा भगवंतो समाणविण्णाणात्ति तेहिवि एमेव, 'बावीसं परीसहा' बावीसं इति संख्या, परि सर्वतोभावे, मार्गाच्यवनार्थं निर्जराथं च परिषोढव्या परीसहाः, 'समणेणं भगवता महावीरेण' सममाणा समणा, भगवता इति भणितं, पहाणो वारो महावीरो, एवमक्खात| मिति भाणतेऽवि पुणो बिसेसिज्जति-समणेणं भगवता समणभावो केवलिता य दरिसिज्जितित्ति, णामठवणदव्वसमणविसेसणत्थं वा, एवं भावसमणेण एव भगवता महावीरेण, 'कासवेण' काशं उच्छं तस्य विकारः कास्यः रसः स यस्य पानं स काश्यपः-उसमसामी तस्स जोगा जे जाता ते कासवा तेण, बद्धमाणो सामी कासवो तेण कासवेण, 'पवेदिता' विद् ज्ञाने साधु वेदिता पवेदिता, साधु वर्णिता, 'जे भिक्खू 'जे इति अणिद्दिवस्स णि(से, भिक्खणसीलो भिक्खू, अहवा खुध-कम्मं तं * ॥५१॥ भिंदतित्ति भिक्खू 'सोच्चा णच्च ' क्रमदर्शनं, पूर्व श्रूयते पश्चाद् ज्ञायते, अनुक्तमपि चैतद् ज्ञायते, पूर्वमधीयते पश्चात् श्रयत ज्ञायते वा, श्रूयते अर्थतः ज्ञायते च, अथवा कश्चित् न तावदधीते उपदेशेन श्रुत्वा जानीते तेन समस्तः क्रम उपदिश्यते, E %%AA%
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy