________________
श्रीउत्तरा० चूण
१२ परीषहाध्ययने
॥ ५२ ॥
1
'जिच्चा ' ते जिणित्ता, कथं ?, ' अभिभूय ' ति पराजिणित्ता अभिमुखी भृत्वा, अभिभूय इत्यर्थः, चरणं चर्या भिक्षोवर्या भिक्षुचर्या तथा भिक्षुचर्यया, समंताद् वजतो परिव्रजतो. विविधैः प्रकारैर्हन्यते विनिहन्यते, अमानोनाः प्रतिषेधे, णो विहन्यते, गतो उद्देसो । इदाणिं पुच्छा, 'कतरे ते बावीसं परीसहा जाव णो विणिहण्णेज्जा' पुच्छा गता, इदाणिं णिद्देसो 'इमे खलु ते बावीसं जाव णो विहण्णेज्जा, तं० -दिगिंछापरीसहो जाव दंसणपरीसहत्ति त्ति 'परीसहाणं पविभत्ती' ( ४९.८३ ) विभजनं विभक्तिः प्रकर्षेण विभक्तिः प्रविभक्तिः कासवेण प्रवेदिता एवं भणितं तं ते (भे) उदाहरिस्सामि, व्याख्यास्यामीत्यर्थः, तत्र तावत् क्षुधापरीसहजयोपायः ' दिगिंछापरिगते देहे' सिलोगो (५० सू० ८३ ) दिगिंछा णाम देसीतो खुहाअभिहाणं, परि समंतात्तापः परितापः, दिगिंछया परितापो, तेण हि दिगिंच्छापरितापेन तपस्सी भिक्खू थामवं, तपस्विग्रहणं आहारायत्तत्वात् प्राणिनां सर्वतपसां हि अनशनमेव सुदुष्करं तपः, आह हि - ' क्षुधासमा नास्ति शररिवेदना ' इति वचनात्, आदिकरणमपि चास्य परीषहस्यायमेव हि सर्वपरीषहाणामादितो भवति, कथं ?, आहारपज्जती पढमं होइ, उक्तञ्च "माउउयं पितुसुक्कं तप्पढमाए आहारमाहारेता गग्भत्ताए वक्कमह" त्ति, भिक्खुरिति भिक्षुनिर्देशः, धामवं नाम प्राणवान् सति थामे जोगसमत्थो खुधं अहियासेज्जासि, जतिवि ण सक्केसि छुहं सहेउं तहावि फासुएसणिज्जं अंतपडिप्पंतो (ज्झिएहिं आ ) हारेहिं चउत्थादीहिं तवस्सी अत्थामो छुहापरिगतो होति, पच्छा छुहापरिगतेण भिक्खुणा गवेसितव्या व कोडी परिसुद्धा, ण छिंदावर ण पए ण पयावए ण किणे ण किणावए, एता णव कोडी पुइताओ, छिन्नंति षा हणति वा एगहूं, तेण ण हणावए हणतं णाणुमोदए अरिंग, तदेव मूलपलंबादि ण छिंदे ण छिंदावए छिंदतमवि णाणुमोदए, पुञ्चच्छिदियमविण
क्षुधा परीषहः
॥ ५२ ॥