SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Re%A श्रीउत्तरा०पए ण पयावए पयंत णाणुमोदए, तहेव फासुगं वा ण किणे ण किणावए किणंतं णाणुमोदए, एवं एसणिज्ज झुंजमाणेण खुहा-18 चूणों परीसहो अहियासितो भवति, यद्यपि तेन क्षुत्परीसहेण सम्यग सहमानेन सरीरदौर्बल्यात् 'कालीपव्वंगसंकासे' सिलोगो परीषह २ परीपहा (५१ सू० ८४) काली नाम तृणविसेसो, केइ काकजंघा भणति, तीसे पासतो पव्वाणि तुल्लाणि तणूणि, कालीतृणपर्वणः ध्ययने पभिरंगानि संकाशानि यस्य स भवति कालीतृणपर्वांगसंकाशः, तानि हि कालीपर्वाणि संधिसु धराणि मध्ये कृशानि, एवमसावपि भिक्षुः छुहाए जानुकोप्परसंधिषु धरो भवति, जंघोरुकालायिकबाहुसु कृशः, धम्यंतः इति धमन्यः धमनिभिः संततः सर्वतस्ततः । अस्यामप्यवस्थायां यदाहारयति तदाह-'मायण्णे असणपाणस्स' मीयत इति मात्रा तां जानातीति मात्रज्ञः, यया मा देहधारणं भवति, दीयते इति दीनः, दुर्भिक्षोपहतद्रमकवदनाथः, पिंडमलभमानो न दीनमणा भवे, एतेसिं बावीसाए परीसहाणं लाइमा उदाहरणगाहा- तंजहा- 'कुमारए णदी लणे' सिलोगो ( ८७.८६) 'वणे' गाहा (८८.८६) तत्थ दिगिछापरी सहे कुमारण उदाहरणं, तत्थ गाहा-'उज्जणि हस्थिमित्तो' गाहा ( ८९.८५) तेणं कालेण तेणं समएणं उज्जेणीए नयरीए.] सहत्थिमेत्तो नाम गाहावती, सो मतभज्जिते, तस्स पुत्तो हथिभूती नाम दारगो, सो तं गहाय पव्वतितो, ते अन्नया कयायि लि उज्जेणीतो भोतकडं पत्थिता, अडविमझे सो खेतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहुणो वुत्ता-बच्चहद तुम्भेऽवि ताव णित्थरह कंतारं, अहं महया दुक्खेण अभिभृतो, जति ममं तुन्भे वहह तो भन्जिहिह, अहं भत्तं पच्चक्खामि, ॥५३॥ | निबंधण ठितो एगपासे गिरिकंदराते भत्तं पच्चक्खाउं, साधू पद्रिता. सो खडओ भणति-अहंपि अच्छामि, सो तहि बला णीओ, जाहे दूरं गतो ताहे वीसंभेऊण पव्वइए णियत्तो, आगतो खंतगस्स सगासं, खंतएण भणितो-तुमं कीस आगतो ?, इहं मरिहिसि, R: सो खेतो पाए जति ममं तुभ मानि-अपि अच्छा भौतकडं पत्थिता, अहं महया दुक्खा , साधू पद्विता, मा , इहं मारा A4mamimes
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy