________________
पिपासापरीपहः
श्रीउत्तरामा | सोऽवि थेरो वेयणत्तो तदिवसं चेव कालगतो, खडगो न चेव जाणति जहा कालगतो, सो देवलोएमु उववण्णो, पच्छा तेण ओही
पउत्ता, किं मया दत्तं भुत्तं वा जाव तं सरीरगं पेच्छद, तं खड्गं च, सो तस्स खुडगस्स अणुकंपाए तं चैव सरीरगं अणुपवि२परीषहा
सेत्ता खुड्डुगण सद्धिं उल्लवंतो अच्छति, तेण भणितो-चच्च पुत्त ! भिक्खाए, सो भणति-कहि?, तेण भण्णति एते धवणणिग्गोध्ययने
हादी पायवा, एतेसु तनिवासी पागवंतो जे तव भिक्खं दाहंति, तहत्ति भणित्तुं गतो, धम्मलामेति रुक्खहेढेसु, ततो सालं॥५४॥ कारो हत्थो निग्गच्छिउं भिक्खं देति, एवं दिवसे दिवसे मिक्खं गिण्हतो अच्छति, जाव ते साधुणो तंमि देसे दुमिक्खे जाते
पुणोवि उज्जेणिगं देसं आगच्छंता तेणव मग्गेण आगता बितिए संवच्छरे, जाव गता तं पदेसं, खुडगं पेच्छंति वरिसस्स अंते, पुच्छितो भणति-खंतोऽवि अच्छति, गता जाव सुक्कं सरीरगं पेच्छंति, तेहिं णायं-देवेण होइऊण अणुकंपा कएल्लिया होहित्ति, खंतेण अहियासितो परीसहो, न खुट्टएण, अहवा खुइएणवि अधियासितो, ण तस्स एवं भावो भवति जहाहं न लभेस्सामि भिक्खं तओ फलाई गिहिस्सं, पच्छा सो खुड्डगो साधूहि नीतो। दिगिच्छापरीसहो गतो। इदाणिं पिवासापरीसहो,
'ततो पुट्ठो पिवासाए' सिलोगो (५१ सू० ८६) ततो छुधापरीसहातो, अहवा भुत्तस्स संभवति पातुमिच्छा पिपालसा ताए स्पृष्टः, परिगत इत्यर्थः, दुगुंछतीति दोगुंछी, अस्संजमं दुगुंछती, लद्धो संजमो जेण स भवति लसंजमः, पठ्यते च
'लज्जसंजते 'लजा एव संजमो, लज्जाते वा असंजमं काउं, तया लजया संजमतीत्यर्थः, 'सीतोदगं न सेवेज्जा' सीतोदर्ग नाम अफासुगं, सेयणापाणाधोरणाभिसेयणादि, विगतजीवं, 'विगतजीवपि एसणीयं चरेदिति ॥ अवस्था गृह्यते 'छिन्नावानेसु पंथेसु' सिलोगो (५२ सू० ८६) आपसंत्यनेनेत्यापासः तेसु छिभावातेसु, निरंतराध्यानेष्वित्पर्यः, अत्यर्थ तरतीस्यातुरः,
5696156 RREAR
BIDISHANGABASAN
॥५४॥