________________
पिपासापरीषहः
श्रीउत्तराठा सुष्टु पिवासा सुपिवासा यद्यपि जाताऽस्य, तेन तु छिमावानेसु पंथेसु सृष्णया परिषुप्यते मुखं, तथाप्यसौ परिसफाहो दणिो। चूणौं
शुष्क(प्य)ते स्म शुष्कः सर्वतः शुष्कमुखः परिशुष्कमुखः, बहिरंतश्चेति, दीयते दीनमानं चा दीनं, न वा तृष्णां तितिक्षन् , सहमान | २ परीषहा- इत्यर्थः, सर्वतो ब्रजते परिबजते, ग्रामे नगरे पथि वा सर्वत्र सर्वतः । जहा केण अहियासितो, तत्र नदी इति दारं, उदाहरणध्ययने
| 'उज्जैणी धणमित्तो' गाहा (९०-८१), एत्थ उदाहरणं किंचि पडिक्खेण किंचि अणुलोमेण, उज्जेणी नगरी, सत्य धणमिसो लणाम वाणियगो, तस्स पुत्तो सम्मधम्मो(धणसम्मो)णाम दारओ, सो घणमेतो तेण पुत्चेण(सम)पव्वइतो, अनया ते साहु ममण्ड
वेलाए एलकच्छपहे पट्टिता, सोऽवि खुडतो तण्हाइतो मग्गतो जाते, सोवि से खंततो सिणेहाणुरागेण पच्छतो एइ, साहुणोऽवि ॐ पुरतो वच्चंति, अंतरावि नदी समावडिया, पच्छा तेण बुच्चति-एहि पुत्त ! इमं पाणियं पियाहि, सोवि खंतो नदि उत्तिण्णी,
चिंतेइ य-मणागं ओसरामि जावेस खुडुओ पाणियं पियइ, मा मम सकाए न पाहिति, एगते पडिच्छइ जाव खुडओ पत्ते णदी, ण पिबतित्ति, केई भणंति-अंजलीए उक्खित्ताए अह से चिंता जाता-पियामिति, पच्छा चिंतेति-कहमहं एते हालाहले जीवे पिविस्सं?, ण पीयं, आसाए छिन्नाए कालगओ, देवेसु उववन्नो, ओही पउत्ता, जाव खुडुगसरीरं पासति, तहिं अणुपविट्ठो, खंतं
लयति, खंतो एतीति पत्थितो, पच्छा तेसि तेण देवेण साधूर्ण तिसिताणं गोउलाणि विउब्धियाणि, साधूवि तासु बदियाई*सु तकादीणि गेण्हंति, एवं वइयापरंपरएण जाव जणवयं संपत्ता, पच्छिल्लाए वइयाए तेण देवेण वेंटिता पम्हसाविया जाणणा. माणिमित्तं, एगो साधू णियत्तो, पेच्छति वेढिय, णत्थि वइया, पच्छा तेण णायं सादेवत्ति, पच्छा तेण देवेण बंदिया साहुणो, न खंतो,
तं च सव्वं परिकहेति, भणति-तेण अहं परिचत्तो, तुम एतं पाणियं पिवाहिति, जद मे तं पीतं होतं तो संसारं भमंतो, पडिगतो, |
PASS SHARE
GRAR-SCROCILIARIA