SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ शीत CA परीषहः श्रीउत्तरा एवं अहियासतवं, पिवासापरीसहो गती ॥ इदाणिं सीयपरीसहो 'चरंतं विरयं लूह' सिलोगो ५६सू०८८) गामाणुगाम चूणों IM धम्म वा चरंत, विरतं अग्गिसमारंभातो गृहारंभतो वा, बाह्याभ्यंतरस्नेहपरिहारा, स्निग्धाहारस्य हि अभ्यंगितस्य वा नातिचीत २ परीपहा ध्ययने भवति, (अणेरिस) अनातीतं शीतं स्पृशति-अभिद्रवति एगता-सिसिरे, अहवा एगता रात्रौ, यद्यप्यहनि सीतेण परिताविज्जतोऽ-|| वि, णातिवेलं विहन्नेज्जा, न प्रतिषेधे, वेला सीमा मर्यादा सेतरित्यनर्थातरं. तामतीत्य चेला विहन्येत-विविधैःप्रकारैः हन्येत, यद्यपि शरीरतो विहन्येत अप्रावृतत्वात् तहावि ण विहणज कंपनपनादिभिः, पासयति पातयति वा पापं, दर्शनं दृष्टिः,पापे यस्य | दृष्टिः स पापदिट्ठी, योऽभियोगं मन्यते, अविदितपरमार्थत्वात् सः,न पापरष्टिः, संसारसद्भावदर्शनात् न शीतादुद्विजते,इदं हि शीतं सकामस्य सहनीयं, (अकामेन) नरकेष्वपि, काश्यपेनोच्यते चान्यथा'णातिवलं मुणी गच्छे, सोचाणं जिणसासणं' जिनानां । शासनं जिनशासनं तत् जिनशासनं श्रुत्वा, तत्र हि विचित्रसंसारस्वभावं नरकेष अतिशीतवेदना, तथा तियक्ष्वपि निष्परित्राणन || शतिान्यनुभूतानि, नो चैवं कदाचिदपि चिंतयति-'ण मे ति णिवारणं अत्थि' सिलोगो(५५सू०८८) वियते येन तद्वारणं नियतं । निश्चितं निपुणं वा वारणं निवारणं प्रावरणमित्यर्थः कंवलालियाटु, छविस्त्राणाय भविष्यति ततोऽपदिष्य(श्य)ते-छविखाणं न विद्यते, छ्यति छिद्यते वा च्छचिं त्वगित्यर्थः, असौ हि शीतोष्णादीनां ग्राहिकेतिकृत्वा न शीतत्राणाय,तदेवमत्राणः अशरणश्च शीतवातानुगतः - | अहं तु अग्गि सेवामि, अहं तु अनुमनार्थे संप्रेषणे वा, किमिदानीं करिष्यामि अत्राणो अशरणश्च ? तदिदानिमग्गि सेवामि, इति भिक्खू ण चिंतए, अत्रोदाहरणं, लेणंदि दारं, तत्थ गाहा 'रायगिहमि वयंसा' गाहा (९१-८९) रायगिहे नगरे चत्तारि वयंसा वाणियगा सहवड़ितया, ते भवाहुस्स अंतिए धम्म सोच्चा पब्बइया, ते सुत्तं बहुं अहेज्जिता अण्णया
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy