________________
शीत
CA परीषहः
श्रीउत्तरा एवं अहियासतवं, पिवासापरीसहो गती ॥ इदाणिं सीयपरीसहो 'चरंतं विरयं लूह' सिलोगो ५६सू०८८) गामाणुगाम चूणों
IM धम्म वा चरंत, विरतं अग्गिसमारंभातो गृहारंभतो वा, बाह्याभ्यंतरस्नेहपरिहारा, स्निग्धाहारस्य हि अभ्यंगितस्य वा नातिचीत २ परीपहा ध्ययने
भवति, (अणेरिस) अनातीतं शीतं स्पृशति-अभिद्रवति एगता-सिसिरे, अहवा एगता रात्रौ, यद्यप्यहनि सीतेण परिताविज्जतोऽ-|| वि, णातिवेलं विहन्नेज्जा, न प्रतिषेधे, वेला सीमा मर्यादा सेतरित्यनर्थातरं. तामतीत्य चेला विहन्येत-विविधैःप्रकारैः हन्येत, यद्यपि शरीरतो विहन्येत अप्रावृतत्वात् तहावि ण विहणज कंपनपनादिभिः, पासयति पातयति वा पापं, दर्शनं दृष्टिः,पापे यस्य | दृष्टिः स पापदिट्ठी, योऽभियोगं मन्यते, अविदितपरमार्थत्वात् सः,न पापरष्टिः, संसारसद्भावदर्शनात् न शीतादुद्विजते,इदं हि शीतं सकामस्य सहनीयं, (अकामेन) नरकेष्वपि, काश्यपेनोच्यते चान्यथा'णातिवलं मुणी गच्छे, सोचाणं जिणसासणं' जिनानां । शासनं जिनशासनं तत् जिनशासनं श्रुत्वा, तत्र हि विचित्रसंसारस्वभावं नरकेष अतिशीतवेदना, तथा तियक्ष्वपि निष्परित्राणन || शतिान्यनुभूतानि, नो चैवं कदाचिदपि चिंतयति-'ण मे ति णिवारणं अत्थि' सिलोगो(५५सू०८८) वियते येन तद्वारणं नियतं । निश्चितं निपुणं वा वारणं निवारणं प्रावरणमित्यर्थः कंवलालियाटु, छविस्त्राणाय भविष्यति ततोऽपदिष्य(श्य)ते-छविखाणं न विद्यते, छ्यति छिद्यते वा च्छचिं त्वगित्यर्थः, असौ हि शीतोष्णादीनां ग्राहिकेतिकृत्वा न शीतत्राणाय,तदेवमत्राणः अशरणश्च शीतवातानुगतः - | अहं तु अग्गि सेवामि, अहं तु अनुमनार्थे संप्रेषणे वा, किमिदानीं करिष्यामि अत्राणो अशरणश्च ? तदिदानिमग्गि सेवामि, इति भिक्खू ण चिंतए, अत्रोदाहरणं, लेणंदि दारं, तत्थ गाहा 'रायगिहमि वयंसा' गाहा (९१-८९) रायगिहे नगरे चत्तारि वयंसा वाणियगा सहवड़ितया, ते भवाहुस्स अंतिए धम्म सोच्चा पब्बइया, ते सुत्तं बहुं अहेज्जिता अण्णया