________________
श्रीउत्तरा | कयाति एगल्लविहारपडिम पडिवन्ना, ते समावत्तीए विहरंता पुणोवि रायगिह नगरं संपत्ता, हेमंतो वट्टति, ते य मिक्खं काउं उष्णचूर्णी लाततियाते पोरिसीए (निग्गता ) तेसि वेभारागिरितेण गंतव्वं, तत्थ पढमस्स गिरिगुहाबारे चरिमा पोरिसी ओगाढा, सो तत्थेव
परीषहा २ परीपहा-||ठितो, वितियस्स उज्जाणे, ततीयस्स उज्जाणसमीचे, चउत्थस्सणगरम्भासे चेव, तत्थ जो गिरिगुहन्भासे चेव तस्स निरायं सीय, ध्ययने
| जो सम्म सहतो खमंतो य पढमजामे चेव कालगतो, एवं जो णगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो णगर-13
भासे तस्स णगरुम्हाए ण तहा सीतं, तेण पच्छा पच्छा कालगता, ते संमं कालगता, एवं संभ अहियासेयव्वं जहा तेहिं चउहिं अहियासियं, सीयपरीसहो गतो ।। सीयपडिपक्खे उण्हं, तदेव उच्यते-'उसिणपरितावेण' सिलोगो (५६ सू०८९) उपती-In त्युणं समयकृता वा उसिणमिति (संज्ञा), उष्णाभिधानमेव, सर्वतः तापः परितापः, बाह्याभ्यंतर इत्यर्थः, ' उवरि तावेइ रवी | M रविकरपरिताविता दहद भूमी । सव्वादो परिदाहो दसमलपरिगंतगा तस्स ॥१॥ तृष्णया च सांगता दाहा पार. Hदाहो, तर्जितो भत्सितः, स्यात्-उष्णं कस्मिन् काले भवतीत्युच्यते--घिस परितावेणं ' ग्रसत इति ग्रीष्मः प्रिंसु वा देशतः
समयतो वा स्यात, किमत्रापि, उक्तं येन ग्रीष्मे विशिष्यते ?. उच्यते. शरदिव तस्मिन् ग्रीष्मे शरदि वा उष्णपरितापितः || 'सातं णो परिदेवए' सव्वेज्ज सातमिति सातं, परिदेवनं क्रन्दनं स्थान आह्वानमित्यर्थः, कथं मे सातं स्यात्, शीतसुखमित्यर्थः, *शीतलो वा कालः स्यादिति । ' उपहाभि' सिलोगो ( ५७ सू०९०) दहति तेनेत्युप्णं तेण उण्हाभितप्तेन, मेहया धावतीति
॥५७॥ का मेधावी, स्नायते येन सर्वाङ्गिक स्नानं, अभिमखं प्रार्थयेत (भाशं वा अर्थयति. देशस्नानमपि प्रासुकेनांभसा, 'गाय नो परि-1DA सिंचेज्जा'सर्वतः सिंचति, पोपवीएज्जा हस्तववपात्रादिभिर्ण वीएज्जा य अप्पगं. जहा केण अहियासियं, तत्थ सिलाह-||
ECRECIC-कबर
-
CR-RH
==