________________
0
श्रीउत्तरा Bारणस्स इमा उदाहरणगाहा-- 'तगराइ अरिह' सिलोगो ( ९२-९०) तगरा णगरी, तत्थ अरिहमित्तणाम आय- उष्ण
परीपहः रिओ, तस्स समीवे दत्तो नाम वाणियओ भद्दाभारियओ पुत्तेण य अर्हनगेण सद्धिं पब्बइतो, सो तं खुडगं ण कइयाइ २ परीषहा
भिक्खाए हिंडावेति, पढमालियादीहिं किमिच्छिएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, ण तरति किंचि भासिउं, ध्ययने
अन्नया सो खंतो कालगतो, साधुहिं तस्स दो तिन्नि व दिवसे दाउं भिक्खस्स उत्तारिओ, सुकुमारसरीरो सो गिम्हे उवारं ॥५८॥ हेट्ठा उज्झतो पासे य, तण्हाभिभूतो छायाए बीसमंतो पउत्थवइयाए वणियमहिलाए दिट्ठो, उरालसुकुमालसरीरतिकाउं तीसे
तहिं अज्झोववातो जातो, चेडीए सद्दाविओ, 'किं मग्गसित्चि', भिक्खं, दिना से मोयगा, पुच्छिओ-कीस तुमं धर्म करेसि ?, भणति-सुहनिमित्तं, भणति-तो मए चेव समाणं भोगे मुंजाहि, सो उण्हेण तज्जितो उवसग्गिजंतो य पडिभग्गो, भोगे मुंजति, सो साहहिं सबहिं मग्गिओ, न दिट्ठो, अप्पसागारियं पविट्ठो. पच्छा से माता ओमत्तिया जाता, पुत्तसोगेण, णगरं भमतिला | अरहण्णयं विलवंती, जहिं पासति तं तहिं सच्वं भणति-अस्थि ते कोइ अरहनतो दिवो', एवं विलवमाणी भमति, जाय अन्नया तेण पुत्तेण ओलोयणगतेण दिवा, पच्चभिण्णाता य, तहेव उत्तरित्ता पाएमु पडितो, तं पेच्छिऊण तहेव वीसत्थचित्ता जाता, ताए भण्णति-पुत्त ! पव्वयाहि, मा दुग्गतिं जाहिसि, सो भणति-ण तरामि काउं संजमं, जइ परं अणसणं करेमि, एवं करेहि, मा य असंजमो भवाहि, मा संसारं भमिहिीस, पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेति, मुहुत्तेण सुकुमाल
सरीरो सो उरहेण विराओ, पुव्वं तेण णाधियासितो पच्छा अहिआसीओ,एवं अधियासितव्यं,उसिणपरीसहो गतोइदाणि दंस 5मसगपरीसहो 'पुट्ठोय दंसमसएहि सिलोगो (५८ सू०६१) स्पृष्टत्वात् स्पृष्टः, सहारिभिः समरं, वक्ष्यति 'नागो व' त्ति,
BABASAHERO-5
२२-१-COLORCA-
4
॥५८॥