________________
देशमशकपरीपहा
श्रीउत्तरा० । व्यवहिताभिधानमेतत् , महान्तं मुनतीति महामुनिः, 'नागो संगामसीसे वा' नास्य किंचिदगम्यं नागः, समं ग्रात इति
चौँ ला संग्रामः, शर्यत इति शिरः श्रिताः तस्मिन् इति प्राणा वा शिरः, शवत्यसौ युद्धं मुंचति वा तमिति शूरः, यथाऽसौ नागः सौरं २ परीपहा- शरैरभिहन्यमानः शुरो वा योधः परानभिहंति, परे नाम शत्रवः, एवमसामपि दंशमशकैः तुद्यमानोऽपि मोहशत्रु विजिगीषुः ध्ययने
वान गणयति. अन्येऽपि यकामत्कुणादयोऽवगृह्यन्ते, स तैस्तुद्यमानोऽपि न संतसे ण वारेज्जा' सिलोगो ( ५९ सू० ९१) हा संत्रसति अंगानि कंपयति विक्षिपति वा, न चैव हस्तवस्त्रशाखाधूमादिभिस्तामिवारणोपायैर्वारयति, न चैषामसंज्ञित्वात् आहार
कांक्षिणां, भुंजमानानां मच्छरीरं साहारणं, यदि भक्षयन्ति किं ममात्र प्रद्वेषोत्पाते,ण 'मणंपि ण पदोसए' अपि पादार्थादिषु, (किमुपायेन वा निवारणमभिधाते?, 'उवेह पाहणे पाणे' उहा णाम उपेक्षा, न वारयति खाद्यमानं शरीरं, हणे पाणे 'हन ला हिंसागत्योः' प्राणा अस्य संतीति प्राणी, अतस्तेन प्राणे न हिंसेत इत्यर्थः, ते हि केवलमेव मांसशोणतं भुजते, न मामात्म
द्रव्यं वा, अत्रोदाहरणं पथेत्ति, अत्रोदाहरणगाहा-' चंपाए सुमिणभद्दो' गाहा (९३-९२) चंपाए नयरीए जियसत्तुस्स का रन्नो पुत्तो सुमणभद्दो जुवराया, धम्मायरियस्स अंतीए धम्मं सोऊण निविनकामभोगो पब्बइतो, तहच्चेव एगल्लविहारपडिमं C पडिवनो, पच्छा हेटाभूमीए विहरंतो सरयकाले अडवीए पडिमागतो, रतिं मसएहिं खजति, सो ते ण पमञ्जति, संमं सहति, रत्रिं
पियमाणितो कालगतो, एवं अहियासेतव्वं, समसगपरीसहो गतो । इदाणि अचेलगपरीसहोऽवीय इति, अचेल-अचेलगत्तं परीसहतीति अचेलगपरीसहो, तस्य हि स्वयमेव अचेलगत्वमभ्युपगम्य नैवमुपपद्यते-'परिजुम्नेहि यत्थेहिं ' सिलोगो (६०सू ९२) वस्त्र इति बलं परि सर्वतोभावे सर्वतो जीर्णानि परिजीर्णानि, परिभुज्यमानानि परिजुन्माणि से बत्थाणि, अतो तेहिं परिजुन्नेहि,
॥५९॥
TEST
HAR