________________
परीषहाल
श्रीउत्तरा० होक्खामित्ति अचेलए, तस्स एवं अधिति भवति-परिजीर्णेषु सत्सु अचेलगो इदाणि भविस्सामित्ति, यच्च दुःखमचेलकत्वं, कथ- अचेलकचूर्णी मिदानि शिष्यो इमं दिट्ठत अंगीकरेतुं अहियासेज्जा?, यथा यस्य वित्तं नास्ति स हि न वित्तीनमित्तैरुपद्रवर्बाध्यते, उक्तं हि
परीषहः 'परिग्रहेष्वप्राप्तनष्टेषु कांक्षाशोकैः' अपि च-'कतिया वच्चति सत्थो? किं भंड? ' कत्थी केत्तिया भूमी? । को कयविक्कयध्ययने
कालो णिविसति कि? कहि? केण? ॥१॥ अयं चापरो गुणः स्वयमेवाचेलत्वे प्रत्यागते 'अथवा सचेलगो सोमि' ति, टू तस्य हि अचेलकत्वे सति न कदाचित् अप्युपपद्यते-अहं वस्त्रवान् शोभामीति, अन्यानि वा शोभनतराणि वस्त्राणि मृगयिष्ये यैः *शोभिष्ये, इत्येवमसौ भिक्षुर्न चिंतयात, उक्तं च-पंचहि ठाणेहिं संमं पुरिमपच्छिमाणं अरिहंताणं भगवंताणं अचेलगे पसत्थे भवति
तं०-अप्पा पडिलेहा१ विसासिए रूए२तवे अणुमयेश्लाघवे पसन्थेविपुले इंदियणिग्गहे५' अतिप्रसक्तार्थनिवृत्तये व्यपदेश्यमाने मा भूदपर्याप्तोऽपि अचेलकत्वं करिष्यतीत्यर्थः ॥ 'एगता अचेलगे भवति' सिलोगो (६१ सू० ९२) एगता नाम जदा जिणकप्पं पडिवज्जति, अहवा दिवा अचेलगा भवति, ग्रीष्मे वा, वासासुवि वासे अपडिते ण पाउणति, एवमेव एगता अचेलगो भवति, 'सचेले यावि एगता' तंजहा-सिसिररातीए वरिसारचे वासावासे पडते भिक्खं हिंडते, पठ्यते च ' अचेलओ सयं होइ' अचेलओ स्वयमेव, नाभियोगत इत्यर्थः, अहवा यदाऽस्य चीराण्युत्पद्यते तदा सचेलको जीणे अलभ्यमाने वा अचेलका, | सर्वथाप्यचेलकत्वमेव स्यात्, कमालंबनं कृत्वाऽचेलकत्वेन सहितः, उच्यते, 'एयं धम्महितं णचा, 'णाणी णो परिदेवए' ॥६ ॥ मा एतदिति यदुपदिष्टं धर्मस्य हिताय, न धर्मापरोधायेत्यर्थः, धम्मोवग्गहकारं णाऊणं, णाणी णो परिदेवए, णाणिग्गहणं विदित-18 | परापरत्वान्न लज्जते, प्रायस्तियश्चो नमा, नारकास्तु नग्ना एव, न हि ते लज्जते, न चैव(षां)शीतवातपरित्राणानि संति वासांसि,
CHECIARREACTex
%
%
%
%
%